सुसन्ना
1:1 बाबिलोने योआचिमः नामकः पुरुषः निवसति स्म।
१:२ ततः सः एकां भार्यां गृहीतवान्, यस्याः नाम सुसन्ना इति चेल्कियासस्य कन्या, क
अतीव सुन्दरी, भगवतः भयभीता च।
1:3 तस्याः मातापितरौ अपि धार्मिकौ आस्ताम्, स्वपुत्रीं यथानुसारं उपदिष्टौ
मूसाया: व्यवस्था।
1:4 योआसीमः महान् धनिकः आसीत्, तस्य उद्यानं सम्बद्धं सुन्दरं उद्यानं च आसीत्
गृहम्: यहूदिनः तस्य समीपं आश्रितवन्तः; यतः सः अपेक्षया अधिकं गौरवपूर्णः आसीत्
अन्ये सर्वे ।
१:५ तस्मिन् एव वर्षे प्रजानां प्राचीनौ द्वौ भवितुं नियुक्तौ
न्यायाधीशाः, यथा प्रभुः उक्तवान्, यत् दुष्टता बेबिलोनदेशात् आगता
प्राचीनन्यायाधीशेभ्यः, ये जनान् शासयन्ति इव आसन्।
1:6 एते योआसीमस्य गृहे बहु रक्षन्ति स्म, येषां सर्वेषां वंशजः आसीत्
तेषां समीपम् आगतः।
1:7 मध्याह्ने यदा जनाः प्रस्थिताः तदा सुसाना तस्याः अन्तः गता
भर्तुः उद्यानं चरितुं।
1:8 तौ प्राचीनौ तां प्रतिदिनं प्रविशन्तीं गच्छन्तीं च दृष्टवन्तौ। अतः
तस्याः प्रति तेषां कामः प्रज्वलितः आसीत्।
1:9 ते च स्वमनः विकृत्य नेत्राणि निवर्तयन्तः यत् ते
न स्वर्गं पश्यतु, न न्याय्यं स्मरेत्।
1:10 यद्यपि तौ तस्याः प्रेम्णा क्षतिग्रस्ताः आस्ताम्, तथापि कश्चन अपि दर्शयितुं न साहसं कृतवान्
अन्यः तस्य शोकः।
1:11 यतः ते स्वकामस्य प्रचारं कर्तुं लज्जिताः आसन्
तया सह कर्तुं ।
1:12 तथापि ते तां द्रष्टुं दिने दिने प्रयत्नपूर्वकं पश्यन्ति स्म।
1:13 एकः अपरं अवदत्, अधुना गृहं गच्छामः, यतः भोजनम् अस्ति
कालः।
1:14 अतः ते निर्गताः एकस्मात् अन्यस्मात् विभज्य,...
पुनः पश्चात् गत्वा ते समानं स्थानं आगतवन्तः; तदनन्तरं च तेषां आसीत्
परस्परं कारणं पृष्टवन्तः, ते स्वकामं स्वीकृतवन्तः: तर्हि
तौ एकत्र समयं नियुक्तवान्, यदा तां एकान्ते प्राप्नुयुः।
1:15 ततः पतितम्, यदा ते योग्यं समयं पश्यन्ति स्म, तदा सा पूर्ववत् अन्तः गता
द्वौ दासीमात्रौ, सा च उद्याने प्रक्षालितुं इच्छति स्म, यतः
उष्णम् आसीत् ।
1:16 तत्र निगूढौ वृद्धौ विहाय अन्यः कोऽपि शरीरः नासीत्
स्वयमेव, तां पश्यन् च।
1:17 ततः सा स्वदासीभ्यः अवदत् तैलं प्रक्षालनकन्दुकं च आनयतु, पिधाय च
उद्यानद्वाराणि, यथा अहं मां प्रक्षालयामि।
1:18 ते यथा सा आज्ञापितवती तथा कृत्वा उद्यानद्वाराणि पिधाय बहिः गतवन्तः
तया आज्ञापितानि वस्तूनि आनेतुं गुप्तद्वारे एव
तान्, किन्तु ते वृद्धान् न दृष्टवन्तः, यतः ते निगूढाः आसन्।
1:19 यदा दासीः निर्गताः तदा तौ वृद्धौ उत्थाय धावितवन्तौ
तां वदन् ।
1:20 पश्यन्तु, उद्यानद्वाराणि निरुद्धानि सन्ति, येन कोऽपि अस्मान् न पश्यति, वयं च अन्तः स्मः
त्वया सह प्रेम; अतः अस्मान् अनुमत्य अस्माभिः सह शयनं कुरुत।
1:21 यदि त्वं न इच्छसि तर्हि वयं तव विरुद्धं साक्ष्यं दास्यामः यत् युवकः
त्वया सह आसीत्, अतः त्वं स्वदासीं त्वत्तो प्रेषितवान्।
1:22 ततः सुसाना निःश्वस्य अवदत्, अहं सर्वतः संकुचितः अस्मि, यतः यदि अहं
