तीतुसः
2:1 किन्तु तानि वचनानि वद, ये सम्यक् उपदेशाः भवन्ति।
२:२ यत् वृद्धाः धीराः, गम्भीराः, संयमीः, श्रद्धे स्वस्थाः, in...
दानं धैर्ये ।
2:3 वृद्धाः स्त्रियः अपि पवित्रतानुसारं व्यवहारे स्युः।
न मिथ्या आरोपकाः, बहु मद्यं न दत्ताः, सद्विषयाध्यापकाः;
2:4 येन ते युवतयः धीराः भर्तृप्रेमम् उपदिशन्ति।
स्वसन्ततिं प्रेम्णा, २.
२:५ विवेकी, पतिव्रता, गृहे पालकाः, सत्, स्वस्य आज्ञाकारी च भवितुम्
पतयः, ईश्वरस्य वचनस्य निन्दा मा भूत्।
२:६ युवकाः अपि धीरो मनसा भवितुं प्रेरयन्ति।
2:7 सर्वेषु विषयेषु सत्कर्मणां प्रतिरूपं दर्शयतु
अभ्रष्टतां गुरुत्वाकर्षणं निष्कपटतां दर्शयन्, २.
२:८ ध्वनिवाक्यं यत् निन्दितुं न शक्यते; यद्विपर्ययस्य इति
भागः लज्जितः भवेत्, भवतः विषये दुष्टं वक्तुं नास्ति।
२:९ दासानाम् आग्रहं कुरुत यत् ते स्वस्वामिनः आज्ञापालकाः भवेयुः, प्रीतिं च कुर्वन्तु
तेषां सर्वेषु विषयेषु सम्यक्; पुनः न उत्तरं दत्त्वा;
2:10 न चोरयति, किन्तु सर्वान् सद्भावनाम् दर्शयति; यत् ते अलङ्कारं कुर्वन्ति
सर्वेषु विषयेषु अस्माकं त्राता परमेश्वरस्य सिद्धान्तः।
2:11 यतः परमेश् वरस् य अनुग्रहः यः मोक्षं जनयति, सः सर्वेषां मनुष् येषु प्रकटितः।
2:12 अभक्तिं लौकिकं कामं च अङ्गीकृत्य वयं जीवामः इति अस्मान् उपदिशति
धीरो, धर्मात्मा, ईश्वरीयः च अस्मिन् वर्तमानलोके;
2:13 तां धन्य आशां अन्विष्य महतां गौरवपूर्णं प्रादुर्भावं च
परमेश्वरः अस्माकं त्राता च येशुमसीहः;
2:14 सः अस्माकं कृते आत्मानं दत्तवान् यत् सः अस्मान् सर्वेभ्यः अधर्मेभ्यः मोचयेत्, तथा च
विचित्रं जनं सत्कर्मसु उत्साहं स्वस्य कृते शुद्धं कुरु।
2:15 एतानि वदन्तु, उपदिशन्तु, सर्वाधिकारेण भर्त्सयन्तु च। अस्तु न
मनुष्यः त्वां अवहेलयति।