सिराच्
28:1 यः प्रतिशोधं करोति सः भगवतः प्रतिशोधं प्राप्स्यति, सः अवश्यमेव करिष्यति
तस्य पापानि [स्मरणे] धारयतु।
28:2 भवतः प्रतिवेशिनः यत् आहतं कृतवान् तत् क्षमस्व, तथैव भवतः
पापानि अपि क्षमन्तु यदा त्वं प्रार्थयसि।
28:3 एकः मनुष्यः अन्यस्य विरुद्धं द्वेषं सहते, किं च क्षमायाचते
विधाता?
28:4 सः स्वसदृशस्य मनुष्यस्य प्रति दयां न करोति, सः च याचते
स्वस्य पापक्षमा?
२८:५ यदि मांसमात्रः द्वेषं पोषयति तर्हि को क्षमायाचनां करिष्यति
तस्य पापाः?
28:6 तव अन्तं स्मर, वैरं निवर्तयतु; [स्मरतु] भ्रष्टाचारं मृत्युं च,
आज्ञासु च तिष्ठन्तु।
28:7 आज्ञाः स्मर्यताम्, प्रतिवेशिनः प्रति दुर्भावं मा कुरु।
[स्मर] परमस्य सन्धिं, अज्ञानं च निमिषं कुरुत।
28:8 कलहं निवर्तस्व, त्वं पापं न्यूनीकरिष्यसि, क्रुद्धस्य पुरुषस्य कृते
कलहं प्रज्वालयिष्यति, २.
28:9 पापः मित्राणि व्याकुलं करोति, तेषां मध्ये विवादं करोति
शान्तिः ।
28:10 यथा अग्निप्रकरणं तथा दहति यथा मनुष्यस्य बलम्।
तथैव तस्य क्रोधः; तस्य धनानुगुणं तस्य क्रोधः उत्तिष्ठति; तथा
बलवन्तः ये विवादं कुर्वन्ति, तावत् अधिकं प्रज्वलिताः भविष्यन्ति।
28:11 शीघ्रं विवादः अग्निं प्रज्वालयति, शीघ्रं युद्धं च प्रवहति
रक्त।
२८ - १२ - यदि त्वं स्फुलिङ्गं फूत्स्यसि तर्हि सा दह्यते यदि त्वं तस्मिन् थूकयसि तर्हि भविष्यति
शमितः, एतौ च तव मुखात् निर्गच्छति।
28:13 कुहूकुहूं द्विजिह्वां च शापय, यतः तादृशाः बहवः तान् नाशितवन्तः
शान्तिं प्राप्नुवन्ति स्म।
28:14 पश्चात्तापी जिह्वा बहून् व्याकुलं कृत्वा राष्ट्रात् प्रेषितवती
nation: दृढनगराणि पातितवान्, गृहाणि च पातितवान्
महापुरुषाः।
28:15 पश्चात्तापी जिह्वा सद्स्त्रीणां निष्कासनं कृतवती, तान् च वंचितवती
तेषां श्रमः।
28:16 यः कश्चित् तत् शृणोति सः कदापि विश्रामं न प्राप्स्यति, न च शान्ततया वसति।
28:17 चाबुकस्य प्रहारः मांसे चिह्नं करोति, किन्तु प्रहारस्य
जिह्वा अस्थिभङ्गं करोति।
28:18 खड्गधारेण बहवः पतिताः, किन्तु न तावन्तः पतिताः
जिह्वाया पतितः ।
28:19 तस्य विषेण यः रक्षितः भवति सः साधु; यस्य न
तस्य युगं आकृष्य न च तस्याः पट्टिकासु बद्धः।
28:20 यतः तस्य युगं लोहस्य युगं भवति, तस्य पट्टिकाः च पट्टिकाः सन्ति
पीतलस्य ।
२८:२१ तस्य मृत्युः दुष्टः मृत्युः, तस्मात् चिता श्रेष्ठाः आसन्।
28:22 ईश्वरभयकानां उपरि तस्य शासनं न भविष्यति, ते च न भविष्यन्ति
तस्य ज्वाला सह दग्धः।
28:23 ये भगवन्तं त्यजन्ति ते तस्मिन् पतन्ति; तेषु च ज्वलति,
न च शान्ताः भवेयुः; तेषां उपरि सिंहवत् प्रेष्य भक्षयिष्यति
तान् चिता इव ।
28:24 पश्य त्वं स्वसम्पदं कण्टकैः परिवृत्य बध्नसि
रजतं सुवर्णं च, २.
28:25 तव वचनं तुलायां तौल्य मुखस्य द्वारं दण्डं च कुरुत।
28:26 सावधान त्वं तया मा स्खलसि, मा भूत् तस्य पुरतः पतसि
प्रतीक्षतु।