तीतुसः
१:१ पौलुसः परमेश्वरस्य सेवकः येशुमसीहस्य प्रेरितः च, यथा
ईश्वरस्य निर्वाचितानाम् विश्वासः, ततः परं यत् सत्यं तस्य स्वीकारः
ईश्वरीयता;
१:२ अनन्तजीवनस्य आशायां, यत् ईश्वरः, यः मृषा वक्तुं न शक्नोति, सः प्रतिज्ञातवान् यत्, तस्य पुरतः
जगत् आरब्धम्;
1:3 किन्तु सः यथासमये प्रचारद्वारा स्ववचनं प्रकटितवान्, अर्थात्
अस्माकं त्राता परमेश्वरस्य आज्ञानुसारं मयि समर्पितः;
1:4 साधारणविश्वासेन मम स्वपुत्राय तीतुसाय अनुग्रहः, दया, शान्तिः च।
पितुः परमेश् वरः अस् माकं त्राता प्रभुः येशुमसीहः च।
1:5 अत एव अहं त्वां क्रेते त्यक्तवान् यत् त्वं क्रमेण स्थापयसि
अभावितवस्तूनि, प्रत्येकं नगरे वृद्धान् नियुक्तं च यथा मया कृतम्
त्वां नियुक्तवान् : १.
1:6 यदि कश्चित् निर्दोषः भवति, तर्हि एकपत्न्याः पतिः विश्वासपात्रः
न दङ्गानां आरोपः, अनियमितः वा।
1:7 यतः परमेश् वरस् य भण्डारी इव बिशपः निर्दोषः भवितुम् अर्हति; न स्वेच्छा, २.
न शीघ्रं क्रुद्धः, न मद्यस्य दत्तः, न प्रहारकः, न मलिनस्य दत्तः
लुक्रे;
1:8 किन्तु आतिथ्यप्रेमी, सत्पुरुषप्रेमी, धीरो, न्याय्यः, पवित्रः।
समशीतोष्ण;
1:9 यथा उपदिष्टं तथा विश्वासपूर्णं वचनं धारयतु, यथा सः भवेत्
लाभार्थिनः उपदेशं प्रत्यययितुं च सुदृढसिद्धान्तेन समर्थः।
1:10 अनेकाः हि अशिष्टाः वृथावाचकाः वञ्चकाः च विशेषतः ते
खतनायाः : १.
१:११ यस्य मुखं निवारयितव्यम्, ये सर्वगृहाणि उपदिशन्ति, उपदिशन्ति
यत् तेषां न कर्तव्यं, मलिनलाभार्थम्।
1:12 स्वस्य एकः भविष्यद्वादिः अपि अवदत्, क्रेतियाः सन्ति
सदा मृषावादिनः दुष्टाः पशवः मन्दोदराः |
१ - १३ अयम् साक्षी सत्यम् । अतः ते भवेयुः इति तीक्ष्णतया भर्त्सय
श्रद्धायां ध्वनिः;
1:14 यहूदीनां कथानां, मनुष्याणां आज्ञानां च ध्यानं न दत्त्वा गच्छन्ति
सत्यात् ।
1:15 शुद्धानां कृते सर्वं शुद्धं भवति, किन्तु दूषितानां कृते
अविश्वासः किमपि शुद्धं नास्ति; किन्तु तेषां मनः अन्तःकरणमपि अस्ति
दूषितम् ।
१:१६ ते ईश्वरं जानन्ति इति वदन्ति; किन्तु कार्येषु तं नकारयन्ति, सन्
घृणितम्, अवज्ञां च, प्रत्येकं सत्कार्यं प्रति निन्दनीयम्।