सिराच्
४४:१ अधुना प्रसिद्धान् पुरुषान् स्तुवामः, अस्माकं पितृभ्यः च ये अस्मान् जनयन्ति स्म।
44:2 भगवता तेषां द्वारा महती महिमा कृता तः
आरम्भः ।
44:3 ये स्वराज्येषु राज्यं कुर्वन्ति स्म, तेषां शक्तिविश्रुताः।
तेषां अवगमनेन उपदेशं दत्त्वा भविष्यद्वाणीं च कथयन्।
४४:४ जननेतारः स्वपरामर्शैः, तेषां ज्ञानेन च
शिक्षणं जनानां कृते मिलति, बुद्धिमान् वाग्मिता च तेषां निर्देशाः सन्ति-
४४:५ यथा सङ्गीतधुनानि ज्ञात्वा, लेखनरूपेण च श्लोकान् पठितवन्तः ।
44:6 सामर्थ्ययुक्ताः धनिनः स्वनिवासस्थानेषु शान्तिपूर्वकं निवसन्ति।
44:7 एते सर्वे स्वजन्मसु सम्मानिताः, महिमा च आसन्
तेषां कालः।
४४:८ सन्तु ये नाम त्यक्तवन्तः तेषां स्तुतिः
निवेदितः भवेत्।
44:9 केचन च सन्ति, येषां स्मरणं नास्ति; ये विनश्यन्ति, इव
ते कदापि न आसन्; न जाता इव भवन्ति च;
तेषां पश्चात् तेषां बालकाः च।
44:10 किन्तु एते दयालुः पुरुषाः आसन्, येषां धर्मः न अभवत्
विस्मृतम् ।
४४:११ तेषां बीजैः सह नित्यं सत् उत्तराधिकारः तिष्ठति, तेषां च
बालकाः सन्धिस्य अन्तः सन्ति।
44:12 तेषां वंशः तेषां कृते तेषां बालकाः च दृढतया तिष्ठन्ति।
44:13 तेषां बीजं नित्यं तिष्ठति, तेषां महिमा न विलीयते
बहिः।
४४:१४ तेषां शरीराणि शान्तिपूर्वकं दफनानि सन्ति; किन्तु तेषां नाम अनन्तकालं यावत् जीवति।
44:15 जनाः स्वबुद्धिं वक्ष्यन्ति, सङ्घः च दर्शयिष्यति
तेषां स्तुतिं प्रसारयन्ति।
44:16 हनोकः भगवन्तं प्रसन्नं कृत्वा अनुवादितः, उदाहरणरूपेण
सर्वेषां पुस्तिकानां कृते पश्चात्तापः।
44:17 नूहः सिद्धः धार्मिकः च अभवत्; क्रोधकाले सः गृहीतः
विनिमयरूपेण [लोकस्य] अतः सः अवशिष्टः इव त्यक्तः
पृथिवी, यदा जलप्लावनम् आगतं।
४४:१८ तेन सह अनादिः सन्धिः कृतः यत् सर्वे मांसाः नश्यन्ति
न पुनः जलप्लावनेन।
44:19 अब्राहमः बहुजनानाम् महान् पिता आसीत्, महिमायां सदृशः कोऽपि नासीत्
तस्मै;
44:20 सः परमात्मनः नियमं पालितवान्, तस्य सन्धिं च कृतवान्
स्वशरीरे सन्धिं स्थापितवान्; यदा च सः सिद्धः अभवत् तदा सः आसीत्
निष्ठावान् प्राप्तः।
४४:२१ अतः सः शपथेन तस्मै आश्वासितवान् यत् सः राष्ट्रान् आशीर्वादं दास्यति इति
तस्य बीजं, पृथिव्याः रजः इव तं बहुकुर्यात् इति च
तस्य बीजं तारा इव उन्नमय समुद्रात् समुद्रं यावत् उत्तराधिकारं कुरु।
नदीतः परं भूमिपर्यन्तं च।
४४:२२ इसहाकेन सह अपि तथैव [पितुः अब्राहमस्य कृते] स्थापितः
सर्वेषां मनुष्याणां आशीर्वादः, सन्धिः च, तस्य शिरसि आश्रित्य च
याकूब। आशिर्वादेन तं स्वीकृत्य, धरोहरं च दत्तवान्,
स्वभागान् च विभज्य; द्वादशगोत्रेषु सः तान् विभजति स्म।