सिराच्
४६:१ येशुः पुत्रः नावे युद्धेषु वीरः आसीत्, तस्य उत्तराधिकारी च आसीत्
भविष्यद्वाणीषु मूसा, यः स्वनामनुसारं महान् कृतः
ईश्वरस्य निर्वाचितानाम् उद्धारः, शत्रुणां प्रतिशोधः च यत्
तेषां विरुद्धं उत्तिष्ठति स्म, येन सः इस्राएलं तेषां उत्तराधिकारे स्थापयति।
46:2 सः कियत् महत् महिमा गतः यदा सः हस्तौ उत्थाप्य प्रसारितवान्
नगराणां विरुद्धं तस्य खड्गः!
४६:३ तस्य पुरतः कः एवम् एव स्थितवान् ? यतः प्रभुः स्वयम् शत्रून् आनयत्
तस्मै ।
४६ - ४ - किम् न स्वसाधनेन सूर्यः पुनः गतः । न च एकः दिवसः यावत् दीर्घः आसीत्
द्वि?
४६:५ सः परमं भगवन्तं आहूतवान् यदा शत्रवः तं निपीडयन्ति स्म
प्रत्येकं पार्श्वे; महाभगः च तं श्रुतवान्।
४६:६ महाबलेन अश्मपातेन च युद्धं प्रचण्डतया पतितम्
राष्ट्राणां उपरि, [बेथ-होरोनस्य] अवरोहे च तान् नाशितवान्
तत् प्रतिरोधं कृतवान् यत् राष्ट्राणि स्वस्य सर्वं बलं ज्ञास्यन्ति, यतः
सः भगवतः दृष्टौ युद्धं कृतवान्, सः च महाबलम् अनुसृत्य गतः।
46:7 मोशेन काले सः दयाकार्यं कृतवान्, सः पुत्रः कालेबः च
जेफुन्ने इत्यस्य, यत् ते सङ्घं प्रतिरोधयन्ति स्म, निरोधयन्ति च
जनान् पापात्, दुष्टान् च गुञ्जयन् शान्तयति स्म।
४६:८ षट्शतसहस्राणां च पदातिजनानाम्, तौ द्वौ रक्षितौ
तान् धरोहरं प्रति आनयन्तु, क्षीरप्रवाहं भूमिं प्रति अपि
मधु च ।
46:9 प्रभुः कालेबस्य अपि बलं दत्तवान्, यः तस्य सह स्थितः आसीत्
जरा: यथा सः भूमिस्य उच्चस्थानेषु प्रविष्टवान्, तस्य च
बीजं धरोहरार्थं प्राप्तवान्- १.
46:10 येन सर्वे इस्राएलसन्तानाः पश्यन्ति यत् अनुसरणं हितकरम् अस्ति
विधाता।
46:11 न्यायाधीशानां विषये च प्रत्येकं नामतः, येषां हृदयं न क
वेश्या, न भगवतः निर्गताः, तेषां स्मृतिः धन्यं भवतु।
46:12 तेषां अस्थीः स्वस्थानात् बहिः प्रफुल्लन्तु, तेषां नाम च
ये सम्मानिताः आसन् तेषां बालकानां उपरि निरन्तरं भवतु।
46:13 शमूएलः भगवतः भविष्यद्वादिः स्वप्रभोः प्रियः क
राज्यं, स्वजनस्य उपरि अभिषिक्तराजपुत्राः च।
46:14 भगवतः नियमेन सः सङ्घस्य न्यायं कृतवान्, भगवता च
याकूबस्य आदरं कुरुत।
46:15 तस्य विश्वासेन सः सच्चिदानन्दः भविष्यद्वादिः अभवत्, तस्य वचनेन च सः अभवत्
दृष्टौ निष्ठावान् इति प्रसिद्धः।
46:16 सः महाबलं भगवन्तं आहूतवान् यदा तस्य शत्रवः तं निपीडयन्ति स्म
प्रत्येकं पार्श्वे, यदा सः चूषकं मेषं अर्पितवान्।
46:17 भगवान् स्वर्गात् गर्जन् महता कोलाहलेन स्वस्य
श्रोतव्यः स्वरः ।
46:18 सः सोरदेशस्य शासकान् सर्वान् राजपुत्रान् च cf the
पलिष्टियाः।
46:19 दीर्घनिद्रायाः पूर्वं च सः भगवतः दृष्टौ विरोधान् अकरोत्
तस्य अभिषिक्तस्य च, अहं कस्यचित् द्रव्यं जूतावत् न गृहीतवान्।
न च कश्चित् तं आरोपितवान्।
46:20 मृत्योः अनन्तरं सः भविष्यद्वाणीं कृत्वा राजानं स्वस्य अन्तं दर्शितवान्,...
भविष्यद्वाणीरूपेण पृथिव्याः स्वरं उत्थापितवान्, यत्...
प्रजानां दुष्टता।