सिराच्
27:1 बहवः अल्पविषये पापं कृतवन्तः; यश्च प्रचुरताम् अन्विष्यति
तस्य नेत्राणि निवर्तयिष्यति।
२७:२ यथा नखः शिलासंधियोः मध्ये लसति; तथा पापं करोति
क्रयणविक्रययोः मध्ये समीपे एव लप्यताम्।
27:3 यावत् मनुष्यः भगवतः भये प्रयत्नपूर्वकं न धारयति, तस्य गृहम्
शीघ्रमेव पतिता भविष्यति।
27:4 यथा यदा कश्चित् चलनीना छानति तदा कचराणि अवशिष्यन्ते; अतः मलिनता
मनुष्यः स्वस्य वार्तालापे।
27:5 भट्टी कुम्भकारस्य पात्राणि परीक्षते; अतः मनुष्यस्य परीक्षा तस्यैव भवति
तर्कः ।
27:6 फलं वदति यदि वृक्षः परिधातः अस्ति; तथा उक्तिः
मनुष्यस्य हृदये एकस्य अभिमानस्य।
27:7 कस्यचित् वचनं श्रुत्वा पूर्वं मा स्तुति; अस्य हि परीक्षणम्
पुरुषाः ।
27:8 यदि धर्मम् अनुसृत्य गच्छसि तर्हि तां प्राप्य तां धारयिष्यसि।
यथा गौरवपूर्णदीर्घवस्त्रम्।
27:9 पक्षिणः स्वसदृशं आश्रयं करिष्यन्ति; तथा सत्यं तेषां प्रति प्रत्यागमिष्यति
तस्याः अभ्यासः ।
27:10 यथा सिंहः शिकारं प्रच्छन्नं करोति; अतः तेषां कृते पापं ये कार्यं कुर्वन्ति
अधर्मः ।
27:11 ईश्वरभक्तस्य प्रवचनं सर्वदा प्रज्ञायाः सह भवति; मूर्खः तु परिवर्तते
यथा चन्द्रः ।
27:12 यदि त्वं अविवेकीषु असि तर्हि कालम् आचर; किन्तु नित्यं भवन्तु
अवगतिपुरुषेषु ।
२७ - १३ - मूर्खाणां प्रवचनं कष्टप्रदं तेषां क्रीडा च आडम्बरः
पापम् ।
27:14 बहुशपथं कृत्वा केशान् ऋजुं करोति; तथा
तेषां विवादाः कर्णानि निवारयन्ति।
27:15 अभिमानिनां कलहः रक्तपातः, तेषां निन्दाः च
कर्णाय दुःखदः ।
27:16 यः रहस्यं आविष्करोति, सः स्वस्य श्रेयः नष्टं करोति; न च कदापि मित्रं न प्राप्स्यति
तस्य मनसि ।
27:17 मित्रं प्रेम कुरु, तस्य प्रति विश्वास्यः भव, किन्तु यदि त्वं तस्य द्रोहं करोषि
रहस्यानि, तस्य पश्चात् न पुनः अनुसरणं कुर्वन्तु।
27:18 यथा हि मनुष्यः स्वशत्रुनाशं कृतवान्; तथा त्वं तव प्रेम्णः नष्टः असि
प्रतिवेशी।
27:19 यथा खगं हस्तात् बहिः गन्तुं त्यजति, तथैव त्वया तव
प्रतिवेशिनः गच्छ, पुनः तं न प्राप्स्यति
27:20 तस्य पश्चात् मा भूत्, यतः सः अतिदूरे अस्ति; सः यथा मृगः पलायितः
जालात् बहिः ।
२७:२१ यथा व्रणः बद्धः स्यात्; निन्दित्वा च स्यात्
मेलनं, किन्तु यः रहस्यद्रोहं करोति सः आशाहीनः भवति।
27:22 यः नेत्रेण निमिषं करोति सः दुष्टं करोति, यः तं जानाति सः इच्छति
तस्मात् प्रस्थाय ।
27:23 यदा त्वं उपस्थितः भवसि तदा सः मधुरं वदिष्यति, तव वचनं च प्रशंसति।
किन्तु अन्ते सः मुखं विकृष्य तव वचनं निन्दयिष्यति।
27:24 मया बहु द्वेष्टि, किन्तु तस्य सदृशं किमपि नास्ति; यतः प्रभुः द्वेष्टि
तस्य।
27:25 यः कश्चित् शिलाम् ऊर्ध्वं क्षिपति, सः तां स्वशिरसि निक्षिपति; तथा क
वञ्चनप्रहारः व्रणं करिष्यति।
27:26 यः गर्तं खनति सः तस्मिन् पतति, यः च जालं स्थापयति सः
तत्र गृह्यताम्।
27:27 यः दुष्टं करोति सः तस्य उपरि पतति, सः न ज्ञास्यति
यतः आगच्छति।
२७:२८ उपहासः निन्दनः च अभिमानीभ्यः भवति; किन्तु प्रतिशोधः सिंहवत् करिष्यति
तेषां प्रतीक्षया शयनं कुर्वन्तु।
27:29 ये धर्मात्मना पतने हर्षन्ति ते गृह्णीयुः
जालम्; तेषां मृत्योः पूर्वं दुःखं च तान् भक्षयिष्यति।
27:30 दुर्भावः क्रोधः च एतानि अपि घृणितानि सन्ति; पापं च करिष्यति
तौ द्वौ अपि भवतु।