सिराच्
39:1 किन्तु यः परमात्मनः नियमं प्रति मनः दत्त्वा व्यस्तः भवति
तस्य ध्याने, सर्वेषां प्राचीनानां प्रज्ञां अन्वेषयिष्यति,
भविष्यद्वाणीषु च व्यस्ताः भवन्तु।
३९:२ सः प्रसिद्धानां जनानां वचनं पालयिष्यति, यत्र च सूक्ष्मदृष्टान्ताः
सन्ति, स तत्रापि भविष्यति।
३९:३ सः गम्भीरवाक्यानां रहस्यान् अन्वेषयिष्यति, परिचितः च भविष्यति
कृष्णदृष्टान्ताः।
39:4 सः महापुरुषाणां मध्ये सेवां करिष्यति, राजपुत्राणां समक्षं च प्रकटयिष्यति, सः करिष्यति
विचित्रदेशेषु यात्रा; सः हि सद्भावं च परीक्षितवान्
मनुष्येषु दुष्टम्।
39:5 सः स्वहृदयं दास्यति यत् सः पूर्वमेव भगवतः आश्रयं करोतु यः तं निर्मितवान्, तथा च
परमात्मनः पुरतः प्रार्थयिष्यति, प्रार्थनायां मुखं उद्घाटयिष्यति, च
तस्य पापस्य याचनां कुरुत।
39:6 यदा महान् प्रभुः इच्छति तदा सः आत्मायाः पूरितः भविष्यति
अवगमनम्: सः बुद्धिमान् वाक्यानि पातयिष्यति, धन्यवादं च दास्यति
भगवतः प्रार्थनायां।
39:7 सः स्वपरामर्शं ज्ञानं च निर्देशयिष्यति, तस्य रहस्येषु च सः
ध्यानं कुरुत।
39:8 सः यत् शिक्षितं तत् प्रदर्शयिष्यति, तस्य च गौरवं करिष्यति
भगवतः सन्धिस्य नियमः।
३९:९ तस्य अवगमनं बहवः प्रशंसन्ति; यावत् च जगत् सहते,
न विमृश्यते; तस्य स्मारकं न गमिष्यति, तस्य च
नाम पुस्तिकायां पुस्तिकायां जीविष्यति।
३९:१० राष्ट्राणि तस्य प्रज्ञां प्रदर्शयिष्यन्ति, सङ्घः च वक्ष्यति
तस्य स्तुतिः ।
39:11 यदि म्रियते तर्हि सहस्राधिकं नाम त्यजति यदि च
जीवति, सः तत् वर्धयिष्यति।
39:12 तथापि मम अधिकं वक्तव्यं यत् मया चिन्तितम्; अहं हि यथा पूरितः
पूर्णे चन्द्रः ।
39:13 हे पवित्राः बालकाः मां शृणुत, तत्र वर्धमानः गुलाबः इव अङ्कुराः
क्षेत्रस्य नद्यः : १.
39:14 गन्धवत् मधुरं गन्धं ददातु, कुमुदवत् प्रफुल्लितं च प्रेषयतु
गन्धं कृत्वा स्तुतिगीतं गायन्तु, भगवन्तं सर्वेषु आशीर्वादं ददातु
कार्यं करोति ।
39:15 तस्य नाम वर्धय, तस्य स्तुतिं च अधरगीतैः प्रदर्शयतु।
वीणाभिः तस्य स्तुत्या च एवं वक्ष्यथ।
39:16 भगवतः सर्वाणि कार्याणि अतिसत्कृतानि यत्किमपि सः
आज्ञां यथाकाले सिद्ध्यति।
३९ - १७ - न च कश्चित् वदेत् किम् एतत्? कस्मात् तत्? काले हि हि
सुलभं ते सर्वे अन्वेषिताः भविष्यन्ति, तस्य आज्ञानुसारं जलं
राशौ इव स्थितवान्, तस्य मुखस्य वचनं श्रुत्वा पात्राणि
जलम् ।
39:18 तस्य आज्ञानुसारं यत् किमपि तस्य रोचते तत् क्रियते; न च कश्चित् बाधितुं शक्नोति,
यदा सः तारयिष्यति।
39:19 सर्वेषां मांसानां कार्याणि तस्य पुरतः सन्ति, तस्य किमपि न गोपयितुं शक्यते
नेत्राः।
39:20 सः अनन्ततः अनन्तपर्यन्तं पश्यति; आश्चर्यं च किमपि नास्ति
तस्य पुरतः ।
३९:२१ मनुष्यस्य किम् एतत् इति वक्तुं न प्रयोजनम्? कस्मात् तत्? सः हि कृतवान्
सर्वाणि वस्तूनि तेषां उपयोगाय।
39:22 तस्य आशीर्वादः शुष्कभूमिं नदीवत् आवृत्य जलप्लावनवत् सिञ्चति स्म ।
39:23 यथा सः जलं लवणरूपेण परिणमयितवान्, तथैव अन्यजातीयाः उत्तराधिकारं प्राप्नुयुः
तस्य क्रोधः।
39:24 यथा तस्य मार्गाः पवित्रेभ्यः स्पष्टाः सन्ति; तथा ते स्तब्धाः सन्ति
दुष्टाः ।
39:25 सद्वस्तूनि हि आदौ सृष्टानि सन्ति, तथा दुष्टानि
पापिनां कृते।
३९ - २६ मनुष्यस्य जीवनस्य सर्वोपयोगाय मुख्यानि वस्तूनि जलम् अग्निः ।
लोहं लवणं च गोधूमपिष्टं मधु क्षीरं द्राक्षारक्तं च ।
तैलं च वस्त्रं च।
39:27 एतानि सर्वाणि ईश्वरभक्तानाम् हिताय भवन्ति, पापिनां कृते अपि तथैव सन्ति
दुष्टे परिणतम्।
39:28 प्रतिशोधार्थं सृष्टाः आत्मानः सन्ति ये तेषां क्रोधेन शयिताः आसन्
वेदनाघातेषु; विनाशकाले ते स्वबलं पातयन्ति,
तस्य क्रोधं च शान्तयतु यः तान् निर्मितवान्।
39:29 अग्निः अश्मशः दुर्भिक्षं मृत्युः च सर्वे एते सृष्टाः
प्रतिशोधः;
३९:३० दन्ताः वन्यजन्तुनां च वृश्चिकानां नागानां खड्गदण्डानां च
दुष्टान् विनाशाय।
39:31 ते तस्य आज्ञायां आनन्दं करिष्यन्ति, ते च सज्जाः भविष्यन्ति
पृथिवी, यदा आवश्यकता भवति; यदा च तेषां कालः आगच्छति तदा ते न करिष्यन्ति
तस्य वचनं अतिक्रमयतु।
39:32 अतः अहं आदौ एव संकल्पितः अभवम्, एतान् च चिन्तितवान्
वस्तूनि, लेखने च त्यक्तवन्तः।
39:33 भगवतः सर्वाणि कार्याणि भद्राणि सन्ति, सः सर्वं आवश्यकं दास्यति
यथोचिते ऋतौ ।
39:34 येन मनुष्यः एतस्मात् दुष्टतरम् इति वक्तुं न शक्नोति यतः कालान्तरे ते
सर्वे सुअनुमोदिताः भविष्यन्ति।
39:35 अतः यूयं सर्वहृदयेन मुखेन च भगवन्तं स्तुवन्तु, तथा च
भगवतः नाम आशीर्वादं ददातु।