सिराच्
31:1 धनस्य प्रतीक्षा मांसं भक्षयति, तस्य चिन्ता च चालयति
दूरं निद्रा ।
31:2 प्रेक्षणेन मनुष्यः निद्रां न करिष्यति, यथा वेदनारोगः भग्नः भवति
शयनं करोतु,
31:3 धनिकानां धनसङ्ग्रहे महती परिश्रमः भवति; यदा च सः
विश्रामं करोति, सः स्वस्य सुकुमारैः पूरितः भवति।
31:4 दरिद्रः स्वस्य दरिद्रः सम्पत्तौ परिश्रमं करोति; यदा च त्यजति तदा सः एव
अद्यापि आवश्यकता वर्तते।
31:5 यः सुवर्णं प्रेम करोति सः न्याय्यः न भविष्यति, यः अनुसरणं करोति
भ्रष्टाचारस्य पर्याप्तं भविष्यति।
31:6 सुवर्णं बहूनां विनाशं जातम्, तेषां विनाशः च आसीत्।
31:7 तस्य यजमानानां सर्वेषां मूर्खाणां च कृते एतत् ठोकरं भवति
तेन सह गृह्णीयात्।
31:8 धन्यः धनिकः यः निर्दोषः लभ्यते न गतः
सुवर्णस्य अनन्तरं ।
३१ - ९ सः कः ? वयं तं धन्यम् इति वक्ष्यामः, यतः तस्य अद्भुतानि कार्याणि सन्ति
स्वजनानाम् मध्ये कृतम्।
31:10 कः तेन परीक्षितः सिद्धः च लब्धः? तदा सः महिमाम् अकरोतु। कः
अपराधं कर्तुं शक्नोति, अपराधं न कृतवान्? अथवा दुष्कृतं कृतवान्, न च कृतवान्?
३१ - ११ - तस्य मालः प्रतिष्ठितः भविष्यति सङ्घः तस्य वक्ष्यति
दक्षिणा ।
३१ - १२ यदि त्वं प्रचुरमेजस्य उपरि उपविशसि तर्हि तस्य लोभं मा वद मा वद ।
तस्मिन् बहु मांसम् अस्ति।
31:13 स्मर्यतां यत् दुष्टं नेत्रं दुष्टं वस्तु अस्ति, किं च अधिकं सृष्टं भवति
नेत्रात् दुष्टः? अतः सर्वप्रसङ्गे रोदिति।
31:14 यत्र यत्र पश्यति तत्र तत्र हस्तं मा प्रसारय, मा च क्षिपतु
तं पक्वान्नस्य अन्तः ।
31:15 स्वयमेव स्वपरिजनस्य न्यायं मा कुरु, सर्वेषु विषयेषु च विवेकी भव।
31:16 यत् भवतः पुरतः स्थापितानि तानि मनुष्यस्य यथावत् खादतु। तथा
devour note, मा भूत् त्वं द्वेष्टि भवसि।
31:17 शिष्टाचारार्थं प्रथमं त्यजतु; अतृप्तश्च मा भूत्, मा भूत्
अपराधं करोति।
31:18 यदा त्वं बहुषु उपविशसि तदा प्रथमं हस्तं मा प्रसारयतु।
31:19 सुपोषितस्य मनुष्यस्य कृते अत्यल्पं पर्याप्तं न च आनयति
तस्य शय्यायाः उपरि ह्रस्वः वायुः।
31:20 मध्यमभोजनात् सुनिद्रा भवति, सः प्रातः उत्तिष्ठति, तस्य बुद्धिः च अस्ति
तेन सह, किन्तु प्रेक्षणस्य पीडा, कोलरः, उदरस्य पीडा च।
अतृप्तेन पुरुषेण सह सन्ति।
31:21 यदि च त्वं खादितुम् बाध्यः असि तर्हि उत्तिष्ठ गच्छ वमनं कुरु त्वं च
विश्रामं प्राप्स्यति।
31:22 पुत्र, मां शृणु मा मां अवहेलय, अन्ते त्वं इव प्राप्स्यसि
अहं त्वां अवदम्, तव सर्वेषु कार्येषु शीघ्रं भव, तथैव व्याधिः न आगमिष्यति
त्वां प्रति।
31:23 यः कश्चित् मांसे उदारः अस्ति, तस्य विषये मनुष्याः शुभं वदिष्यन्ति; तथा
तस्य सुगृहपालनस्य प्रतिवेदनं विश्वासः भविष्यति।
31:24 यस्य तु मांसस्य क्षुद्रः अस्ति तस्य विरुद्धं सर्वं नगरं भविष्यति
गुञ्जनम्; तस्य च क्षुद्रतायाः साक्ष्याणि न संशयिष्यन्ते।
31:25 मद्ये भवतः वीरतां मा दर्शयतु; यतः मद्येन बहवः नाशिताः।
31:26 भट्टी मज्जनेन धारं परीक्षते तथा मद्यं हृदयं करोति
मत्तेन गर्वितः।
३१ - २७ - मद्यं मनुष्याय जीवनवत् हितकरं यदि मध्यमरूपेण पिब्यते : किं जीवनम्
तर्हि मद्यहीनस्य पुरुषस्य कृते अस्ति? यतः मनुष्याणां आनन्दं दातुं तत् निर्मितम् आसीत्।
31:28 मद्यं प्रमेयमत्तं ऋतुकाले च हृदयस्य आनन्दं जनयति,...
मनसः प्रसन्नता : १.
31:29 अतिशयेन मत्तः मद्यः मनसः कटुतां करोति, सह
विवादः कलहः च ।
31:30 मत्तः मूर्खस्य क्रोधं वर्धयति यावत् सः अपराधं करोति, तत् न्यूनीकरोति
बलं, व्रणं च करोति।
31:31 मद्यपानेन प्रतिवेशिनः मा भर्त्सय, तस्य आनन्देन च तं मा अवहेलय।
न तस्मै क्षीणवचनं ददातु, मा च तं चोदनेन [to
पेयं।]