सिराच्
35:1 यः व्यवस्थापालकः पर्याप्तं बलिदानं आनयति, यः सावधानः भवति
आज्ञां प्रति शान्तिबलिदानं समर्पयति।
35:2 यः सत्परिवर्तनं करोति सः उत्तमं पिष्टं अर्पयति; यश्च ददाति
भिक्षा यजति स्तुतिः।
35:3 दुष्टतायाः विसर्जनं भगवतः प्रीतिकरं वस्तु अस्ति; इति च
अधर्मं त्यजन्तु प्रायश्चित्तम्।
35:4 त्वं भगवतः पुरतः शून्यः न दृश्यसे।
३५:५ हि एतानि सर्वाणि आज्ञाकारणात् [कर्तव्यानि]।
३५:६ सज्जनानां नैवेद्यं वेदीं स्थूलं करोति, मधुरगन्धं च करोति
तस्य परमस्य पुरतः अस्ति।
३५ - ७ - न्याय्यस्य यज्ञः ग्राह्यः । तस्य स्मारकं च
कदापि न विस्मरिष्यते।
35:8 भगवते तस्य गौरवं सुदृष्ट्या ददातु, मा च न्यूनीकरोतु
तव हस्तस्य प्रथमफलम्।
35:9 सर्वेषु दानेषु प्रसन्नवदनं दर्शयतु, दशमांशं च समर्पय
हर्षेण सह ।
35:10 यथा त्वां समृद्धं कृतवान् तथा परमात्मनः ददातु। यथा च त्वम्
has gotten, प्रसन्ननेत्रेण ददातु।
35:11 यतः प्रभुः प्रतिफलं ददाति, सप्तगुणं च दास्यति।
35:12 दानेन दूषणं कर्तुं मा चिन्तय; तादृशानां हि सः न प्राप्स्यति: च
अधर्मयज्ञेषु विश्वासं न कुरुत; यतः प्रभुः न्यायाधीशः, तेन सह च अस्ति
व्यक्तिनां आदरः नास्ति।
35:13 सः दरिद्रस्य विरुद्धं कञ्चित् व्यक्तिं न स्वीकुर्यात्, किन्तु श्रोष्यति
पीडितानां प्रार्थना।
35:14 सः पितृणां याचनां न अवहेलयिष्यति; न च विधवा, २.
यदा सा स्वस्य शिकायतां पातयति।
३५ - १५ - किम् विधवा गण्डयोः अश्रुपातः न धावति ? न च तस्याः क्रन्दनं विरुद्धं
यः तान् पतति?
35:16 यः भगवतः सेवां करोति सः अनुग्रहेण तस्य प्रार्थना च स्वीकृतः भविष्यति
मेघान् प्राप्स्यति।
35:17 विनयानां प्रार्थना मेघान् विदारयति यावत् सा समीपं न आगच्छति तावत् सः
न सान्त्वयिष्यते; न च गमिष्यति, यावत् परमात्मनः न गमिष्यति
न्याय्यं न्यायं कर्तुं च पश्यतु।
35:18 न हि प्रभुः शिथिलः भविष्यति, न च पराक्रमी धैर्यं धारयिष्यति
तेषां प्रति यावत् सः अकृपायाः कटिभागं न प्रहरति।
विधर्मीणां प्रतिशोधं च दत्तवान्; यावत् सः अपहृतवान्
अभिमानीनां बहुलता, अधर्मीणां च दण्डं भग्नवान्;
35:19 यावत् सः प्रत्येकं मनुष्यस्य कर्मणानुसारं प्रतिदानं न करोति, यावत् च
मनुष्याणां युक्त्यानुसारं कार्याणि; यावत् सः कारणं न न्याययति
स्वजनस्य, तेषां दयायाः आनन्दं च कृतवान्।
35:20 दया क्लेशकाले ऋतुवत् भवति, यथा वर्षामेघाः
अनावृष्टिकालः ।