सिराच्
40:1 प्रत्येकस्य मनुष्यस्य महती प्रसवः सृज्यते, तस्य उपरि गुरुः युगः भवति
आदमस्य पुत्राः, यस्मात् दिनात् ते मातुः गर्भात् बहिः गच्छन्ति, ततः यावत्
यस्मिन् दिने ते सर्ववस्तूनाम् मातरं प्रति आगच्छन्ति।
४०:२ आगमिष्यमाणानां कल्पना मृत्युदिनं च [क्लेशः]।
तेषां विचाराः, हृदयस्य भयं च [कारयन्ति];
40:3 यस्मात् महिमासिंहासनं उपविष्टः, यस्मात् विनयशीलः भवति
पृथिवी भस्म च;
40:4 यस्मात् बैंगनीवर्णं मुकुटं च धारयति, तस्मात् यावत् वस्त्रधारिणं भवति
एकः लिनेन्-वस्त्रः ।
40:5 क्रोधः ईर्ष्या च क्लेशः अशान्तिः च मृत्युभयं क्रोधः च
कलहः, शयने विश्रामसमये च तस्य रात्रौ निद्रा, परिवर्तनं कुर्वन्ति
तस्य ज्ञानम् ।
40:6 किञ्चित् वा न वा तस्य विश्रामः पश्चात् सः निद्रायां भवति यथा इ
प्रहरणदिवसः, हृदयदर्शने व्याकुलः, यथा सः
युद्धात् बहिः पलायिताः आसन्।
40:7 यदा सर्वं सुरक्षितं भवति तदा सः जागरति, भयं किमपि नासीत् इति आश्चर्यचकितः भवति।
४०:८ [एतादृशानि भवन्ति] सर्वेषां मांसानां, मनुष्याणां पशूनां च, अर्थात्
पापिनां उपरि सप्तगुणाधिकम्।
४०:९ मृत्युः रक्तपातः कलहः खड्गः च विपत्तयः दुर्भिक्षः ।
क्लेशः, प्रकोपः च;
40:10 एतानि दुष्टानां कृते सृष्टानि, तेषां कृते च आगतं
प्लावन।
40:11 पृथिव्याः सर्वाणि वस्तूनि पुनः पृथिवीं प्रति परिवर्तयिष्यन्ति, तत् च
यो जलानां भवति सः समुद्रे प्रत्यागच्छति।
40:12 सर्वे घूसः अन्यायः च अपास्यति, सत्यं तु व्यवहारः अपास्यति
सदा सहते।
४० - १३ - अधर्मस्य मालः नद्यः इव शोष्यते विलुप्तः भविष्यति
कोलाहलेन सह, वर्षायां महतीं वज्र इव।
40:14 यदा सः हस्तं उद्घाटयति तदा सः आनन्दं प्राप्स्यति, तथैव अपराधिनः आगमिष्यन्ति
to शून्यम् ।
40:15 अभक्तानाम् सन्तानाः बहूनि शाखाः न जनयिष्यन्ति, किन्तु सन्ति
यथा कठिनशिलायां अशुद्धमूलानि।
40:16 प्रत्येकं जलं नदीतीरे च वर्धमानं तृणं उत्कृष्यते
सर्वेषां तृणानां पुरतः।
40:17 प्रचुरता अत्यन्तं फलयुक्तं उद्यानं इव भवति, दया च स्थास्यति
सदा।
40:18 श्रमः, मनुष्यस्य यत् अस्ति तस्मिन् सन्तोषः च मधुरं जीवनम् अस्ति, किन्तु
यः निधिं लभते सः तयोः उपरि भवति।
40:19 बालकाः नगरस्य निर्माणं च पुरुषस्य नाम निरन्तरं भवति, किन्तु क
निर्दोषभार्या तयोः उपरि गण्यते।
40:20 मद्यं संगीतं च हृदयं आनन्दयति, किन्तु प्रज्ञाप्रेम तेभ्यः उपरि वर्तते
उभौ।
40:21 नली च स्तोत्रं च मधुरं रागं करोति, प्रियजिह्वा तु भवति
तयोः उपरि ।
40:22 तव नेत्रं अनुग्रहं सौन्दर्यं च इच्छति, किन्तु तयोः धान्यस्य अपेक्षया अधिकं
हरितवर्णीयः अस्ति।
40:23 मित्रं सहचरं च कदापि दुर्गन्धं न मिलन्ति, उभयोः उपरि तु भार्या सह
तस्याः पतिः ।
40:24 भ्रातरः साहाय्यं च क्लेशकालस्य विरुद्धं भवति, किन्तु भिक्षा मोचयिष्यति
उभयोः अपेक्षया अधिकं।
40:25 सुवर्णं रजतं च पादं स्थिरं करोति, किन्तु उपदेशः उपरि गौरवान्वितः
तौ द्वौ अपि।
40:26 धनं बलं च हृदयं उत्थापयति, किन्तु भगवतः भयं ऊर्ध्वम् अस्ति
तौ द्वौ अपि भगवतः भयस्य अभावः नास्ति, तस्य आवश्यकता नास्ति
साहाय्यं याचयितुम् ।
40:27 भगवतः भयम् फलप्रदं उद्यानं सर्वेभ्यः उपरि तं आच्छादयति
महिमा ।
४०:२८ पुत्र, मा याचकस्य प्राणान् कुरु; याचनापेक्षया मृत्योः श्रेयः।
४०:२९ परस्य मेजमाश्रितस्य तस्य जीवनं न भवितव्यम्
एकं जीवनं यावत् गणितम्; यतः सः परभोजनेन आत्मानं दूषयति, किन्तु
सुपोषितः ज्ञानी तस्मात् सावधानः भविष्यति।
40:30 अनिर्लज्जस्य मुखे याचना मधुरा भवति तस्य उदरस्य तु तत्र
अग्निं दहति।