सिराच्
25:1 अहं त्रिषु विषयेषु शोभितः अभवम्, परमेश् वरस्य सम्मुखे च उभौ सुन्दरौ उत्तिष्ठन्
तथा पुरुषाः: भ्रातृणां एकता, प्रतिवेशिनः, पुरुषस्य, पत्नीयाः च प्रेम
ये एकत्र सहमताः सन्ति।
25:2 त्रिविधपुरुषान् मम आत्मा द्वेष्टि, तेषां विषये अहं बहु आहतः अस्मि
life: दरिद्रः अभिमानी, धनिकः मृषावादी, वृद्धः च
व्यभिचारी यः करोति।
25:3 यदि त्वया यौवनकाले किमपि न सङ्गृहीतं तर्हि कथं किमपि लभसे
तव युगे वस्तु?
25:4 हे कथं सुन्दरं वस्तु धूसरकेशानां, प्राचीनपुरुषाणां च न्यायः
परामर्शं ज्ञातव्यम् !
25:5 हे कथं सुन्दरं वृद्धानां प्रज्ञा, अवगमनं च उपदेशं च
मानस्य पुरुषाः।
25:6 बहु अनुभवः वृद्धानां मुकुटः, ईश्वरभयं च तेषां
महिमा ।
25:7 नव वस्तूनि सन्ति ये मया हृदये सुखिनः इति न्यायिताः,...
दशमं जिह्वाया वदिष्यामि, यः मनुष्यः स्वस्य आनन्दं लभते
बालकाः; यश्च शत्रुपतनं द्रष्टुं जीवति।
25:8 साधु यः बुद्धिमत्पत्न्या सह निवसति, यस्य च अस्ति
न जिह्वाया स्खलितः, तत् च अधिकं मनुष्यस्य सेवां न कृतवान्
स्वतः अयोग्यः : १.
25:9 यः विवेकं लब्धवान्, कर्णेषु वदन् च साधु
ये श्रोष्यन्ति तेषां।
25:10 हे कियत् महत् प्रज्ञां लभते! तथापि तस्य उपरि कोऽपि नास्ति वा
भगवतः भयम् अनुभवति।
25:11 किन्तु भगवतः प्रेम प्रकाशाय सर्वं अतिक्रमति, यः...
धारयति, केन उपमा भविष्यति?
25:12 भगवतः भयम् एव तस्य प्रेमस्य आरम्भः, विश्वासः च
तस्य लसनस्य आरम्भः।
25:13 [मम] किमपि व्याधिं ददातु, किन्तु हृदयस्य व्याधिः, यत्किमपि दुष्टं च।
किन्तु स्त्रियाः दुष्टता।
25:14 कश्चित् क्लेशः, किन्तु मां द्वेष्टिभ्यः क्लेशः
प्रतिशोधः, परन्तु शत्रुणां प्रतिशोधः।
२५:१५ नागस्य शिरसा उपरि शिरः नास्ति; न च क्रोधः
शत्रुस्य क्रोधात् उपरि।
25:16 अहं सिंहेन अजगरेन च सह निवासं कर्तुं वरम्, न तु क
दुष्टा स्त्री ।
25:17 स्त्रियाः दुष्टता तस्याः मुखं परिवर्तयति, तां च अन्धकारं करोति
बोरा इव मुखम्।
25:18 तस्याः पतिः प्रतिवेशिनः मध्ये उपविशति; यदा च सः शृणोति तदा भविष्यति
कटुतया निःश्वसति।
25:19 स्त्रियाः दुष्टतायाः कृते सर्वं दुष्टं अल्पं भवति, अस्तु
पापस्य भागः तस्याः उपरि पतति।
२५ - २० - यथा वालुकामार्गस्य उपरि आरोहणं वृद्धानां पादयोः भवति तथा भार्या
शान्तं पुरुषं प्रति वचनपूर्णम्।
२५ - २१ - मा स्तब्धः स्त्रियाः सौन्दर्यं मा भोगाय तां कामय ।
२५ - २२ - स्त्री यदि भर्तारं निर्वाहयति तर्हि क्रोधः, अशुद्धिः, पूर्णा च
बहु निन्दनम्।
25:23 दुष्टा साहसं शमयति, गुरुमुखं करोति च क
क्षतहृदय: या स्त्रियाः दुःखे भर्तारं न सान्त्वयिष्यति
दुर्बलहस्तान् दुर्बलजानुनाश्च करोति।
25:24 तस्याः स्त्रियाः पापस्य आरम्भः अभवत्, तस्याः माध्यमेन वयं सर्वे म्रियमाणाः स्मः।
25:25 जलं न मार्गं ददातु; न च दुष्टा स्त्रियाः स्वतन्त्रता विदेशे गद्।
25:26 यदि सा यथा इच्छसि तथा न गच्छति तर्हि तां मांसात् छित्त्वा च...
तस्याः तलाकस्य पत्रं दत्त्वा तां विसृजतु।