सिराच्
४३:१ उच्छ्रायस्य गौरवः, स्पष्टः आकाशः, स्वर्गस्य सौन्दर्यं, सह
तस्य गौरवपूर्णं दर्शयति;
४३:२ सूर्यः यदा प्रादुर्भवति, तस्य उदये अद्भुतं वदन्
वाद्यं, परमस्य कार्यम् : १.
४३:३ मध्याह्ने देशं शुष्यति को च ज्वलन्ततापं सहते
तस्य?
43:4 भट्टीं फूत्करो तापकर्मणि भवति, सूर्यः तु दहति
पर्वताः त्रिगुणाधिकाः; अग्निवाष्पान् निःश्वसन्, प्रेषयन् च
उज्ज्वलपुञ्जान् प्रवहति, नेत्राणि मन्दं करोति।
४३:५ महान् प्रभुः यः तत् निर्मितवान्; तस्य आज्ञानुसारं त्वरया धावति।
४३:६ चन्द्रम् अपि कालविज्ञापनार्थं तस्याः ऋतौ सेवितुं कृतवान् ।
संसारस्य च चिह्नम्।
४३ - ७ - चन्द्रात् भोजानां चिह्नम् तस्याः क्षीणम् ज्योतिः
सिद्धि।
४३ - ८ मासः तस्याः नाम्ना उच्यते अद्भुततया वर्धमानः तस्याः
परिवर्तमानः, उपरि सेनानां यन्त्रं भूत्वा, प्रकाशमानः
स्वर्गस्य आकाशः;
४३ - ९ - स्वर्गस्य सौन्दर्यं नक्षत्राणां महिमा प्रकाशप्रदम् अलङ्कारम्
भगवतः उच्चतमस्थानेषु।
४३:१० पवित्रस्य आज्ञानुसारं ते स्वक्रमेण तिष्ठन्ति, च
कदापि तेषां घडिकासु मूर्च्छितः न भवन्ति।
43:11 इन्द्रधनुषं पश्यतु, तस्य निर्मातुः स्तुवतु; अतीव सुन्दरम् अस्ति
तस्य कान्तिषु ।
43:12 स्वर्गं गौरवपूर्णेन वृत्तेन परितः, हस्तान् च
उच्चतमैः तत् नतम् अस्ति।
43:13 स्वाज्ञया हिमं पतति प्रेषयति च
शीघ्रं तस्य न्यायस्य विद्युत्ः।
43:14 अनेन निधिः उद्घाट्यते, मेघाः च पक्षिवत् उड्डीयन्ते।
43:15 सः स्वस्य महता शक्तिना मेघान् दृढं करोति, अश्मपाताः च सन्ति
भग्न लघु।
४३ - १६ - तस्य दर्शनेन पर्वताः कम्पन्ते तस्य इच्छया दक्षिणवायुः
फूत्करोति ।
43:17 वज्रस्य कोलाहलः पृथिवीं कम्पयति तथा च...
उत्तरतूफानः भ्रामरी च यथा पक्षिणः उड्डीयन्ते सः विकीर्णं करोति
हिमस्तस्य पतनं च टिड्डीप्रकाश इव भवति।
43:18 चक्षुः तस्य श्वेतत्वस्य हृदयस्य च सौन्दर्यं विस्मयति
तस्य वर्षणं दृष्ट्वा विस्मितः भवति।
43:19 क्षोभः अपि लवण इव पृथिव्यां पातयति, जमति च।
तीक्ष्णदण्डानां शिखरस्य उपरि शेते।
४३:२० यदा शीतो उत्तरवायुः प्रवहति, जलं च हिमरूपेण जमति ।
सर्वेषु जलसङ्ग्रहेषु तिष्ठति, वस्त्रं च धारयति
उदकं यथा स्तनपटलेन सह।
43:21 पर्वतान् भक्षयति, प्रान्तरं च दहति, भक्षयति च
तृणं वह्निवत् ।
४३ - २२ - सर्वस्य वर्तमानः उपायः शीघ्रम् आगच्छति कुहरः पश्चात् आगच्छन् ओसः
तापः स्फूर्तिं ददाति।
43:23 स्वपरामर्शात् सः गभीरं शान्तयति, तत्र द्वीपान् रोपयति।
43:24 समुद्रे ये प्रयान्ति ते तस्य संकटं वदन्ति; यदा च शृणोमः
it with our ears, वयं तत्र आश्चर्यचकिताः भवेम।
43:25 तत्र हि विचित्राणि आश्चर्यकारकाणि च विविधानि सर्वविधानि
पशवः तिमिङ्गलः च निर्मिताः।
४३ -२६ तेन तेषां अन्ते समृद्धा सिद्धिः भवति तस्य वचनेन सर्वे
वस्तूनि भवन्ति ।
43:27 वयं बहु वदामः तथापि अल्पाः आगच्छामः अतः सारांशतः सः सर्वः अस्ति।
४३:२८ कथं तं वर्धयितुं शक्नुमः ? सः हि सर्वेभ्यः अपि उपरि महान् अस्ति
कार्यं करोति ।
43:29 भगवान् घोरः अतिमहान् च तस्य शक्तिः आश्चर्यचकिता।
43:30 यदा यूयं भगवतः महिमाम् कुर्वन्ति तदा यथाशक्ति तस्य उन्नयनं कुर्वन्तु; अद्यापि हि भविष्यति
सः दूरम् अतिक्रान्तः, यदा यूयं तं उत्थापयथ, तदा सर्वं बलं प्रसारयन्तु, च
मा श्रान्तः भव; यतः यूयं कदापि पर्याप्तं दूरं गन्तुं न शक्नुथ।
43:31 कः तं दृष्टवान् यत् सः अस्मान् वदेत्? को च तं यथा यथा वर्धयितुं शक्नोति
अस्ति?
४३:३२ एतेभ्यः अपि महत्तराणि वस्तूनि गुप्ताः सन्ति, यतः वयं केवलं क
तस्य कृतयः अल्पाः एव ।
43:33 यतः भगवता सर्वं निर्मितम्; ईश्वरीभ्यो च दत्तवान्
प्रज्ञा।