सिराच्
30:1 यः पुत्रं प्रेम्णा पश्यति सः तं बहुधा दण्डं अनुभवति, यथा तस्य भवति
अन्ते तस्य आनन्दः।
30:2 यः पुत्रं दण्डयति सः तस्मिन् आनन्दं प्राप्स्यति, आनन्दं च प्राप्स्यति
तं परिचितानाम् मध्ये।
30:3 यः पुत्रं उपदिशति सः शत्रुं दुःखयति, मित्राणां पुरतः सः
तस्य आनन्दं प्राप्स्यति।
30:4 यद्यपि तस्य पिता म्रियते तथापि सः न मृतः इव अस्ति, यतः तस्य अस्ति
त्यक्त्वा एकं पृष्ठतः यः स्वसदृशः अस्ति।
30:5 सः जीवितः सन् तं दृष्ट्वा आनन्दितवान्, यदा सः मृतः तदा सः नासीत्
दुःखी ।
30:6 सः स्वशत्रुणां प्रतिशोधकं त्यक्त्वा यः करिष्यति
मित्राणां प्रति दयालुः अपेक्षितः।
30:7 यः पुत्रस्य अतिशयेन करोति सः तस्य व्रणान् बध्नाति; तस्य च
प्रत्येकं क्रन्दने आन्तराणि व्याकुलाः भविष्यन्ति।
30:8 अभग्नः अश्वः शिरःस्थः भवति, बालकः च स्वस्य कृते त्यक्तः
इच्छया भविष्यति।
30:9 तव बालकं कोकय, सः त्वां भयभीतं करिष्यति, तेन सह क्रीडतु, सः च
त्वां गुरुत्वं आनयिष्यति।
30:10 मा तेन सह हसतु, मा भूत् तेन सह दुःखं भवति, मा भूत् त्वं क्षुण्णं करोषि
अन्ते तव दन्ताः।
30:11 यौवने तस्य मुक्तिं मा ददातु, मा च तस्य मूर्खतासु निमिषं कुरुत।
30:12 युवावस्थायां कण्ठं नमस्कृत्य पार्श्वयोः ताडयतु
बालकः अस्ति, मा भूत् सः हठः भूत्वा भवतः आज्ञां न करोति, इत्यादि
हृदये दुःखं आनयतु।
30:13 तव पुत्रं दण्डय, तं श्रमं धारय, मा भूत् तस्य अश्लीलव्यवहारः
अपराधं त्वां प्रति।
३० - १४ - धनिकस्य अपेक्षया दरिद्रः सुस्थः संविधानबलवान् च श्रेष्ठः
शरीरे पीडितः पुरुषः।
30:15 आरोग्यम्, शरीरस्य च सद्भावः सर्वेभ्यः उपरि सुवर्णं, बलवन्तं च शरीरम्
अनन्तधनस्य उपरि ।
३० - १६ - न सुस्थशरीरस्य उपरि धनम्, न च आनन्दस्य उपरि आनन्दः
हृदयम्u200c।
30:17 कटुजीवनात् नित्यव्याधितः वा मृत्युः श्रेयस्करः।
30:18 निमीलितमुखे पातिताः सुकुमाराः मांसस्य गन्दाः इव क
गंभीर।
30:19 मूर्तिं प्रति अर्पणं किं हितं करोति? न हि खादितुम् न शक्नोति
गन्ध: तथा भगवता पीडितः।
30:20 सः नेत्रेण पश्यति निःश्वसति च यथा नपुंसकः आलिंगयति क
कुमारी च निःश्वासः ।
30:21 मा तव मनः गुरुतां प्रयच्छ, मा च स्वं दुःखं कुरु
स्वस्य परामर्शः ।
३०:२२ हृदयस्य आनन्दः मनुष्यस्य जीवनम्, आनन्दः च क
मनुष्यः स्वदिनानि दीर्घं करोति।
30:23 स्वात्मानं प्रेम कुरुत, हृदयं च सान्त्वयतु, दुःखं दूरं दूरं कुरु।
शोकेन हि बहूनि हता, तस्य लाभः नास्ति।
30:24 ईर्ष्या क्रोधः च आयुः ह्रस्वं करोति, सावधानता च युगं पुरतः आनयति
कालः।
30:25 प्रसन्नस्य सुहृदयस्य मांसस्य आहारस्य च परिचर्या भविष्यति।