सिराच्
38:1 येषु उपयोगेषु यूयं वैद्यं तस्य योग्येन सम्मानेन आदरं कुर्वन्तु
तस्य भवतु, यतः प्रभुः तं सृष्टवान्।
38:2 यतः परमात्मनः चिकित्सा आगच्छति, सः च गौरवं प्राप्स्यति
राजा।
३८:३ वैद्यस्य कौशलं तस्य शिरः उत्थापयिष्यति, दर्शने च
महापुरुषाः सः प्रशंसितः भविष्यति।
३८:४ भगवता पृथिव्याः औषधानि निर्मिताः; यश्च बुद्धिमान्
तान् न घृणयिष्यति।
३८:५ किं न जलं काष्ठेन मधुरं कृतं यत् तस्य गुणः स्यात्
ज्ञात?
38:6 सः मनुष्यान् कौशलं दत्तवान् यत् सः स्वस्य आश्चर्यकारिकेषु गौरवं प्राप्नुयात्
कार्यं करोति ।
३८:७ तादृशैः सः [पुरुषान्] चिकित्सति, तेषां दुःखानि च हरति।
३८:८ तादृशानां औषधकारः मिष्टान्नं करोति; तस्य कार्याणां च तत्र अस्ति
न अन्तः; तस्मात् च सर्व्वपृथिव्याः शान्तिः।
38:9 पुत्र, तव रोगे मा प्रमादं कुरु, किन्तु भगवन्तं प्रार्थय, सः च
त्वां समग्रं करिष्यति।
38:10 पापं त्यक्त्वा हस्तान् सम्यक् क्रमयित्वा हृदयं शुद्धं कुरु
सर्वाशुभात्।
38:11 मधुरस्वादं ददातु, सुपिष्टस्य स्मारकं च ददातु; मेदः च कृत्वा
अर्पणम्, यथा न भवति।
38:12 ततः वैद्यं स्थानं ददातु यतः प्रभुः तं सृष्टवान् सः
मा त्वत्तो गच्छ, यतः तव तस्य आवश्यकता वर्तते।”
३८ - १३ - अस्ति एकः समयः यदा तेषां हस्ते सुसिद्धिः भवति ।
38:14 ते अपि भगवन्तं प्रार्थयिष्यन्ति यत् सः तत् समृद्धं करोतु।
यत् ते सहजतायै, उपायाय च आयुः दीर्घाय ददति।
38:15 यः स्वनिर्मातृणां समक्षं पापं करोति सः तस्य हस्ते पततु
वैद्यः ।
38:16 पुत्र मृतानां उपरि अश्रुपातं कृत्वा शोचयितुम् आरभत इव
त्वया स्वयमेव महत् हानिः अभवत्; ततः तस्य शरीरं आच्छादयति
यथाविधि, न च तस्य अन्त्येष्टिं उपेक्षन्ते।
३८ - १७ - कटुं रोदिति महतीं विलपन् विलापं च प्रयोजयन्तु यथा सः
योग्यः, तत् च एकं दिवसं वा द्वौ वा, मा भूत् त्वं दुष्टं वदिष्यसि
तव गुरुत्वस्य कृते आत्मानं सान्त्वयतु।
38:18 हि गुरुत्वात् मृत्युः आगच्छति, हृदयस्य गुरुत्वं च भग्नं भवति
बलः।
38:19 दुःखे अपि दुःखं तिष्ठति, निर्धनानाम् जीवनं च
हृदयस्य शापः ।
38:20 हृदये गुरुत्वं मा गृह्यताम्, तत् निष्कासयतु, अन्तिमान्तं च सदस्यं कुरुत।
38:21 मा विस्मरतु यतः पुनः व्यावर्तनं नास्ति, त्वं तं न कुरु
साधु, किन्तु आत्मनः क्षतिं कुरु।
38:22 मम न्यायं स्मर्यताम्, यतः तव अपि तथैव भविष्यति। श्वः मम कृते, च
अद्य भवतः कृते।
38:23 यदा मृतः विश्रामं प्राप्नोति तदा तस्य स्मरणं विश्रामं भवतु; तथा कृते सान्त्वना भवतु
तस्य आत्मा यदा तस्मात् विरक्तः भवति।
38:24 विद्वानस्य प्रज्ञा अवकाशस्य अवसरेन आगच्छति, सः च
यस्य अल्पव्यापारः भवति सः बुद्धिमान् भविष्यति।
38:25 कथं सः प्रज्ञां प्राप्नुयात् या हलं धारयति, या च गौरवं करोति
गोदः, यः वृषभान् चालयति, तेषां श्रमेषु व्यस्तः, यस्य च
वार्ता वृषभानां भवति?
38:26 सः खातं कर्तुं मनः ददाति; गण्यं च दातुं प्रयत्नशीलः भवति
चारा ।
38:27 अतः प्रत्येकः काष्ठकारः कर्मकरः च रात्रौ दिवा परिश्रमं करोति
ये मुद्रां छिनन्ति, श्मशानानि च, बहुविधं कर्तुं प्रयतन्ते च।
नकली बिम्बं च दत्त्वा कार्यं समाप्तुं पश्यन्ति।
३८ - २८ लोहारः अपि निहायाः पार्श्वे उपविष्टः लोहकार्यं विचार्य च
अग्निवाष्पः तस्य मांसं नाशयति, सः च तापेन सह युध्यति
भट्टी: मुद्गरस्य निहङ्गस्य च कोलाहलः तस्य कर्णयोः नित्यं भवति,
तस्य नेत्राणि च तस्य निर्मितस्य वस्तुनः प्रतिरूपं निश्चलतया पश्यन्ति; सः
स्वकार्यं समाप्तुं मनः स्थापयति, तस्य पालिशं कर्तुं च पश्यति
सम्यक् : १.
38:29 तथा कुम्भकारः कार्ये उपविश्य चक्रं भ्रमति
तस्य पादाः, यः सर्वदा सावधानतया स्वकार्य्ये निहितः, सर्वान् च करोति
संख्यानुसारं कार्यं करोति;
38:30 सः बाहुना मृत्तिकां निर्माति, पुरतः बलं नमति
तस्य पादौ; सः तस्य उपरि नेतुम् आत्मानं प्रयोजयति; स च प्रयत्नशीलः
भट्टीं स्वच्छं कुर्वन्तु : १.
38:31 एते सर्वे स्वहस्तेषु विश्वासं कुर्वन्ति, प्रत्येकः स्वकर्मणि बुद्धिमान् भवति।
३८ - ३२ - एतैः विना नगरम् न निवसितुं शक्यते न च कुत्र निवसन्ति
ते करिष्यन्ति, न च ऊर्ध्वं अधः च गमिष्यन्ति।
38:33 ते सार्वजनिकपरामर्शेषु न अन्वेषिताः भविष्यन्ति, न च उच्चैः उपविशन्ति
congregation: ते न्यायाधीशपीठे न उपविशन्ति, न च अवगमिष्यन्ति
न्यायस्य वाक्यम् : ते न्यायं न्यायं च घोषयितुं न शक्नुवन्ति; ते च
यत्र दृष्टान्ताः उक्ताः तत्र न लभ्यन्ते।
38:34 किन्तु ते जगतः स्थितिं धारयिष्यन्ति, तेषां [सर्वः] इच्छा अस्ति
तेषां शिल्पकार्य्ये ।