सिराच्
45:1 ततः सः करुणशीलं पुरुषं बहिः आनयत्, यः अनुग्रहं प्राप्नोत्
सर्वेषां मांसानां दर्शनं, मूसा अपि, ईश्वरस्य मनुष्याणां च प्रियः, यस्य स्मारकम्
धन्यः इति ।
45:2 सः तं महिमामयसन्तसदृशं कृत्वा वर्धितवान्, यथा तस्य...
शत्रवः तस्मात् भयेन स्थितवन्तः।
४५:३ स्ववचनेन आश्चर्यं निवृत्तं कृत्वा तं महिमाम् अकरोत्
नृपाणां दर्शनं, तस्मै स्वजनस्य कृते आज्ञां दत्तवान्, च
तस्मै तस्य महिमाभागं दर्शितवान्।
45:4 सः तं स्वस्य अविश्वासेन नम्रतायां च पवित्रं कृत्वा तं चिनोति स्म
सर्वे पुरुषाः।
45:5 सः तं स्वरं श्रुत्वा कृष्णमेघे आनयत्,...
तस्मै मुखस्य पुरतः आज्ञाः दत्तवान्, जीवनस्य नियमः अपि च
ज्ञानं यथा याकूबं स्वसन्धिं, इस्राएलं च स्वस्य सन्धिं शिक्षेत्
न्यायाः ।
45:6 सः हारूनं, तस्य सदृशं पवित्रं, तस्य भ्रातरं, तस्य
लेवी गोत्रम् ।
४५:७ अनन्तं सन्धिं तेन सह कृत्वा पुरोहितत्वं दत्तवान्
जनानां मध्ये; सः तं सुन्दरैः अलङ्कारैः शोभितवान्, वस्त्रं च कृतवान्
तं महिमावस्त्रेण सह।
४५:८ सः तस्य उपरि सम्यक् महिमाम् अयच्छत्; समृद्धवस्त्रैश्च तं बलवन्तम्।
ब्रीचयुक्तं दीर्घवस्त्रं च एफोडं च।
४५:९ सः तं दाडिमैः, बहुभिः सुवर्णघण्टाभिः च परितः कृतवान्
विषये, यत् सः गच्छन् तत्र शब्दः भवेत्, शब्दः च तत् कृतवान्
मन्दिरे श्रूयते स्म, तस्य बालकानां स्मारकार्थम्
जनाः;
४५:१० पवित्रवस्त्रेण सुवर्णेन नीलक्षौमेण बैंगनीवर्णेन च कार्यम्
कशीदाकारः न्यायस्य वक्षःस्थलेन च उरिम् च
थुम्मिम्;
45:11 विकृष्य रक्तवर्णेन, धूर्तकर्मकर्तुः, बहुमूल्येन सह
मुद्रा इव उत्कीर्णाः, सुवर्णे च स्थापिताः शिलाः, रत्नकारस्य कार्यम्।
स्मारकार्थं उत्कीर्णलेखेन सह, जनजातीनां संख्यायाः अनन्तरम्
इजरायलस्य ।
४५:१२ सः मित्रे सुवर्णस्य मुकुटं स्थापयति स्म, यस्मिन् पवित्रता, अण्
मानालंकारं महत्कार्यं चक्षुषां कामं सुष्ठु च
सुन्दरम्u200c।
45:13 तस्य पुरतः तादृशाः कश्चित् नासीत्, न च कदापि परदेशीयः तान् न स्थापितवान्
on, किन्तु केवलं तस्य बालकाः तस्य बालकाः च नित्यं।
45:14 तेषां यज्ञाः प्रतिदिनं द्विवारं नित्यं पूर्णतया भक्ष्यन्ते।
45:15 मूसा तं अभिषिक्तवान् पवित्रतैलेन च अभिषिक्तवान्
तस्मै नित्यसन्धिना तस्य वंशाय च तावत्कालं यावत् नियुक्तः
यथा स्वर्गाः तिष्ठेयुः, यत् ते तस्य सेवकाः भवेयुः, तथा च
पुरोहितपदं निष्पादयन्तु, तस्य नाम्ना जनान् आशीर्वादं ददतु।
45:16 सः तं सर्वेषु जीवितेषु भगवतः बलिदानार्थं चिनोति स्म।
धूपं मधुरं च रसं स्मारकार्थं मेलनं कर्तुं
तस्य जनाः।
45:17 सः तस्मै स्वाज्ञां दत्तवान्, तस्य विधानेषु अधिकारं च दत्तवान्
न्यायान् याकूबं साक्ष्यं उपदिशेत्, इस्राएलं च सूचयतु
तस्य नियमेषु ।
45:18 परदेशिनः तस्य विरुद्धं षड्यंत्रं कृत्वा तं दुर्गन्धं कृतवन्तः
प्रान्तरे दाथनस्य अबीरोनस्य च पक्षे ये जनाः आसन्, ते च
कोरस्य सङ्घः, क्रोधेन, क्रोधेन च।
45:19 एतत् भगवता दृष्टं तस्य क्रुद्धस्य च अप्रियम्
क्रोधः ते भक्षिताः आसन्, सः तेषु आश्चर्यं कृतवान्, भस्मयितुं
तान् अग्निज्वाला सह।
45:20 किन्तु सः हारूनं अधिकं गौरवपूर्णं कृत्वा तस्मै धरोहरं दत्त्वा विभक्तवान्
तस्मै वृद्धिप्रथमफलानि; विशेषतः सः रोटिकां सज्जीकृतवान्
प्रचुरतायां : १.
45:21 ते हि भगवतः बलिदानं खादन्ति यत् सः तस्मै दत्तवान्
तस्य बीजम् ।
45:22 तथापि प्रजादेशे तस्य उत्तराधिकारः नासीत्, न च
प्रजानां मध्ये कोऽपि भागः, यतः प्रभुः एव तस्य भागः अस्ति तथा च
उत्तराधिकार।
45:23 तृतीयः महिमा एलेजरस्य पुत्रः फिनेसः यतः तस्य उत्साहः आसीत्
भगवतः भयं, सुहृदयेन च उत्तिष्ठति स्म, यदा...
जनाः पश्चात्तापं कृत्वा इस्राएलस्य कृते मेलनं कृतवन्तः।
४५:२४ अतस्तेन सह शान्तिसन्धिः कृता आसीत् यत् सः भवेत्
अभयारण्यस्य स्वजनस्य च प्रमुखः स च तस्य च
वंशजानां पुरोहितत्वस्य गौरवः सदा भवितुमर्हति:
45:25 यिशीपुत्रस्य दाऊदस्य सह कृतस्य सन्धिस्य अनुसारं, तस्य गोत्रस्य
यहूदा, यत् राज्ञः उत्तराधिकारः तस्य वंशजस्य एव भवेत्।
अतः हारूनस्य उत्तराधिकारः तस्य वंशस्य अपि भवेत्।
45:26 ईश्वरः भवद्भ्यः हृदये बुद्धिं ददातु यत् ते स्वजनस्य धार्मिकतया न्यायं कुर्वन्तु।
येन तेषां सद्भावः न निराकृतः, तेषां महिमा च स्थास्यति
सदा।