सिराच्
३४:१ अबोधस्य मनुष्यस्य आशा वृथा मिथ्या च स्वप्नानि च
मूर्खान् उत्थापयतु।
34:2 यः स्वप्नानि पश्यति सः छायां गृह्णाति इव
वातस्य पश्चात् अनुवर्तते।
३४ - ३ - स्वप्नदृष्टिः एकस्य वस्तुनः अन्यस्य सादृश्यम् यथा अपि
मुखस्य मुखस्य उपमा ।
३४:४ अशुद्धस्य किं शुद्धिः भवति ? यस्मात् च यत् अस्ति
मिथ्या किं सत्यं आगन्तुं शक्नोति?
34:5 भविष्यद्वाणीः स्वप्नाश्च व्यर्थाः हृदयं च
facieth, यथा स्त्रियाः हृदयं प्रसवम्।
34:6 यदि ते तव आक्षेपे परमात्मनः प्रेषिताः न भवन्ति तर्हि तव मा स्थापयतु
हृदयं तेषां उपरि।
34:7 यतः स्वप्नाः बहवः वञ्चिताः, ते च विफलाः अभवन् ये तेषां विश्वासं कुर्वन्ति
तेषु ।
34:8 विधिः असत्यं विना सिद्धः लभ्यते, प्रज्ञा च सिद्धिः
निष्ठावान् मुखम् ।
34:9 यः मनुष्यः यात्रां कृतवान् सः बहुविधं जानाति; यस्य च बहु अस्ति
अनुभवः प्रज्ञां घोषयिष्यति।
34:10 यस्य अनुभवः नास्ति सः अल्पं जानाति, किन्तु यः यात्रां कृतवान् सः अस्ति
विवेकपूर्णम् ।
34:11 यदा अहं यात्रां कृतवान् तदा अहं बहु वस्तूनि दृष्टवान्; अहं च यथाशक्ति अधिकं अवगच्छामि
व्यक्त।
34:12 अहं बहुधा मृत्युसंकटेन आसम्, तथापि एतेषां कारणात् अहं मुक्तः अभवम्
द्रव्य।
34:13 ये भगवतः भयभीताः सन्ति तेषां आत्मा जीविष्यति; तेषां हि आशा अस्ति
यः तान् तारयति।
34:14 यः भगवतः भयं करोति सः न बिभेत न च भीतः। स हि तस्य आशा।
34:15 धन्यः यः भगवतः भयभीतः आत्मा कम् पश्यति?
तस्य च बलं कः?
34:16 यतः भगवतः नेत्राणि तेषु प्रेम्णा भवन्ति, सः तेषां पराक्रमी अस्ति
रक्षणं दृढं च वासः, उष्णतायाः रक्षणं, आवरणं च
मध्याह्ने सूर्यः, ठोकरात् रक्षणं, पतनेन साहाय्यं च।
34:17 सः आत्मानं उत्थापयति, नेत्राणि च लघु करोति, सः आरोग्यम्, जीवनं च ददाति।
आशीर्वादं च ।
34:18 यः अधर्मेण प्राप्तं वस्तु यजति, तस्य अर्पणं भवति
हास्यास्पद; अन्यायिनां च दानं न स्वीक्रियते।
34:19 दुष्टानां बलिदानेन परमात्मनः न प्रसन्नः भवति; न वा
किं सः यज्ञबहुलतायाः पापस्य कृते शान्तः भवति।
34:20 यः कश्चित् दीनानां सम्पत्तिम् आनयति सः यथा
पितुः दृष्टेः पुरतः पुत्रं हन्ति।
34:21 अभाविनां रोटिका तेषां प्राणः, यः तं वञ्चयति सः अस्ति
रक्तस्य पुरुषः ।
34:22 यः स्वपरिजनस्य जीवनं हरति सः तं हन्ति; स च यत्
वञ्चयति श्रमिकं स्वभाडां रक्तपातकः।
34:23 यदा एकः निर्माणं करोति, अपरः च पातयति तदा तेषां किं लाभः
किन्तु श्रमः?
34:24 यदा एकः प्रार्थयति अपरः शापं करोति तदा भगवता कस्य वाणी श्रोष्यति?
34:25 यः मृतशरीरस्य स्पर्शं कृत्वा प्रक्षाल्य यदि स्पृशति
पुनः तस्य प्रक्षालनेन किं प्रयोजनम्?
34:26 तथैव भवति यः मनुष्यः स्वपापानां कृते उपवासं करोति, पुनः गच्छति च
तथैव करोति, तस्य प्रार्थनां को श्रोष्यति? किं वा तस्य विनयः
तस्य लाभः?