सिराच्
33:1 यः भगवतः भयभीतः अस्ति तस्य दुष्टता न भविष्यति; किन्तु इञ्
प्रलोभनं पुनः अपि सः तं मोचयिष्यति।
33:2 ज्ञानी व्यवस्थां न द्वेष्टि; तत्र तु यः पाखण्डी अस्ति सः यथा
तूफाने एकं पोतम् ।
33:3 बुद्धिमान् मनुष्यः व्यवस्थायां विश्वासं करोति; तथा च व्यवस्था निष्ठावान् अस्ति
तं, वक्तृत्वेन ।
33:4 किं वक्तव्यमिति सज्जीकृत्य तथा त्वं श्रूयते, बद्ध्वा च
उपदेशः, ततः उत्तरं च कुरुत।
३३:५ मूर्खाणां हृदयं शकटचक्रवत् भवति; तस्य च विचाराः इव सन्ति
a rolling axletree.
३३:६ अश्वः उपहासमित्रः इव भवति, सः सर्वेषां अधः गच्छति
यत् तस्य उपरि उपविशति।
33:7 किमर्थं एकं दिवसं अन्यस्मात् दिवसं श्रेष्ठं भवति, यदा यथा सर्वदिनस्य प्रकाशः
वर्षं सूर्यस्य?
३३ -८ भगवतः ज्ञानेन ते विशिष्टाः स च परिवर्तत
ऋतवः भोजाः च ।
33:9 तेषु केषुचित् उच्चदिनानि कृत्वा पवित्रं कृतवान्, केचन च
किं सः साधारणदिनानि कृतवान्।
33:10 सर्वे जनाः भूमौ एव सन्ति, आदमः पृथिव्याः सृष्टः अभवत्।
33:11 बहुज्ञानेन भगवता तान् विभज्य मार्गाः निर्मिताः
विविध।
33:12 तेषु केषुचित् आशीर्वादं दत्तवान्, केचन पवित्रं कृतवान्।
समीपं उपविशति, किन्तु तेषां केषाञ्चन शापं दत्त्वा नीचम् अकरोत्।
स्वस्थानात् बहिः च गतवन्तः।
३३ - १३ - यथा मृत्तिका कुम्भकारस्य हस्ते तस्य प्रीतिमाश्रित्य कल्पयितुं तथा
मनुष्यः तस्य सदृशस्य हस्ते अस्ति यत् तेभ्यः तस्य सदृशं प्रतिदानं कर्तुं
श्रेष्ठः।
33:14 शुभं दुष्टं प्रति, जीवनं च मृत्युविरुद्धं भवति, तथैव ईश्वरभक्तः
पापस्य विरुद्धं, पापस्य च ईश्वरभक्तस्य विरुद्धं।
33:15 अतः परमात्मनः सर्वाणि कार्याणि पश्यन्तु; द्वे च द्वे च सन्ति, .
परस्परं विरुद्धं ।
33:16 अहं सर्वेषां पश्चात् जागरितः यथा द्राक्षाग्राहकानाम् अनुसरणं करोति।
भगवतः आशीर्वादेन अहं लाभं प्राप्तवान्, मम मद्यकुण्डं च क
द्राक्षाग्राहकः ।
33:17 अहं न केवलं स्वस्य कृते, अपितु सर्वेषां अन्वेषकाणां कृते परिश्रमं कृतवान् इति मन्यताम्
शिक्षण।
33:18 हे जनमहापुरुषाः मां शृणुत, कर्णैः शृणुत च
सङ्घस्य शासकाः ।
33:19 मा तव पुत्रपत्न्यौ, भ्रातरं मित्रं च भवतः उपरि अधिकारं ददातु
त्वं जीवसि, अन्यस्मै स्वद्रव्यं न ददासि, मा भूत् तत् त्वां पश्चात्तापं करोति, च
त्वं पुनः तदर्थं प्रार्थयसि।
33:20 यावत् त्वं जीवसि निःश्वासः च त्वयि मा समर्पय
कश्चित्u200c।
33:21 भवतः अपेक्षया भवतः बालकाः त्वां अन्वेष्टुम् श्रेयस्करम्
स्कन्धः तेषां सौजन्याय तिष्ठति।
33:22 सर्वेषु कार्येषु स्वस्य प्राधान्यं धारय; न त्यजन्तु एकं कलङ्कं
तव मानम्।
33:23 यस्मिन् काले त्वं दिवसान् समाप्तं करिष्यसि, जीवनं च समाप्तं करिष्यसि।
स्वस्य उत्तराधिकारं वितरतु।
३३ - २४ चारः दण्डः भाराः च गदस्य कृते सन्ति; तथा रोटिका, सुधारः, तथा
कार्यं, भृत्यस्य कृते। .
33:25 यदि त्वं तव दासं श्रमं करोषि तर्हि त्वं विश्रामं प्राप्स्यसि, किन्तु यदि त्वं अनुमनसि
तं निष्क्रियं गच्छति, सः मुक्तिं अन्वेषयिष्यति।
33 -26 युगः कालराहः च कण्ठं नमन्ति एवम् अणः कृते यातनाः यातनाः च
दुष्ट सेवक।
33:27 तं श्रमं कर्तुं प्रेषयतु, येन सः निष्क्रियः न भवेत्; आलस्यं हि बहु उपदिशति
पीडा।
33:28 तं यथायोग्यं कार्यं कर्तुं स्थापयतु, यदि सः आज्ञाकारी न भवति तर्हि अधिकं धारयतु
गुरुबन्धाः ।
33:29 किन्तु कस्यचित् प्रति अतिशयेन मा भूत्; विवेकं विना च किमपि न कुरु।
33:30 यदि भवतः दासः अस्ति तर्हि सः भवतः कृते भवतः इव भवतु यतः भवतः...
मूल्येन तं क्रीतवन् अस्ति।
33:31 यदि भवतः दासः अस्ति तर्हि तं भ्रातृवत् प्रार्थय, यतः भवतः आवश्यकता अस्ति
तं स्वात्मना इव, यदि त्वं तं दुष्टं प्रार्थयसि, स च पलायितः
त्वं तं अन्वेष्टुं कस्मिन् मार्गे गमिष्यसि?