सिराच्
50:1 ओनियासस्य पुत्रः शिमोनः महायाजकः, यः स्वजीवने मरम्मतं कृतवान्
गृहं पुनः तस्य काले मन्दिरं दुर्गं कृतवान्।
५०:२ तेन आधारात् द्विगुणोन्नतिः उच्चः निर्मितः
मन्दिरस्य परितः भित्तिदुर्गः।
50:3 तस्य काले जलग्रहणाय कुण्डः समुद्रवत् कम्पासः।
पीतलस्य प्लेटैः आवृतः आसीत् ।
50:4 सः मन्दिरं न पतति इति पालयित्वा दुर्गं कृतवान्
घेरणविरुद्धं नगरं : १.
50:5 कथं सः जनानां मध्ये गौरवान्वितः अभवत् तस्य निर्गमने
अभयारण्यम् !
50:6 स मेघमध्ये प्राततारक इव चन्द्र इव च
पूर्णम् : १.
५०:७ यथा सूर्यः परमस्य मन्दिरस्य उपरि प्रकाशमानः इन्द्रधनुषः इव च
उज्ज्वलमेघेषु प्रकाशं दत्त्वा : १.
५०:८ यथा च वर्षवसन्ते गुलाबपुष्पं यथा कुमुदैः
जलनद्यः यथा च गन्धवृक्षस्य शाखाः
ग्रीष्मकालस्य समयः : १.
५०:९ यथा अग्निः धूपः च धूपपात्रे यथा च ताडितसुवर्णस्य पात्रम्
सर्वविधैः बहुमूल्यैः शिलाभिः सह:
50:10 यथा च सुन्दरः जैतुनवृक्षः फलं ददाति, यथा च सरूवृक्षः
यत् मेघान् यावत् वर्धते।
50:11 यदा सः मानवस्त्रं धारयति स्म, सिद्धिवस्त्रं च धारयति स्म
महिमास्य, यदा सः पवित्रवेदीं प्रति गतः, तदा सः वस्त्रं कृतवान्
पवित्रता माननीय।
50:12 यदा सः याजकहस्तात् भागान् निष्कास्य स्वयं पार्श्वे स्थितवान्
वेदीयाः अग्निकुण्डः, परितः परिवेष्टितः, लिबानुस् मध्ये देवदारस्य युवा;
यथा च तालवृक्षाः तं परितः परितः।
50:13 तथा हारूनस्य सर्वे पुत्राः स्वमहिमायां, हविः च
तेषां हस्ते प्रभुः, इस्राएलस्य सर्वेषां सङ्घस्य पुरतः।
50:14 वेदीयाम् सेवां समाप्य हवस्य अलङ्कारं कर्तुं
परमं सर्वशक्तिमान्, २.
50:15 सः चषकं प्रति हस्तं प्रसारितवान्, तस्य रक्तं च पातितवान्
द्राक्षाफलं, सः वेदीपादे मधुरगन्धं रसं प्रक्षिप्तवान्
सर्वेषां परमं राजानं प्रति।
50:16 ततः हारूनस्य पुत्राः उद्घोषयन्तः रजततुरहान् वादयन्तः च
श्रोतुं महत् कोलाहलं कृतवान्, परमस्य पुरतः स्मरणार्थम्।
50:17 ततः सर्वे जनाः शीघ्रं कृत्वा पृथिव्यां पतितवन्तः
तेषां मुखं स्वस्य प्रभुं सर्वशक्तिमान् परमेश्वरं परमं पूजयितुं।
50:18 गायकाः अपि स्वरैः स्तुतिं गायन्ति स्म, बहुविधैः
शब्दाः तत्र मधुरं रागं कृतवान्।
50:19 ततः प्रजाः परमात्मनः भगवन्तं तस्य पुरतः प्रार्थनाद्वारा प्रार्थितवन्तः
तत् दयालुः, यावत् भगवतः गम्भीरता समाप्तवती, तेषां च अभवत्
सेवां समाप्तवान्।
50:20 ततः सः अधः गत्वा समग्रसङ्घस्य उपरि हस्तान् उत्थापितवान्
इस्राएलस्य सन्तानानां, भगवतः आशीर्वादं स्वस्य आशीर्वादं दातुं
अधरं, तस्य नाम्ना आनन्दं कर्तुं च।
50:21 द्वितीयवारं पूजां कर्तुं प्रणामं कृतवन्तः यत् ते
परमात्मनः आशीर्वादं प्राप्नुयात्।
50:22 अतः यूयं सर्वेषां परमेश्वरं आशीर्वादं ददतु, यः केवलं आश्चर्यं करोति
यत्र सर्वत्र, यत् अस्माकं गर्भात् दिवसान् उन्नयति, अस्मान् च व्यवहरति
तस्य दयायाः अनुसारम्।
50:23 सः अस्मान् हृदयस्य आनन्दं प्रयच्छति, अस्माकं दिवसेषु शान्तिः भवतु इति
इस्राएलः सदा: १.
50:24 यत् सः अस्माभिः सह स्वस्य दयां दृढं करिष्यति, स्वसमये अस्मान् मोचयिष्यति च!
50:25 मम हृदयं द्विविधं राष्ट्राणि सन्ति, तृतीया च
न राष्ट्रम् : १.
50:26 ये सामरियापर्वते उपविष्टाः, ये च मध्ये निवसन्ति
पलिष्टियाः, सिकेमनगरे निवसन्तः मूर्खाः जनाः च।
50:27 यरुशलेमस्य सिराकस्य पुत्रः येशुः अस्मिन् ग्रन्थे लिखितवान् यत्...
अवगमनज्ञानस्य निर्देशः, यः हृदयात् बहिः पातितवान्
अग्रे प्रज्ञा।
50:28 धन्यः यः एतेषु विषयेषु व्यायामं करिष्यति; स च यत्
तान् हृदये निक्षिपति बुद्धिमान् भविष्यति।
50:29 यदि सः तान् करोति तर्हि सः सर्वेषु विषयेषु बलवान् भविष्यति, प्रकाशस्य कृते
प्रभुः तं नयति, यः ईश्वरीयान् प्रज्ञां ददाति। धन्यः भवतु
सदा भगवतः नाम। आमेन्, आमेन्।