सिराच्
४९ -१ योसियासस्मरणं गन्धरचना इव इति
औषधिककलाकृतः: सर्वमुखेषु मधुवत् मधुरः,
मद्यभोजने च संगीतवत्।
४९:२ सः प्रजानां परिवर्तने सम्यक् व्यवहारं कृत्वा गृहीतवान्
अधर्मस्य घृणितानि दूरं कुर्वन्तु।
४९:३ सः स्वहृदयं भगवन्तं प्रति निर्देशितवान्, अभक्तानाम् काले च सः
ईश्वरपूजां स्थापितवान्।
49:4 दाऊदं इजकियस् योशियां च विहाय सर्वे दोषिणः आसन्, यतः ते
परमात्मनः नियमं त्यक्तवन्तः, यहूदाराजाः अपि असफलाः अभवन्।
49:5 अतः सः तेषां शक्तिं परेभ्यः दत्तवान्, तेषां महिमा च परदेशीयेभ्यः दत्तवान्
राष्ट्रम् ।
४९:६ ते पवित्रस्थानस्य चयनितनगरं दग्धुं वीथीं च कृतवन्तः
निर्जनं यिर्मयाहस्य भविष्यद्वाणीनुसारम्।
49:7 यतः ते तं दुष्टं प्रार्थयन्ति स्म, यः तथापि भविष्यद्वादिः आसीत्, पवित्रः अभवत्
मातुः गर्भे सः मूलं कृत्वा पीडयति, नाशयति च;
स च सृज्य रोपयितुं च।
४९:८ इजकिएलः एव गौरवपूर्णं दर्शनं दृष्टवान् यत् तस्मै दर्शितम् आसीत्
करुबानां रथः ।
४९:९ सः हि वर्षारूपाणाम् अधः शत्रून् उल्लेखं कृतवान्, च
तान् निर्देशितवान् यत् सम्यक् गतवन्तः।
49:10 द्वादशभविष्यद्वादिषु च स्मारकं धन्यं भवतु, तेषां च
अस्थयः पुनः स्वस्थानात् प्रफुल्लिताः भवन्ति, यतः ते याकूबं सान्त्वयन्ति स्म,...
आश्वासितआशाद्वारा तान् प्रदत्तवान्।
49:11 कथं वयं ज़ोरोबाबेलं वर्धयिष्यामः? सः अपि दक्षिणभागे चिह्नवत् आसीत्
हस्त:
49:12 तथैव येशुः योसेदेकस्य पुत्रः आसीत्, यः तेषां काले गृहं निर्मितवान्।
भगवतः पवित्रं मन्दिरं स्थापयित्वा तस्य कृते सज्जीकृतम् आसीत्
शाश्वत महिमा।
49:13 निर्वाचितेषु च नीमियाः आसीत्, यस्य प्रसिद्धिः महती अस्ति, यः उत्थापितवान्
अस्माकं कृते पतिताः भित्तिः, द्वाराणि, शलाकाश्च स्थापयित्वा।
पुनः अस्माकं भग्नावशेषान् च उत्थापितवान्।
49:14 किन्तु पृथिव्यां हनोकस्य सदृशः कोऽपि मनुष्यः न निर्मितः; यतः सः हृतः आसीत्
पृथिवी ।
49:15 न च योसेफ इव युवकः तस्य राज्यपालः जातः
भ्रातरः, जनानां वासः, येषां अस्थीः भगवतः गण्यन्ते स्म।
49:16 सेमः सेठः च मनुष्येषु महतीं गौरवं प्राप्नुवन्, आदमः अपि सर्वेभ्यः अपि उपरि आसीत्
सृष्टौ जीवः ।