सिराच्
26:1 धन्यः यः पुरुषः सद्भार्या अस्ति, तस्य दिवससङ्ख्यायाः कृते
द्विगुणं भविष्यति।
26:2 सद्गुणी पतिं हर्षयति, सः च वर्षाणि पूर्णं करिष्यति
तस्य जीवनं शान्तिपूर्वकम्।
26:3 सुभार्या सुभागः, यः भागे दास्यति
ये भगवतः भयभीताः।
26:4 धनी वा दरिद्रः वा यदि भगवन्तं प्रति सद्भावं धारयति।
सः सर्वदा प्रसन्नवदना नन्दयिष्यति।
26:5 मम हृदयं त्रीणि वस्तूनि सन्ति; चतुर्थस्य च कृते अहं आसम्
sore afraid: नगरस्य निन्दा, अनियमितस्य समागमः
जनसमूहः, मिथ्या आरोपः च, एते सर्वे मृत्युतः अपि दुष्टाः सन्ति।
26:6 किन्तु हृदयशोकशोकः परस्य ईर्ष्यालुः स्त्री भवति
स्त्री, जिह्वाप्रकोपः च यः सर्वैः सह संवादं करोति।
26:7 दुष्टा भार्या इतः परं कम्पितः युगः भवति, यः तां धारयति सः इव
यद्यपि सः वृश्चिकं धारयति स्म।
26:8 मत्तः स्त्री च गद्दारः च महतीं क्रोधं जनयति, सा च इच्छति
न स्वस्य लज्जां आच्छादयति।
२६:९ स्त्रिया वेश्या ज्ञायते दम्भदृष्टिपक्ष्मयोः ।
26:10 यदि तव कन्या निर्लज्जा भवति तर्हि तां संकीर्णं धारय, मा भूत् सा दुर्व्यवहारं करोति
अतिस्वतन्त्रतायाः माध्यमेन स्वयमेव।
26:11 अधमनेत्रं पश्यतु, यदि सा भवतः विरुद्धं अपराधं करोति तर्हि मा आश्चर्यचकितः।
26:12 सा मुखं उद्घाटयिष्यति, यथा तृषितः पथिकः यदा क
फव्वारा, तस्याः समीपस्थं सर्वं जलं पिबन्तु, प्रत्येकं वेष्टनपार्श्वे सा उपविशति
अधः, प्रत्येकं बाणं प्रति तस्याः कूपं उद्घाटयतु।
26:13 भार्यायाः अनुग्रहः भर्तुः आनन्दं जनयति, तस्याः विवेकः च इच्छति
तस्य अस्थीनि स्थूलं कुर्वन्तु।
26:14 मौनम् प्रेम्णा च भगवतः दानम् अस्ति; तथा च न किञ्चिदस्ति
बहु मूल्यं यथा मनः सुशिक्षितम्।
26:15 लज्जिता श्रद्धा च द्विगुणः प्रसादः तस्याः महाद्वीपः च
मनः मूल्यं दातुं न शक्यते।
26:16 यथा सूर्यः उच्चस्वर्गे उदेति; तथा सौन्दर्यं क
स्वगृहस्य क्रमेण सुभार्या।
26:17 यथा पवित्रदीपकेन्द्रे स्पष्टप्रकाशः भवति; तथा सौन्दर्यस्य
पक्ववयसि मुखम् ।
26:18 यथा सुवर्णस्तम्भाः रजतस्य कुण्डलेषु भवन्ति; तथा मेला
नित्यहृदयेन पादौ ।
26:19 पुत्र, तव युगपुष्पं स्वस्थं कुरु; मा च तव बलं ददातु
अपरिचिताः ।
26:20 यदा त्वं सर्वक्षेत्रेषु फलप्रदं सम्पत्तिं प्राप्नोषि तदा वपतु
तव बीजेन सह तव स्टॉकस्य सद्भावे विश्वासं कृत्वा।
26:21 तथा तव जातिः यत् त्वं त्यजसि, सा विश्वासं कृत्वा वर्धिता भविष्यति
तेषां सुवंशस्य।
26:22 वेश्या थूकवत् गण्यते; विवाहिता तु गोपुरम्
भर्तुः कृते मृत्युविरुद्धम्।
26:23 दुष्टस्त्री दुष्टाय भागरूपेण दीयते, किन्तु ईश्वरभक्ता
यस्य भगवतः भयभीते दीयते।
26:24 अप्रमाणिकः स्त्री लज्जां अवहेलयति, प्रामाणिकः तु आदरं करिष्यति
तस्याः पतिः ।
26:25 निर्लज्जा स्त्री श्ववत् गण्यते; सा तु लज्जामुखा
भगवतः भयं करिष्यति।
26:26 या स्त्रियाः भर्तुः आदरं करोति, सा सर्वेषां बुद्धिमान् इति ज्ञायते। सा तु
यः स्वस्य अभिमानेन तस्य अपमानं करोति सः सर्वेभ्यः अभक्तः गण्यते।
26:27 उच्चैः क्रन्दन्ती च ताडनं च अन्वेष्टव्यं निष्कासयितुं
शत्रून् ।
26:28 द्वे वस्तूनि मम हृदयं दुःखयन्ति; तृतीयश्च मां क्रुद्धं करोति।
युद्धकर्त्ता यः दारिद्र्यम् अनुभवति; अवगतिपुरुषाश्च ये सन्ति
न सेट् द्वारा; यः च धर्मात् पापं प्रति प्रत्यागच्छति; भगवन्
तादृशं खड्गस्य कृते सज्जीकरोति।
26:29 वणिक् दुष्कृतं कर्तुं कदापि न रक्षेत्; एकः हक्स्टरः च
पापात् न मुक्तः भविष्यति।