सिराच्
४८:१ ततः एलियाहः भविष्यद्वादिः अग्निवत् उत्तिष्ठति स्म, तस्य वचनं क
दीपकः।
४८:२ सः तेषां उपरि घोरं दुर्भिक्षम् आनयत्, स्वस्य उत्साहेन च तेषां न्यूनीकरणं कृतवान्
संख्या।
४८:३ भगवतः वचनेन स्वर्गं निरुद्धं त्रिवारं च
अग्निम् अवतारितवान् ।
48:4 हे एलियाह, त्वं स्वस्य आश्चर्यकर्मणा कथं गौरवान्वितः अभवः! कः च महिमाम् करोति
त्वा इव !
48:5 कः मृतं मृत्योः उत्थापितवान्, तस्य आत्मानं च स्थानात्
मृताः परमात्मनः वचनेन।
48:6 यः राजानः विनाशं नीतवान्, माननीयान् च शयनाद् आनयत्।
48:7 यः सिनाईनगरे, होरेबनगरे च न्यायं भगवतः भर्त्सनं श्रुतवान्
प्रतिशोधस्य : १.
48:8 यः प्रतिशोधार्थं राजान् अभिषिक्तवान्, पश्चात् सफलतां प्राप्तुं भविष्यद्वादिनाम् अभिषिक्तवान्
तस्य:
४८:९ यो वह्निभ्रमणेन अग्निरथेन च उद्धृतः
अश्वाः : १.
48:10 ये स्वकाले भर्त्सनार्थं नियुक्ताः, तेषां क्रोधं शान्तयितुं
भगवतः न्यायः, पूर्वं सः क्रोधेन विभज्य, परिवर्तनं कर्तुं च
पितुः हृदयं पुत्राय याकूबगोत्राणां पुनर्स्थापनार्थं च।
48:11 धन्याः ते ये त्वां दृष्ट्वा प्रेम्णा सुप्तवन्तः; अवश्यं हि करिष्यामः
निवसति।
48:12 एलियाहः चक्रवातेन आवृतः आसीत्, एलिसियसः च पूरितः अभवत्
स्वात्मना सह: जीवति स्म, तस्य सान्निध्येन न चालितः
न कश्चित् राजपुत्रः, न च कश्चित् तं वशं कर्तुं शक्नोति स्म।
४८:१३ न कश्चित् वचनं तं जितुम् अशक्नोत्; तस्य मृत्योः अनन्तरं तस्य शरीरं भविष्यद्वाणीं कृतवान्।
48:14 सः स्वजीवने आश्चर्यं कृतवान्, तस्य मृत्योः समये तस्य कार्याणि अद्भुतानि आसन्।
48:15 एतत् सर्वं प्रजाः पश्चात्तापं न कृतवन्तः, न च स्वतः प्रस्थिताः
पापं यावत् ते लुण्ठिताः स्वभूमितः बहिः नीताः, आसन्
पृथिव्यां विकीर्णाः, तथापि अल्पाः जनाः अवशिष्टाः,...
दाऊदस्य गृहे एकः शासकः।
48:16 येषु केचित् ईश्वरप्रियं कृतवन्तः, केचन च बहुगुणाः अभवन्
पापाः ।
48:17 इजकिया स्वनगरं दुर्गं कृत्वा तस्य मध्ये जलं आनीतवान्।
सः कठिनशिलां लोहेन खनित्वा जलस्य कूपं कृतवान्।
48:18 तस्य काले सेनहेरिबः आगत्य रबसासेस् प्रेषयित्वा स्वस्य उत्थापितवान्
हस्तं सियोनस्य विरुद्धं, गर्वेण च डींगं मारितवान्।
48:19 ततः तेषां हृदयं हस्तौ च कम्पितम्, ते च वेदनाम् अनुभवन्ति स्म, यथा स्त्रियः
प्रसवम् ।
48:20 किन्तु ते दयालुं भगवन्तं आहूय स्वस्य...
हस्तौ तं प्रति, पवित्रः सद्यः स्वर्गात् तान् श्रुतवान्।
एसायस्य सेवकार्येण च तान् प्रदत्तवान्।
48:21 सः अश्शूराणां सेनाम् आहतवान्, तस्य दूतः च तान् नाशितवान्।
48:22 यतः इजकियाहः भगवतः प्रीतिकरं कार्यं कृतवान्, बलवान् च आसीत्
पितुः दाऊदस्य मार्गाः, यथा एसायः भविष्यद्वादिः, यः महान् आसीत् तथा च
दर्शने निष्ठावान्, तं आज्ञापितवान् आसीत्।
48:23 तस्य काले सूर्यः पश्चात् गतः, सः राज्ञः आयुः दीर्घं कृतवान् ।
48:24 सः उत्तमात्मना दृष्टवान् यत् अन्ते किं भवितुम् अर्हति, च...
सियोननगरे शोकं कुर्वन्तः तान् सान्त्वयति स्म।
48:25 सः दर्शितवान् यत् किं भवितव्यं नित्यं, गुप्तवस्तूनि वा नित्यं वा
ते आगताः।