सिराच्
36:1 हे सर्वेश्वर परमेश्वर अस्मान् दयां कुरु, अस्मान् पश्य च।
36:2 ये च त्वां न अन्वेषयन्ति तेषु सर्वेषु राष्ट्रेषु तव भयं प्रेषय।
36:3 परदेशेषु हस्तं उत्थापय, ते भवतः पश्यतु
शक्ति।
36:4 यथा त्वं तेषां पुरतः अस्मासु पवित्रः अभवः, तथैव त्वं मध्ये वर्धितः भव
तान् अस्माकं पुरतः।
36:5 ते त्वां ज्ञातुम् यथा वयं त्वां ज्ञातवन्तः, यत् ईश्वरः नास्ति किन्तु
केवलं त्वमेव देव।
36:6 नूतनानि चिह्नानि दर्शयतु, अन्ये च विचित्रं आश्चर्यं कुरु, स्वहस्तं स्वहस्तं च महिमामण्डय
दक्षिणबाहुं, येन ते तव आश्चर्यकर्माणि प्रस्तूयन्ते।
36:7 क्रोधं उत्थाप्य क्रोधं पातय, प्रतिद्वन्द्विनं हरतु, च
शत्रुं नाशयतु।
36:8 अल्पकालस्य कृते, सन्धिं स्मर्यताम्, ते च तव वदन्तु
अद्भुतानि कार्याणि ।
36:9 यः पलायते सः अग्निक्रोधेन नष्टः भवतु; अस्तु च
विनश्यन्ति ये जनान् पीडयन्ति।
३६ - १० - तत्र आहुः पाषण्डशासकानां शिरः विदारयतु
अस्माकं विना अन्यः कोऽपि नास्ति।
36:11 याकूबस्य सर्वाणि गोत्राणि एकत्र सङ्गृह्य तान् उत्तराधिकारं प्राप्नुहि यथा तः
आरम्भः ।
36:12 हे भगवन्, तव नाम्ना ये जनाः आह्वयन्ति, तेषां प्रति दयां कुरु
इस्राएल, यस्य त्वया प्रथमजातस्य नामकरणं कृतम्।
36:13 हे यरुशलेम, तव पवित्रनगरं, तव विश्रामस्थानं प्रति दयालुः भव।
36:14 तव अवाच्यवाक्यैः सियोनं पूरय, तव प्रजां च तव महिमानेन पूरय।
36:15 ये त्वया आरम्भादेव स्थापिताः तेषां साक्ष्यं ददातु।
तव नाम्ना ये भविष्यद्वादिनाः आसन् तान् उत्थापय।
36:16 त्वां प्रतीक्षमाणान् पुरस्कृत्य तव भविष्यद्वादिना विश्वासिनः दृश्यन्ते।
36:17 भगवन् तव भृत्यानां प्रार्थनां शृणु आशीर्वादेन
हारूनः तव प्रजानां उपरि स्थापयतु, येन पृथिव्यां ये सर्वे निवसन्ति, ते ज्ञास्यन्ति
यत् त्वं प्रभुः सनातनः ईश्वरः असि।
36:18 उदरः सर्वान् मांसान् भक्षयति, तथापि एकं मांसं अन्यस्मात् श्रेष्ठम्।
३६:१९ यथा तालुः विविधविधं हिरण्यमांसम् आस्वादयति तथा हृदयस्य
मिथ्यावाक्यानि अवगत्य।
36:20 कुण्ठितहृदयेन गुरुत्वं भवति, किन्तु अनुभवी पुरुषः इच्छति
तस्मै प्रतिफलं ददातु।
36:21 स्त्री प्रत्येकं पुरुषं गृह्णीयात्, तथापि एकः कन्या अन्यस्मात् श्रेष्ठा भवति।
36:22 स्त्रियाः सौन्दर्यं मुखं प्रलोभयति, पुरुषः किमपि न प्रेम्णा
समीचीनतर।
३६:२३ यदि तस्याः जिह्वायां दया, नम्रता, सान्त्वना च सन्ति तर्हि न
तस्याः पतिः अन्येषां पुरुषाणां इव।
36:24 यः भार्यां प्राप्नोति सः स्वसदृशं साहाय्यं सम्पत्तिं आरभते।
विश्रामस्तम्भश्च ।
36:25 यत्र न वेषः तत्र सम्पत्तिः लुण्ठिता भवति यस्य च नास्ति
पत्नी शोकं कृत्वा ऊर्ध्वं अधः च भ्रमति।
36:26 सुनियुक्तं चौरं को विश्वसिति यः नगरात् नगरे गच्छति?
तथा [यः विश्वासं करिष्यति] यस्य मनुष्यस्य गृहं नास्ति, यत्र कुत्रापि निवसति
रात्रौ तं गृह्णाति?