सिराच्
29:1 यः दयालुः सः स्वपरिजनं ऋणं दास्यति; स च यत्
तस्य हस्तं दृढं करोति आज्ञां पालति।
29:2 प्रतिवेशिनः आवश्यकतासमये ऋणं ददातु, प्रतिवेशिनः च दास्यतु
पुनः ऋतौ।
29:3 वचनं पालय, तस्य सह निष्ठापूर्वकं व्यवहारं कुरु, तदा त्वं सर्वदा प्राप्स्यसि
यत् तव आवश्यकं वस्तु।
29:4 बहवः यदा किमपि वस्तु ऋणं प्राप्य तत् लभ्यते इति मत्वा स्थापयन्ति स्म
तेषां साहाय्यं कृतवान् क्लेशं प्रति।
29:5 यावत् सः न प्राप्नोति तावत् सः मनुष्यस्य हस्तं चुम्बयिष्यति; तस्य च
प्रतिवेशिनः धनं सः वशीकृतः वदिष्यति, किन्तु यदा प्रतिदास्यति तदा सः
कालम् दीर्घं करिष्यति, शोकवचनं च प्रत्यागत्य, शिकायतुं च
कालः।
२९:६ यदि विजयते तर्हि अर्धं कदापि न प्राप्स्यति, सः इव गणयिष्यति
सः तत् प्राप्नोत्, यदि न, तर्हि सः तस्य धनं वंचितवान्, सः च कृतवान्
gotten him an enemy without cause: सः तं शापैः दापयति च
रेलिंग्; मानार्थं च तस्य अपमानं दास्यति।
२९:७ अतः बहवः भयात् परपुरुषाणां दुर्व्यवहारार्थं ऋणं दातुं न अस्वीकृतवन्तः
वञ्चित इति ।
29:8 तथापि त्वं दरिद्रे पुरुषे धैर्यं धारय, मा विलम्बं करोतु
तस्मै दया।
29:9 आज्ञायाः कृते दरिद्रस्य साहाय्यं कुरु, तं मा निवर्तयतु यतः
तस्य दारिद्र्यस्य ।
29:10 भ्रातुः मित्रस्य च कृते धनं नष्टं कुरु, अधः जङ्गमं मा कुरु
नष्टः पाषाणः ।
29:11 परमात्मनः आज्ञानुसारं निधिं सञ्चय, च...
तत् भवतः सुवर्णात् अधिकं लाभं दास्यति।
29:12 भंडारेषु भिक्षां निरुद्धं कुरु, तदा त्वां सर्वेभ्यः मोचयिष्यति
क्लेशः ।
29:13 तव कृते वीर्यात् श्रेष्ठैः शत्रुभिः सह युद्धं करिष्यति
कवचं दृढं शूलं च।
29:14 प्रामाणिकः पुरुषः प्रतिवेशिनः प्रति निश्चयः भवति, किन्तु अनादरः इच्छति
तं त्यजतु।
29:15 तव निश्चयस्य मैत्रीं मा विस्मरतु, यतः सः स्वप्राणान् दत्तवान्
त्वा ।
29:16 पापी स्वस्य जमानतस्य सुसंपत्तिं पातयिष्यति।
29:17 यः च अकृतचित्तः तं [संकटेन] तत् त्यक्ष्यति
तं प्रदत्तवान्।
29:18 सुरेतित्वेन बहवः सत्सम्पत्त्याः विमोचिताः, तान् च तरङ्गवत् कम्पितवान्
समुद्रः महाबलाः स्वगृहेभ्यः तत् निष्कासितम्, येन ते
विचित्रराष्ट्रेषु भ्रमति स्म।
29:19 भगवतः आज्ञां लङ्घयन् दुष्टः पतति
suretiship: यः च परकार्यं करोति, अनुसरणं च करोति
लाभः हि सूटेषु पतति।
29:20 यथाशक्ति प्रतिवेशिनः साहाय्यं कुरु, स्वयं च सावधानं कुरु
न समाने पतन्ति।
29:21 जीवनस्य मुख्यं वस्तु जलं रोटिकां वस्त्रं गृहं च
लज्जां आच्छादयितुं ।
२९:२२ नीचकुटीरे दरिद्रस्य जीवनं श्रेयस्करम्, सुकुमारभाडायाः अपेक्षया
अन्यस्य पुरुषस्य गृहे ।
29:23 अल्पं वा बहु वा, त्वां सन्तोषं धारय, यत् त्वं न शृणोषि
तव गृहस्य निन्दनम्।
29:24 गृहे गृहे गमनं हि दुःखदं जीवनं यतः यत्र त्वं असि
परदेशीयः, त्वं मुखं उद्घाटयितुं न साहसं करोषि।
29:25 त्वं भोजनं करिष्यसि, भोजयिष्यसि, धन्यवादः न भविष्यति, अपि च त्वं करिष्यसि
कटुवचनं शृणुत:
29:26 आगच्छ परदेशीय, मेजं प्रयच्छ, तव यत् अस्ति तत् मां पोषयतु
आत्त।
29:27 परदेशीय, माननीयं पुरुषं स्थानं ददातु; मम भ्राता भवितुं आगच्छति
निवासं कृतवान्, मम गृहस्य आवश्यकता अस्ति।
29:28 एतानि वस्तूनि बुद्धिमान् मनुष्यस्य कृते दुःखदं भवन्ति; the upbraiding of इति
गृहकक्षं, ऋणदातुः निन्दनं च।