एतत् कुरु, मम कृते मृत्युः एव, यदि अहं न करोमि तर्हि अहं पलायितुं न शक्नोमि
तव हस्तौ ।
1:23 मम कृते भवतः हस्ते पतित्वा न कर्तव्यं पापस्य अपेक्षया श्रेयस्करम्
भगवतः दृष्टौ ।
1:24 इति सुसन्ना उच्चैः स्वरेण क्रन्दति स्म, तौ वृद्धौ आक्रोशितवन्तौ
तस्याः विरुद्धं।
१:२५ ततः एकः धावित्वा उद्यानद्वारं उद्घाटितवान् ।
1:26 अतः यदा गृहस्य दासाः उद्याने क्रन्दनं श्रुत्वा ते
तस्याः किं कृतम् इति द्रष्टुं गुप्तद्वारे त्वरितम् आगतवान्।
1:27 किन्तु यदा वृद्धाः स्वविषयं कथितवन्तः तदा भृत्याः महतीः अभवन्
लज्जितः - यतः सुसन्नायाः विषये कदापि एतादृशं प्रतिवेदनं न कृतम्।
1:28 ततः परदिने तस्याः समीपं जनाः समागताः
पतिः जोआसिम्, द्वौ वृद्धौ अपि दुष्टकल्पनापूर्णौ आगतवन्तौ
सुसान्ना इत्यस्याः विरुद्धं तां वधं कर्तुं;
1:29 ततः प्रजानां पुरतः उक्तवान्, चेल्कियासपुत्रीं सुसन्नां प्रेषयतु।
जोआसिमस्य पत्नी। तथा च ते प्रेषितवन्तः।
1:30 अतः सा पित्रा माता च बालकैः सर्वैः सह आगता
बन्धुः ।
1:31 सुसाना अतीव सुकुमारः, द्रष्टुं सुन्दरी च आसीत्।
1:32 एते दुष्टाः तस्याः मुखं विमोचयितुं आज्ञां दत्तवन्तः, (यतो हि सा आसीत्
आवृताः) यत् ते तस्याः सौन्दर्येन पूरिताः भवेयुः।
1:33 तस्मात् तस्याः मित्राणि सर्वे च तां दृष्टवन्तः ।
1:34 ततः तौ वृद्धौ जनानां मध्ये उत्थाय स्वस्य
तस्याः शिरसि हस्ताः ।
1:35 सा रुदन्ती स्वर्गं प्रति अवलोकितवती यतः तस्याः हृदयं विश्वसिति स्म
विधाता।
1:36 तदा वृद्धाः अवदन्, यदा वयं एकान्ते उद्याने गच्छामः तदा एषा महिला आगता
दासीद्वयेन सह गत्वा उद्यानद्वाराणि पिधाय दासीं प्रेषितवान्।
1:37 ततः एकः युवकः तत्र निगूढः आसीत्, सः तस्याः समीपम् आगत्य तया सह शयितवान्।
1:38 ततः वयं ये उद्यानस्य कोणे स्थिताः आसन्, एतत् दुष्टं दृष्ट्वा।
तेषां समीपं धावितवान्।
1:39 यदा वयं तान् एकत्र दृष्टवन्तः, तदा वयं तं पुरुषं धारयितुं न शक्तवन्तः, यतः सः आसीत्
अस्मात् अधिकं बलिष्ठः, द्वारं उद्घाट्य, बहिः प्लवितवान्।
1:40 किन्तु एतां स्त्रियं गृहीत्वा वयं पृष्टवन्तः यत् सः युवकः कः, किन्तु सा
न वदिष्यति स्म: एतानि वयं साक्ष्यं दद्मः।
1:41 ततः सभा तान् वृद्धाः न्यायाधीशाः च इति विश्वासं कृतवती
of the people: अतः ते तां मृत्युदण्डं दत्तवन्तः।
1:42 ततः सुसाना उच्चैः स्वरेण उक्तवती, हे नित्येश्वर।
यः रहस्यान् जानाति, सर्व्वं च पूर्व्वं जानाति।
1:43 त्वं जानासि यत् ते मम विरुद्धं मिथ्यासाक्ष्यं दत्तवन्तः, पश्य च।
मया मृतव्यम्; यदा तु एतेषां जनानां तादृशं कार्यं मया कदापि न कृतम्
दुर्भावनापूर्वकं मम विरुद्धं आविष्कृतम्।
1:44 तस्याः वाणीं श्रुत्वा भगवता।
1:45 अतः यदा सा वधार्थं नीतवती तदा भगवान् उत्थापितवान्
एकस्य युवकस्य पवित्र आत्मा यस्य नाम दानियलः आसीत्।
1:46 यः उच्चैः स्वरेण आक्रोशितवान्, अहम् अस्याः स्त्रियाः रक्तात् निर्मलः अस्मि।
1:47 ततः सर्वे जनाः तान् प्रति मुखं कृत्वा अवदन् किम् एतेषां किम् अर्थः
त्वया उक्तं वचनं?
