सिराच्
४१:१ हे मृत्यु, कथं कटुः भवतः स्मरणं जीवस्य मनुष्यस्य कृते
यस्य मनुष्यस्य किमपि दुःखं नास्ति, तस्मै स्वसम्पत्तौ विश्रामं कुरु,
यः सर्वेषु विषयेषु समृद्धिम् अवाप्नोति, यः अद्यापि समर्थः अस्ति, तस्मै
मांसं प्राप्नुहि !
४१:२ हे मृत्यु, तव वाक्यं ग्राह्यम् अस्ति यस्य च
बलं क्षीणं भवति, यत् इदानीं अन्तिमे युगे अस्ति, सर्वैः च व्याकुलं भवति
वस्तुनि, यः निराशः भवति, धैर्यं च नष्टं करोति, तस्मै च!
४१:३ मृत्युदण्डात् मा भयं कुरु, पूर्वं ये आसन् तान् स्मर्यताम्
त्वां, तदनन्तरं च आगच्छति; सर्वेषु हि भगवतः वाक्यमिदम्
मांस।
41:4 किमर्थं च त्वं परमात्मनः प्रीतिविरुद्धः असि? नास्ति
चितायां जिज्ञासः, किं त्वं दश, शतं वा जीवितवान् वा
वर्षसहस्रम् ।
41:5 पापिनां सन्तानाः घृणितबालाः सन्ति, ये च सन्ति
अभक्तानां निवासे परिचितः।
४१:६ पापिनां सन्तानानां उत्तराधिकारः तेषां वंशजः च नश्यति
नित्यं निन्दनं भविष्यति।
४१:७ बालकाः अभक्तस्य पितुः विषये शिकायतुं प्रवृत्ताः भविष्यन्ति, यतः ते भविष्यन्ति
तस्य कृते निन्दितः।
41:8 धिक् यूयं अभक्ताः, ये परमस्य नियमं त्यक्तवन्तः
उच्च ईश्वर! यदि यूयं वर्धन्ते तर्हि युष्माकं विनाशं भविष्यति।
41:9 यदि च भवन्तः जायन्ते तर्हि शापं प्राप्नुयुः, यदि च म्रियन्ते तर्हि शापः
भवतः भागः भविष्यति।
41:10 पृथिव्याः सर्वे पुनः पृथिवीं प्रति गमिष्यन्ति तथा अभक्ताः
शापात् विनाशं प्रति गमिष्यति।
41:11 मनुष्याणां शोकः तेषां शरीरस्य विषये भवति, किन्तु पापिनां दुर्नाम
निर्मास्यति।
४१:१२ तव नाम पश्य; तत् हि त्वया सह उपरि स्थास्यति क
सहस्रं महानिधिं सुवर्णम् |
41:13 सद्जीवनस्य अल्पाः एव दिवसाः सन्ति, किन्तु सद्नाम सदा स्थास्यति।
41:14 मम बालकाः, शान्तिपूर्वकं अनुशासनं धारयन्तु, यतः प्रज्ञा गुप्ता, क
निधिः न दृष्टः, तयोः कः लाभः।
41:15 यः मनुष्यः स्वमूर्खतां गोपयति सः स्वस्य गोपनीयात् श्रेष्ठः
प्रज्ञा।
41:16 अतः मम वचनम् अनुसृत्य लज्जा भव, न हि तत् हितकरम्
सर्वाणि लज्जामुखानि धारयतु; न च प्रत्येकस्मिन् सर्वथा अनुमोदितम्
वस्तु।
41:17 पितुः मातुः च पुरतः वेश्यायां लज्जा भवतु, पुरतः अनृते च क
राजपुत्रः महाबलः च;
41:18 न्यायाधीशस्य शासकस्य च पुरतः अपराधस्य; अधर्मस्य पूर्वं क
सङ्घः जनाः च; तव सहचरस्य पुरतः अन्यायस्य च
मित्रम्;
४१ - १९ - यत्र च वससि तत्र चोरायाः विषये च
ईश्वरस्य सत्यस्य तस्य सन्धिस्य च; कोणेन च अवलम्बितुं
मांसं; दातुं ग्रहीतुं च अवमाननस्य च;
41:20 त्वां नमस्कारं कुर्वतां पुरतः मौनस्य च। वेश्याम् अवलोकयितुं च;
41:21 स्वजनात् मुखं निवर्तयितुं च; भागं हर्तुं वा
a gift; परस्य भार्याम् अवलोकयितुं वा।
41:22 अथवा स्वदासीयाः अतिव्यस्तः भूत्वा तस्याः शय्यायाः समीपं न आगच्छेत्; के वा
मित्राणां पुरतः भाषणानि निन्दनीयानि; दत्त्वा च त्वया निन्दितव्यम्
नहि;
४१ - २३ - अथ वा यत् त्वया श्रुतम् पुनरावृत्तेः पुनः वचनस्य च; के च
रहस्यप्रकाशनम् ।
४१:२४ तथा त्वं लज्जितः भूत्वा सर्वेषां मनुष्याणां पुरतः अनुग्रहं प्राप्स्यसि।