सिराच्
४२:१ एतेषु मा लज्जा कुरु, मा च पापं प्रति गृहाण
तेन : १.
42:2 परमात्मनः नियमस्य तस्य सन्धिस्य च; न्यायस्य च इति
अभक्तानाम् न्याय्यतां कुरुत;
42:3 तव सहभागिनां यात्रिकाणां च गणनायाः; दानस्य वा
मित्राणां धरोहरम्;
४२:४ तुलायाः भारस्य च सटीकतायाः; बहु अल्पं वा प्राप्तुं वा;
४२:५ वणिजानां च उदासीनविक्रयणस्य; बालकानां बहुशुद्धेः;
दुष्टदासस्य पक्षं च रक्तस्रावं कर्तुं।
42:6 निश्चयेन पालनं साधु, यत्र दुष्टा भार्या भवति; निःशब्दं च यत्र बहवः
हस्तौ भवन्ति।
42:7 सर्वाणि वस्तूनि संख्यायां भारेन च प्रयच्छतु; तथा सर्वं लिखितरूपेण स्थापयतु तत्
त्वं बहिः प्रयच्छसि, प्रविशसि वा।
४२:८ अबुद्धिमान् मूर्खान् च अतिवृद्धान् च ज्ञापयितुं मा लज्जा भव
यः युवाभिः सह विवादं करोति, एवं त्वं सत्यं भविष्यसि
विद्वान्, सर्वेषां मनुष्याणां च अनुमोदितः।
42:9 पिता कन्यायाः कृते जागरति यदा कोऽपि न जानाति। परिचर्या च
सा हि निद्रां हरति, तरुणीयां मा भूत्
तस्याः वयसः पुष्पम्; विवाहिता च मा भूत् सा द्वेषिता भवेत्।
42:10 कौमार्ये मा भूत् दूषिता गर्भधारणा च
तस्याः पितुः गृहम्; पतिं च कृत्वा, मा भूत् सा दुर्व्यवहारं करिष्यति
स्वयं; विवाहे च सा वन्ध्या मा भूत्।
42:11 निर्लज्जां कन्याम् अवश्यं रक्ष, मा भूत् सा त्वां क
तव शत्रुभ्यः हास्यं, नगरे उपशब्दं, निन्दनं च
जनानां मध्ये त्वां जनसमूहस्य समक्षं लज्जां कुरु।”
42:12 न सर्वशरीरस्य सौन्दर्यं पश्य, स्त्रीणां मध्ये मा उपविशतु।
42:13 वस्त्रेभ्यः हि पतङ्गः, स्त्रियाः च दुष्टता भवति।
42:14 शिष्टास्त्रियापेक्षया पुरुषस्य चर्लीशः श्रेयः, स्त्री, I
वद, यत् लज्जां निन्दां च जनयति।
42:15 इदानीं भगवतः कार्याणि स्मरिष्यामि, तानि च वक्ष्यामि यत् अहं
दृष्टवन्तः- भगवतः वचने तस्य कार्याणि सन्ति।
42:16 यः सूर्यः प्रकाशं ददाति सः सर्वं तत् कार्यं च पश्यति
भगवतः महिमापूर्णः अस्ति।
42:17 भगवता साधुभ्यः स्वसर्वं वक्तुं शक्तिः न दत्ता
अद्भुतानि कार्याणि, यानि विभुः दृढतया निवसति स्म, तत्
यत्किमपि तस्य महिमा कृते स्थापितं भवेत्।
42:18 सः गभीरं हृदयं च अन्वेषयति, तेषां धूर्ततां च मन्यते
योजनाः यतः प्रभुः सर्वं जानाति, सः च पश्यति
संसारस्य चिह्नानि ।
42:19 अतीतानि भविष्याणि च कथयति प्रकाशयति च
गुप्तवस्तूनाम् पदानि ।
42:20 तस्मात् कोऽपि विचारः न मुक्तः, न च तस्मात् किमपि वचनं निगूढम्।
42:21 सः स्वस्य प्रज्ञायाः उत्तमाः कार्याणि अलङ्कृतवान्, सः च अस्ति
अनन्ततः अनन्तं यावत्, तस्य किमपि न योज्यते, न च शक्यते
सः क्षीणः भवतु, तस्य कस्यचित् परामर्शदातुः आवश्यकता नास्ति।
४२ - २२ - अहो कियत् इष्टानि तस्य सर्वाणि कार्याणि ! यथा च मनुष्यः क
स्फुलिङ्गः ।
४२ - २३ एतानि सर्वाणि सर्वोपयोगाय नित्यं जीवन्ति तिष्ठन्ति च सर्वे च
आज्ञाकारी।
42:24 सर्वं परस्परं द्विगुणं भवति, सः किमपि न कृतवान्
अपूर्णः ।
42:25 एकं वस्तु सद् वा अन्यत् वा स्थापयति, केन च पूरितः भविष्यति
तस्य महिमाम् अवलोकयन्?