सिराच्
२४:१ प्रज्ञा स्वं स्तुति, स्वजनमध्ये च गौरवं करिष्यति।
24:2 परमात्मनः सभायां सा मुखं उद्घाटयिष्यति,...
तस्य सामर्थ्यस्य पुरतः विजयः।
24:3 अहं परमात्मनः मुखात् निर्गत्य पृथिवीं क
मेघ।
24:4 अहं उच्चस्थानेषु निवसन् मम सिंहासनं मेघस्तम्भे अस्ति।
24:5 अहमेव स्वर्गस्य परिक्रमणं परिवृत्य तस्य तले गतः
अधः।
24:6 समुद्रस्य तरङ्गेषु सर्वेषु पृथिव्यां च सर्वेषु जनेषु च
राष्ट्रं, मया स्वामित्वं प्राप्तम्।
24:7 एतैः सर्वैः सह अहं विश्रामं अन्विषम्, कस्य उत्तराधिकारे अहं स्थास्यामि?
24:8 अतः सर्वस्य सृष्टिकर्ता मम आज्ञां दत्तवान्, यः मां निर्मितवान्
मम निवासस्थानं विश्रामं कृत्वा अवदत्, “याकूबनगरे तव निवासः भवतु।
इस्राएलदेशे च तव उत्तराधिकारः।
24:9 सः मां आदौ जगतः पूर्वं सृष्टवान् अहं कदापि न करिष्यामि
अनुत्तीर्णः।
24:10 पवित्रे निवासस्थाने अहं तस्य पुरतः सेवां कृतवान्; तथा च अहं 1990 तमे वर्षे स्थापितः
सियोन ।
24:11 तथैव प्रियनगरे सः मम विश्रामं दत्तवान्, यरुशलेमनगरे च मम आसीत्
शक्ति।
24:12 अहं च गौरवपूर्णेषु जनेषु मूलं कृतवान्, भागे अपि
भगवतः उत्तराधिकारः।
24:13 अहं लिबानसदेशे देवदारवत्, सरूवृक्षवत् च उच्छ्रितः अभवम्
हरमोनस्य पर्वताः ।
24:14 अहं एन्-गद्दीनगरे तालवृक्ष इव, गुलाबवृक्ष इव च उन्नतः अभवम्
यरीहो, सुखक्षेत्रे सुन्दरः जैतुनवृक्षः इव, वर्धितः च क
विमानवृक्षः जलेन ।
24:15 दालचीनी-अस्पालाथुस् इव मधुरं गन्धं दत्त्वा अहं क
सुखगन्धं श्रेष्ठं गन्धकं यथा गल्बनं गोमेदं च मधुरं च
storax, यथा च गृहे धूपस्य धूमः।
24:16 तारपीनवृक्ष इव मया मम शाखाः प्रसारिताः, मम शाखाः च सन्ति
मानस्य प्रसादस्य च शाखाः।
24:17 यथा द्राक्षाफलम् आनयत् अहं प्रियं रसं मम पुष्पाणि च
मानस्य धनस्य च फलम्।
24:18 अहं सुन्दरप्रेमस्य, भयस्य, ज्ञानस्य, पवित्रस्य आशायाः च माता अस्मि
अतः नित्यः सन् मम सर्वेषां बालकानां कृते दत्तः अस्मि येषां नामकरणं कृतम् अस्ति
तस्य।
24:19 हे सर्वे मम इच्छुकाः मम समीपम् आगत्य मम पूरयतु
फलानि ।
24:20 मम स्मृतिः मधुतः मधुरतरः, मम उत्तराधिकारः च मधुतः
मधुकम् ।
24:21 ये मां खादन्ति ते अद्यापि क्षुधार्ताः भविष्यन्ति, ये मां पिबन्ति ते अद्यापि क्षुधार्ताः भविष्यन्ति
तृष्णा भवतु।
24:22 यः मम आज्ञापालनं करोति सः कदापि न लज्जितः भविष्यति, ये च मया कार्यं कुर्वन्ति
न करिष्यति अमिस्।
24:23 एतानि सर्वाणि वस्तूनि परमेश्वरस्य सन्धिपुस्तकम् अस्ति, अपि
यत् नियमं मूसा आज्ञापयत् यत् तस्य सङ्घस्य कृते धरोहररूपेण
याकूब।
24:24 भगवते बलवान् न भवितुं मूर्च्छितः; यथा सः युष्मान् दृढं करोतु, तस्मिन् आलम्ब्यताम्
him: यतः सर्वशक्तिमान् प्रभुः एकः एव परमेश्वरः अस्ति, तस्य पार्श्वे कोऽपि नास्ति
अन्ये त्राता।
24:25 सः सर्वाणि वस्तूनि स्वबुद्ध्या पूरयति, यथा फिसोन्, तिग्रिस् इव च
नवफलानां कालः ।
24:26 सः बोधं यूफ्रेटिस इव, यरदन इव च प्रचुरं करोति
फलानां कालः ।
24:27 सः ज्ञानसिद्धान्तं प्रकाशवत् प्रकटयति, जियोन् इव च
विंटेजस्य समयः ।
24:28 प्रथमः पुरुषः तां सम्यक् न जानाति स्म, अन्तिमः तां पुनः न प्राप्स्यति
बहिः।
24:29 यतः तस्याः विचाराः समुद्रात् अधिकाः, तस्याः परामर्शाः च गभीराः
महान् गभीरः ।
24:30 अहम् अपि नदीतः नद्यः इव, उद्याने च नाली इव निर्गतवान्।
24:31 अहं अवदम् अहं मम उत्तमं उद्यानं सिञ्चामि, मम उद्यानं च बहु सिञ्चिष्यामि
शय्या: पश्य च मम नद्यः नदी अभवत्, मम नदी च समुद्रः अभवत्।
24:32 अहम् अद्यापि सिद्धान्तं प्रातः इव प्रकाशयिष्यामि, प्रेषयिष्यामि च
तस्याः प्रकाशः दूरतः।
24:33 अहम् अद्यापि सिद्धान्तं भविष्यद्वाणीरूपेण पातयिष्यामि, सर्वेषां युगानां कृते त्यक्ष्यामि च
नित्यम्u200c।
24:34 पश्यन्तु अहं केवलं स्वस्य कृते एव परिश्रमं कृतवान्, अपितु सर्वेषां कृते परिश्रमं कृतवान्
प्रज्ञां अन्वेष्यताम्।