सिराच्
37:1 प्रत्येकं मित्रं वदति, अहं तस्य मित्रम् अपि अस्मि, किन्तु एकः मित्रः अस्ति, यः...
नाममात्रं मित्रम् अस्ति।
३७:२ किं न मृत्युपर्यन्तं दुःखं यदा सहचरमित्रं प्रति मुखं भवति
शत्रुः?
37:3 हे दुष्टकल्पना कुतः आगतः पृथिवीं आच्छादयितुं
वञ्चना?
३७:४ अस्ति सहचरः, यः मित्रस्य समृद्धौ आनन्दयति, किन्तु
क्लेशकाले तस्य विरुद्धं भविष्यति।
३७:५ एकः सहचरः अस्ति यः मित्रस्य उदरस्य कृते साहाय्यं करोति, गृह्णाति च
शत्रुविरुद्धं बकलरं उपरि।
37:6 मनसि मित्रं मा विस्मर, मा च तव मनसि अविस्मरणीयः
धनम् ।
37:7 प्रत्येकं परामर्शदाता परामर्शं प्रशंसति; किन्तु केचन उपदेशं ददति
स्वस्य कृते ।
37:8 परामर्शदात्रात् सावधानाः भवन्तु, तस्य किं आवश्यकता अस्ति इति पूर्वं ज्ञातव्यम्; सः हि करिष्यति
स्वस्य कृते परामर्शः; मा भूत् त्वां निक्षिपति।
37:9 त्वां च वद, तव मार्गः उत्तमः अस्ति, ततः परं सः परे तिष्ठति
पार्श्वे, भवतः किं भविष्यति इति द्रष्टुं।
37:10 त्वां शङ्कितेन सह मा परामर्शं कुरु, तव परामर्शं च गोपयतु
यथा त्वां ईर्ष्या।
37:11 न च स्त्रियाः स्पृशन्त्याः स्त्रियाः सह परामर्शं कुरु यस्याः विषये सा ईर्ष्याम् अनुभवति;
न च युद्धविषयेषु कायरेन सह; न च विषये वणिक् सह
विनिमयः; न च विक्रयक्रेतृणा सह; न च ईर्ष्यालुपुरुषेण सह
कृतज्ञता; न च दया स्पृशन् अकृपया सह; न च सह
कस्यापि कार्यस्य आलस्यः; न च एकवर्षं समाप्तिं यावत् भाडेकर्तृणा सह
कार्यम्u200c; न च बहुव्यापारस्य निष्क्रियदासस्य सह, एतेषां वचनं मा शृणुत
परामर्शस्य कस्मिन् अपि विषये ।
37:12 किन्तु नित्यं ईश्वरभक्तेन पुरुषेण सह भव, यस्य पालनं कर्तुं जानासि
आज्ञा भगवतः, यस्य, मनः तव मनः, इच्छानुसारं च अस्ति
दुःखं त्वया सह, यदि त्वं गर्भपातं करिष्यसि।
37:13 तव हृदयस्य परामर्शः स्थातु, यतः पुनः कोऽपि नास्ति
तस्मात् अपेक्षया त्वां प्रति निष्ठावान्।
37:14 हि मनुष्यस्य मनः कदाचित् सप्ताधिकान् प्रहरणान् कथयितुं प्रवृत्तः।
ये उपरि उच्चगोपुरे उपविशन्ति।
37:15 सर्वेभ्यः अपि परमात्मनः प्रार्थयतु यत् सः भवतः प्रवेशमार्गं निर्देशयिष्यति
सत्यं।
37:16 प्रत्येकस्य उद्यमस्य पुरतः तर्कः गच्छतु, प्रत्येकस्य कार्यस्य पुरतः परामर्शः भवतु।
३७ - १७ - मुखं हृदयस्य परिवर्तनस्य लक्षणम् ।
37:18 चत्वारि प्रकाराणि दृश्यन्ते, शुभाशुभं, जीवनं मृत्युश्च, किन्तु...
जिह्वा तेषां उपरि नित्यं शासनं करोति।
37:19 एकः अस्ति यः बुद्धिमान् बहून् उपदिशति तथापि अलाभः
स्वयं ।
37:20 एकः अस्ति यः वचनेषु प्रज्ञां दर्शयति, द्वेष्यते च सः भविष्यति
सर्वाहारहीनाः।
३७ - २१ - न हि प्रसादः दीयते सः भगवतः सर्वविहीनत्वात्
प्रज्ञा।
३७ - २२ - अन्यः आत्मनः ज्ञानी भवति; अवगमनस्य च फलानि सन्ति
तस्य मुखेन प्रशंसनीयम्।
37:23 ज्ञानी स्वजनं उपदिशति; तस्य अवगमनफलं च
असफलाः न भवन्ति।
३७:२४ ज्ञानी आशीर्वादेन पूर्णः भविष्यति; ये च तं पश्यन्ति सर्वे
तं सुखी गणयिष्यति।
37:25 मनुष्यस्य जीवनस्य दिवसाः गण्यन्ते, किन्तु इस्राएलस्य दिवसाः गण्यन्ते
असंख्यम् ।
37:26 ज्ञानी स्वजनमध्ये महिमां प्राप्स्यति, तस्य नाम च भविष्यति
शाश्वत इति ।
37:27 पुत्र, स्वजीवने तव आत्मानं परीक्षस्व, पश्य च तस्य किं दुष्टम्, च...
तत् न ददातु।
37:28 न हि सर्वाणि वस्तूनि सर्वेषां मनुष्याणां कृते लाभप्रदानि, न च प्रत्येकस्य प्राणिनः
प्रत्येकं वस्तुसु आनन्दः।
37:29 मा कस्मिंश्चित् स्वादिष्टे अतृप्ताः भवन्तु, न च मांसेषु अतिलुब्धाः भवन्तु।
37:30 अतिशयेन हि रोगं जनयति अतिशयेन च परिणमति
चोलर ।
३७:३१ अतिशयेन बहवः नष्टाः; किन्तु यः सावधानः भवति सः स्वस्य दीर्घं करोति
जीवनम्u200c।