1:48 ततः सः तेषां मध्ये स्थितः अवदत्, “किं यूयं तादृशाः मूर्खाः सन्ति, हे पुत्राः
इस्राएल, यत् परीक्षां विना सत्यस्य ज्ञानं वा विना भवतः अस्ति
इस्राएलस्य कन्यायाः निन्दां कृतवान्?
1:49 पुनः न्यायस्थानं प्रति गच्छन्तु यतः ते मिथ्यासाक्ष्यं दत्तवन्तः
तस्याः विरुद्धं।
1:50 अतः सर्वे जनाः त्वरितरूपेण पुनः गतवन्तः, वृद्धाः च अवदन्
तं, आगच्छ, अस्माकं मध्ये उपविश्य अस्मान् दर्शयतु, यतः ईश्वरः त्वां दत्तवान्
अग्रजस्य गौरवम् ।
1:51 तदा दानियलः तान् अवदत्, “एतयोः एकं दूरं स्थापयतु।
अहं च तान् परीक्षिष्यामि।
1:52 तदा ते परस्परं विच्छिन्नाः सन् तेषु एकं आहूतवान्।
अब्रवीत्, हे दुष्टे वृद्धः, इदानीं तव पापाः
ये त्वया पूर्वं कृतं ते प्रकाशमागताः।
1:53 त्वया हि मिथ्यान्यायः उक्तः, निर्दोषान् च निन्दितः
अपराधिनं च मुक्तं कृतवान्; यद्यपि भगवान् वदति, निर्दोषाः च
धर्मात्मा न हनिष्यसि।
1:54 तर्हि यदि त्वया तां दृष्टा तर्हि मां वद कस्य वृक्षस्य अधः त्वं दृष्टवान्
तेषां एकत्र सङ्गतिः? कः उत्तरितवान्, एकस्य मस्तकवृक्षस्य अधः।
1:55 तदा दानियलः अवदत्, “अति साधु; त्वं स्वस्य शिरसि मृषावादिना; कृते
इदानीमपि परमेश् वरस् य दूतः त्वां छिन्नयितुं परमेश् वरस् य दण्डं प्राप्तवान्
द्वयोः ।
1:56 अतः सः तं पार्श्वे स्थापयित्वा अन्यं आनेतुं आज्ञाप्य अवदत्
तं, हे चनानबीजं, न तु यहूदा, सौन्दर्यं त्वां वञ्चितवती।
कामना च तव हृदयं विकृतम्।
1:57 एवं यूयं इस्राएलस्य कन्याभिः सह व्यवहारं कृतवन्तः, ते च भयात्
युष्माभिः सह सङ्गतिं कृतवती, किन्तु यहूदायाः कन्या भवतः स्थातुं न इच्छति स्म
दुष्टता ।
1:58 अतः इदानीं मां वद, कस्य वृक्षस्य अधः त्वं तान् सङ्गतिं कृतवान्
सम्भूय? कः उत्तरितवान्, एकस्य होल्मवृक्षस्य अधः।
1:59 तदा दानियलः तं अवदत्, “अच्छा; त्वया अपि स्वस्य विरुद्धं मृषावादः कृतः
शिरः, यतः परमेश्वरस्य दूतः खड्गेन त्वां द्विधा कर्तुं प्रतीक्षते।
यथा त्वां नाशयेत्।
1:60 इत्युक्त्वा सर्वे सभा उच्चैः स्वरेण ईश्वरं स्तुवन्ति स्म।
यः तस्मिन् विश्वसितान् तारयति।
1:61 ततः ते द्वयोः प्राचीनयोः विरुद्धं उत्थिताः यतः दानियलः तान् दोषीकृतवान्
स्वमुखेन मिथ्यासाक्षिणः।
1:62 मोशेन नियमानुसारं ते तान् तादृशं कृतवन्तः
ते दुर्भावनापूर्वकं प्रतिवेशिनः प्रति कर्तुम् इच्छन्ति स्म, ते च तान् स्थापयन्ति स्म
मृत्यु। एवं निर्दोषं रक्तं तस्मिन् एव दिने तारितम्।
1:63 अतः चेल्सियाः तस्य पत्नी च स्वपुत्रीं सुसन्नायाः कृते ईश्वरं स्तुवन्तौ।
भर्त्रा योआसिमेन सह सर्वैः ज्ञातिभिः सह यतः तत्र नासीत्
तस्याः अनैष्ठिकता प्राप्ता।
1:64 ततः परं दानियलस्य दृष्टौ महती प्रसिद्धिः आसीत्
प्रजाः ।