सिराच्
५१:१ अहं त्वां धन्यवादं दास्यामि, हे भगवन् राजा च, त्वां च स्तुविष्यामि, हे मम त्राता परमेश्वर: अहम्
तव नाम्नः स्तुतिं कुरु।
५१:२ त्वं हि मम रक्षकः सहायकश्च, मम शरीरं च रक्षितः
विनाशः, निन्दकजिह्वाजालात्, च
अनृतं कल्पयन्तः अधराः, मम प्रतिद्वन्द्वीनां विरुद्धं मम सहायकः अभवत्।
५१:३ मां च मोचितवान्, यथा तेषां दयानां बहुलता च
भक्षितुं सज्जानां दन्तात् तव नाम माहात्म्यम्
मां, मम प्राणान् अन्विष्यमाणानां हस्ताभ्यां च
बहुविधाः क्लेशाः ये मम आसन्;
५१ - ४ - सर्वतः अग्नेः गलितात् अग्नेः मध्ये च
यत् अहं न प्रज्वलितवान्;
५१:५ नरकस्य उदरगहनात् अशुद्धजिह्वातः च
असत्यं वचनम् ।
५१ - ६ - अधर्मजिह्वायाम् आरोपेण राज्ञः मम आत्मा आकृष्य
मृत्युपर्यन्तं समीपे मम जीवनं अधः नरकस्य समीपे आसीत्।
51:7 ते मां सर्वतः परिवेष्टवन्तः, मम साहाय्यं कर्तुं कोऽपि नासीत् अहं
मनुष्याणां साहाय्यं अन्विषत्, परन्तु तत्र कोऽपि नासीत्।
५१:८ तदा अहं तव कृपां भगवन्, तव पुरातनकर्माणि च कथं इति चिन्तितवान्
त्वं तान् प्रतीक्षमाणान् मोचयसि, तान् हस्तात् तारयसि।”
शत्रुणाम् ।
51:9 ततः अहं पृथिव्याः याचनानि उत्थाप्य प्रार्थितवान्
मृत्युतः मोक्षः।
51:10 अहं भगवन्तं मम भगवतः पितरं आहूतवान् यत् सः न गमिष्यति
मां मम क्लेशदिनेषु, गर्वितेषु च, यदा तत्र
न कोऽपि सहायकः आसीत्।
51:11 अहं तव नाम नित्यं स्तुविष्यामि, सह च स्तुतिं गायिष्यामि
धन्यवादः; तथा मम प्रार्थना श्रूयते स्म।
51:12 त्वं हि मां विनाशात् तारयसि, दुष्टात् च मां मोचयसि
कालः अतः अहं धन्यवादं दास्यामि, त्वां स्तुविष्यामि, तेषां आशीर्वादं च करिष्यामि
नाम भगवन् ।
51:13 यदा अहं युवा आसम्, अथवा कदापि विदेशं गतः, तदा अहं प्रज्ञां प्रकटतया इच्छन् आसम्
मम प्रार्थना।
51:14 अहं तां मन्दिरस्य पुरतः प्रार्थितवान्, तां यावत् अपि अन्वेषयिष्यामि
अंत।
51:15 पुष्पात् अपि यावत् द्राक्षाफलं पक्वम् अभवत् तावत् मम हृदयं हर्षितम्
her: मम पादः सम्यक् गतः, मम यौवनात् आरभ्य अहं तां अन्वेषितवान्।
51:16 अहं कर्णं किञ्चित् प्रणम्य तां स्वीकृत्य बहु विद्या प्राप्तवान्।
51:17 अहं तस्मिन् लाभं प्राप्तवान् अतः अहं यस्य दास्यति तस्मै महिमा दास्यामि
मे प्रज्ञा।
51:18 अहं हि तस्याः अनुसरणं कर्तुम् अभिलषितवान्, यत् अस्ति तत् अहं प्रयत्नपूर्वकम् अनुसृतवान्
शोभन; तथा अहं न भ्रमिष्यामि।
५१:१९ मम आत्मा तया सह मल्लयुद्धं कृतवान्, मम कर्मसु च अहं सटीकः आसम्
उपरि स्वर्गं प्रति हस्तौ प्रसारितवान्, मम अज्ञानं च शोचितवान्
तस्याः ।
51:20 अहं तस्याः समीपं मम आत्मानं निर्देशितवान्, अहं तां शुद्धतया प्राप्नोमि, मम...
हृदयं तया सह आदौ संयोजितम्, अतः अहं न भविष्यामि
पूर्वनिर्दिष्टः ।
51:21 तां अन्वेष्य मम हृदयं व्याकुलम् अभवत् अतः मया भद्रं प्राप्तम्
भुक्ति।
51:22 भगवता मम फलार्थं जिह्वा दत्ता, अहं च तं स्तुविष्यामि
तेन सह ।
51:23 हे अशिक्षिताः, मम समीपं गत्वा विद्यागृहे निवसन्तु।
51:24 किमर्थम् यूयं मन्दाः सन्ति, किं च एतानि वदथ, भवतः
प्राणाः अतीव तृषिताः सन्ति?
51:25 अहं मुखं उद्घाट्य अवदम्, धनं विना तां स्वस्य कृते क्रीणीत।
५१:२६ कण्ठं युगस्य अधः स्थापयित्वा तव आत्मा उपदेशं प्राप्नुयात् सा
कठिनं हस्ते अस्ति।
51:27 भवतः नेत्रैः पश्यन्तु यत् मम अल्पः श्रमः अस्ति, अस्ति च
मम बहु विश्रामं प्राप्तवान्।
51:28 महता धनेन शिक्षणं प्राप्नुहि, तया च बहु सुवर्णं प्राप्नुत ।
५१:२९ तव आत्मा तस्य दयायाः आनन्दं करोतु, तस्य स्तुतिं मा लज्जयतु।
51:30 समये कार्यं कुरुत, तस्य काले सः भवतः फलं दास्यति।