सिराच्
47:1 ततः परं नाथनः दाऊदस्य काले भविष्यद्वाणीं कर्तुं उत्थितः।
४७:२ यथा शान्तिबलिदानात् मेदः अपहृतः, तथैव दाऊदः चयनितः
इस्राएलस्य वंशजानां मध्ये।
४७:३ सः सिंहैः सह बालकैः इव क्रीडति स्म, ऋक्षैः सह मेषैः इव क्रीडति स्म ।
४७:४ सः बालकः न हतः यदा सः बालकः एव आसीत्? किं च न हृतवान्
जनानां निन्दा, यदा सः शिलायाम् अन्तः हस्तं उत्थापितवान्
गोलिहस्य डींगं मारितवान्?
47:5 सः हि परमेश्वरं आहूतवान्; सः च तस्मै स्वस्य बलं दत्तवान्
दक्षिणहस्तं तस्य महाबलस्य वधार्थं तस्य शृङ्गं स्थापयितुं च
जनाः।
47:6 अतः जनाः तं दशसहस्रैः सम्मानं कृत्वा तं स्तुवन्ति स्म
भगवतः आशीर्वादः, यस्मिन् सः तस्मै महिमामुकुटं दत्तवान्।
47:7 सः हि सर्वतः शत्रून् नाश्य शत्रून् अशुद्धवान्
पलिष्टियाः तस्य प्रतिद्वन्द्वीन् तेषां शृङ्गं विभज्य एतदर्थम्
दिनं।
47:8 सः सर्वेषु कार्येषु पवित्रस्य महिमावचनैः परमस्य स्तुतिं कृतवान्;
सः सर्वात्मना गीतानि गायति स्म, तं निर्मितवान् च प्रेम्णा पश्यति स्म।
47:9 सः गायकान् अपि वेदीयाः पुरतः स्थापयति स्म, येन तेषां स्वरेण ते शक्नुयुः
मधुरं रागं कृत्वा, नित्यं तेषां गीतेषु स्तुतिं गायन्ति।
47:10 तेषां भोजान् शोभयति स्म, गम्भीरकालान् च क्रमयति यावत् यावत्...
अन्तम्, यथा ते तस्य पवित्रनाम स्तुवन्ति, मन्दिरं च
प्रातःकालात् शब्दः ।
47:11 भगवता तस्य पापानि अपहृत्य शृङ्गं सदा उन्नमयितवान्, सः तं दत्तवान्
राजानां सन्धिः, इस्राएलदेशे महिमासिंहासनं च।
47:12 तस्य पश्चात् एकः बुद्धिमान् पुत्रः उत्थितः, तस्य कृते सः मुक्तः निवसति स्म।
47:13 सोलोमनः शान्तिकाले राज्यं कृतवान्, सम्मानितः च अभवत्; यतः ईश्वरः सर्वान् निर्मितवान्
तस्य परितः शान्तं यत् सः स्वनाम्ना गृहं निर्मातुम्, तथा च
तस्य अभयारण्यं नित्यं सज्जीकरोतु।
४७:१४ कथं त्वं यौवनकाले बुद्धिमान् आसीत्, जलप्लावनवत् च पूरितः
अवगमनम् !
47:15 तव आत्मा सर्वां पृथिवीं आवृत्य तमः पूरयसि
दृष्टान्ताः।
४७:१६ तव नाम दूरं द्वीपान् प्रति गतः; तव शान्तिकृते च त्वं प्रियः अभवः।
47:17 देशाः त्वां गीतैः सुभाषितैः च विस्मिताः अभवन्
दृष्टान्ताः, व्याख्याः च।
47:18 प्रभुनाम्ना, यः इस्राएलस्य परमेश् वरः इति उच्यते।
त्वं सुवर्णं टीनवत् सङ्गृह्य रजतं सीसवत् बहु कृतवान्।
47:19 त्वं स्त्रियः कटिम् अवनमसि, शरीरेण च त्वं आनीतः
वशीकरणे ।
47:20 त्वं स्वमानं कलङ्कयसि, बीजं च दूषितं कृतवान् यथा त्वं
तव बालकानां उपरि क्रोधं आनयत्, तव मूर्खतायां दुःखितः च अभवम्।
47:21 अतः राज्यं विभक्तम् अभवत्, एप्रैमतः विद्रोहिणः शासनं कृतवन्तः
राज्यम् ।
४७:२२ किन्तु भगवान् कदापि स्वस्य दयां न त्यक्ष्यति, न च तस्य कोऽपि
कार्याणि नश्यन्ति, न च सः स्वस्य निर्वाचितानाम् वंशजं निराकरोति, तथा च
तस्य प्रेम्णः वंशं सः न हरति, अतः सः दत्तवान्
याकूबस्य शेषः, तस्मात् दाऊदस्य मूलं च।
47:23 एवं सोलोमनः स्वपितृभिः सह विश्रामं कृतवान्, तस्य वंशं च त्यक्तवान्
रोबोम, जनानां मूर्खता अपि, यस्य च नासीत्
अवगत्य, यः स्वपरामर्शद्वारा जनान् निवर्तयति स्म। तत्र आसीत्
नबातस्य पुत्रः यारोबामः अपि इस्राएलं पापं कृत्वा दर्शयति स्म
एफ्राइमः पापस्य मार्गः:
47:24 तेषां पापानि अतिशयेन वर्धितानि, येन ते निष्कासिताः
भूमिः ।
47:25 यतः ते सर्वान् दुष्टान् अन्विषन् यावत् प्रतिशोधः तेषां उपरि न आगतः।