तीतुसः
३:१ तान् मनसि स्थापयतु यत् ते प्रधानाधिपत्यवश्याः भवेयुः, आज्ञापालनं कर्तुं
न्यायाधीशाः, प्रत्येकं सत्कार्यं कर्तुं सज्जाः भवितुम्,
3:2 न कस्यचित् दुष्टं वक्तुं, न विवादं कर्तुं, किन्तु सौम्यः सर्वान् दर्शयितुं
सर्वेषां मनुष्याणां कृते नम्रता।
3:3 यतः वयं स्वयम् अपि कदाचित् मूर्खाः, अवज्ञाकारिणः, वञ्चिताः आसन्।
गोताखोरकामभोगान् सेवन् दुर्भावान् ईर्ष्यान् च द्वेष्यम् ।
परस्परं च द्वेष्टि।
3:4 किन्तु तदनन्तरं मनुष्याणां प्रति अस्माकं त्राता परमेश्वरस्य दया प्रेम च
निर्गत,
3:5 न तु वयं यत् धर्मकार्यं कृतवन्तः, किन्तु तस्य अनुसन्धानेन
दया सः अस्मान् तारयति स्म, पुनर्जन्मस्य प्रक्षालनेन, नवीकरणेन च
पवित्र आत्मा;
3:6 सः अस्माकं त्राता येशुमसीहेन अस्माकं उपरि प्रचुरं पातितवान्।
३:७ तस्य अनुग्रहेण न्याय्यतां प्राप्य वयं यथानुसारं उत्तराधिकारिणः भवेम
अनन्तजीवनस्य आशा।
३:८ एतत् विश्वास्यं वचनं, एतानि च अहं इच्छामि यत् त्वं प्रतिपादयसि
नित्यं ये ईश्वरविश्वासं कृतवन्तः ते सावधानाः भवेयुः
सत्कार्यं निर्वाहयन्तु। एतानि मनुष्याणां कृते हितं लाभप्रदानि च सन्ति।
3:9 किन्तु मूर्खप्रश्नान्, वंशावली, विवादं,...
विधिविषये प्रयत्नाः; ते हि अलाभाः व्यर्थाः च।
३:१० यः पुरुषः प्रथमद्वितीयोपदेशानन्तरं पाषण्डी भवति सः तिरस्कुर्वतु;
३ - ११ तादृशः स विध्वस्तः पापं च करोति इति ज्ञात्वा निन्दितः सन्
स्वस्य ।
3:12 यदा अहं भवतः समीपं आर्तेमां प्रेषयिष्यामि, तदा आगन्तुं प्रयतस्व
मम निकोपोलिसनगरं प्रति, यतः अहं तत्र शिशिरं कर्तुं निश्चितवान्।
३:१३ जेनासः वकिलः अपोलोस् च प्रयत्नपूर्वकं यात्रायां आनयतु, यत्...
तेषां किमपि अभावः न भवेत्।
३:१४ अस्माकं च आवश्यकप्रयोगाय सत्कर्माणि धारयितुं शिक्षेम, यत्...
ते न अफलाः स्युः।
3:15 ये मया सह सन्ति ते सर्वे त्वां नमस्कारं कुर्वन्ति। ये अस्मान् विश्वासे प्रेम्णा स्वीकुर्वन्ति, तेषां अभिवादनं कुरुत।
अनुग्रहः भवतां सर्वेषां सह भवतु। आमेन् ।