तीतुसस्य रूपरेखा

I. परिचयः १:१-४
उ. लेखकः १:१-३
ख. सम्बोधकः १:४

II. प्राचीनानां विषये निर्देशाः १:५-९

III. मिथ्याशिक्षकाणां विषये निर्देशाः १:१०-१६
उ. मिथ्यागुरुभिः १:१०-१२ इति परिचयः कृतः
ख. तीतुसस्य कर्तव्यम् १:१३-१४
ग. मिथ्यागुरुभिः निन्दितम् १:१५-१६

IV. मध्ये समूहानां विषये निर्देशाः
चर्च २:१-१०
उ. वृद्धाः पुरुषाः महिलाः च २:१-५
ख. युवकाः २:६-८
ग. सेवकः २:९-१०

वि. ईश्वरीयजीवनस्य दिव्यः आधारः २:११-१५
उ. अनुग्रहस्य एपिफेनी (प्रादुर्भावः) २:११
ख. शिक्षाप्रसादः २:१२ ददाति
ग. एपिफेनी (महिमा प्रकटिता) २:१३-१५

VI. ईश्वरीयजीवनस्य विषये निर्देशाः ३:१-११
उ. विधर्मीणां प्रति मसीही आचरणम् ३:१-८
ख. पाखण्डस्य प्रति ईसाई प्रतिक्रिया तथा च
पाषण्डिनः ३:९-११

VII. उपसंहारः ३:१२-१५
उ. व्यक्तिगतनिर्देशाः ३:१२-१४
ख. आशीर्वादः ३:१५