सिराच्
३२:१ यदि त्वं [भोजस्य] स्वामी भवसि तर्हि आत्मानं मा उत्थापय, किन्तु भव
तेषु शेषेषु एकः इति; तान् प्रयत्नपूर्वकं पालनं कुरुत, तथा उपविशतु
अधः।
32:2 यदा त्वं सर्वं कार्यं कृत्वा स्वस्थानं गृहाण, यथा त्वं शक्नोषि
तेषां सह आनन्दं कुरु, तव सुव्यवस्थायाः कृते मुकुटं प्राप्नुहि
सग्धि।
32:3 त्वं ज्येष्ठः वद, यतः त्वां योग्यं भवति, किन्तु शब्देन
न्यायः; तथा बाधन्ते न musick.
32:4 यत्र वाद्यवादकः अस्ति तत्र वचनं मा पातयतु, प्रज्ञां च मा प्रदर्शयतु
कालात् बहिः ।
३२:५ मद्यभोजने संगीतस्य संगीतसङ्गीतं कार्बङ्कलसेट् इत्यस्य चिह्नरूपेण भवति
सुवर्णे ।
३२:६ यथा सुवर्णकार्ये स्थापितं मरकतस्य चिह्नं तथा रागः
musick सुखदमद्येन सह।
32:7 युवक, यदि भवतः आवश्यकता अस्ति तर्हि वद, तथापि दुर्लभतया यदा भवतः
कला द्विवारं पृष्टवती।
32:8 तव वाणी लघुः भवतु, अल्पशब्देषु बहु ज्ञायते; यथा एकः यत्
जानाति तथापि जिह्वाम् धारयति।
32:9 यदि त्वं महापुरुषेषु असि तर्हि तेषां समं मा कुरु; कदा च
प्राचीनाः पुरुषाः स्थाने सन्ति, न बहुशब्दाः प्रयुञ्जते।
३२:१० मेघगर्जनस्य विद्युद्गमनात् पूर्वम्; लज्जितः पुरुषः पुरतः गमिष्यति
कृपा।
32:11 कदाचित् उत्तिष्ठ, मा च अन्तिमः भव; किन्तु त्वां अविलम्बेन गृहं प्राप्नुहि।
32:12 तत्र लीलां कुरु यत् इच्छसि तत् कुरु, किन्तु गर्वेण पापं मा कुरु
भाषणम्u200c।
32:13 एतेषां कृते च यः त्वां निर्मितवान्, यः त्वां पुनः पूरितवान्, तस्य आशीर्वादं कुरु
तस्य सद्भिः सह।
32:14 यः भगवतः भयभीतः सः तस्य अनुशासनं प्राप्स्यति; ये च अन्वेषयन्ति
सः पूर्वं अनुग्रहं प्राप्स्यति।
32:15 यः व्यवस्थां अन्वेषयति सः तेन पूरितः भविष्यति, किन्तु पाखण्डी
तत्र आक्षिप्तः भविष्यति।
32:16 ये भगवतः भयभीताः न्यायं प्राप्नुयुः, न्यायं च प्रज्वालयिष्यन्ति यथा
a light.
32:17 पापः न भर्त्स्यते, किन्तु यथावत् अपवादं लभते
तस्य इच्छा।
32:18 युक्तः पुरुषः विचारशीलः भविष्यति; विचित्रः अभिमानी च पुरुषः न भवति
भयभीतः, आत्मनः अपि सः अपरामर्शं कृतवान्।
३२ - १९ - उपदेशं विना किमपि मा कुरु; यदा च त्वया एकवारं कृतं तदा मा पश्चात्तापं कुरु।
32:20 मा गच्छ यथा त्वं पतसि, मा च मध्ये ठोकरं खादसि
पाषाणाः ।
३२ - २१ - स्पष्टतया विश्वासः मा भवतु ।
32:22 स्वसन्ततिभ्यः च सावधानाः भव।
32:23 सर्वेषु सत्कार्येषु स्वप्राणान् विश्वसितु; एतस्य हि पालनम्
आज्ञाः ।
32:24 यः प्रभुना विश्वासं करोति सः आज्ञां ज्ञापयति। स च
यस्मिन् विश्वसिति सः कदापि दुष्टतरं न भविष्यति।