सिराच्
23:1 हे भगवन् मम सर्वजीवनस्य पिता, राज्यपालः, मां तेषां कृते मा त्यजतु
उपदेशं करोति, अहं च ताभिः न पतामि।
23:2 यः मम विचारेषु प्रज्ञायाः अनुशासनं च प्रहारं करिष्यति
मम हृदयस्य उपरि? यत् ते मां मम अज्ञानार्थं न मुञ्चन्ति, तत् च गच्छति
न मम पापैः:
23:3 मा भूत् मम अज्ञानानि वर्धन्ते, मम पापानि च मम विनाशाय प्रचुराणि भवेयुः, तथा च
अहं प्रतिपक्षिणां पुरतः पतामि, मम शत्रुः मम उपरि आनन्दं करोति, यस्य
आशा तव दयायाः दूरम् अस्ति।
23:4 हे भगवन्, मम जीवनस्य पिता ईश्वरः च, मां गर्वितः दृष्टिपातं मा ददातु, अपितु व्यावर्तयतु
दूरं तव भृत्येभ्यः सर्वदा अभिमानी मनः।
23:5 वृथा आशां कामं च मम निवर्तय त्वं तं धारयिष्यसि
अप यत् त्वां सेवितुं सदा काम्यम्।
23:6 मा उदरस्य लोभः न च मांसस्य कामः गृह्णातु
अहम्u200c; मा च मयि तव सेवकं अधमचित्ते ददातु।
23:7 हे बालकाः मुखस्य अनुशासनं शृणुत, यः तत् पालयति
तस्य अधरे कदापि न गृह्यते।
23:8 पापी मूर्खतायां अवशिष्टः भविष्यति, दुष्टवक्ता अपि च
तेन गर्विताः पतन्ति।
23:9 शपथस्य मुखं मा अभ्यस्तं कुरु; न च नामकरणाय आत्मनः उपयोगं कुरु
पवित्रः ।
२३ - १० यथा हि दासः नित्यं ताडितः न नीलेन विना भविष्यति
mark: अतः यः शपथं कुर्वन् ईश्वरस्य नामकरणं नित्यं करोति सः न भविष्यति
निर्दोषः ।
23:11 यः मनुष्यः बहुशपथं करोति सः अधर्मेण पूरितः भविष्यति, तस्य...
तस्य गृहात् व्याधिः कदापि न गमिष्यति, यदि सः अपराधं करोति तर्हि तस्य पापम्
तस्य उपरि भविष्यति, यदि सः स्वपापं न स्वीकुर्वति तर्हि सः द्विगुणं करोति
अपराधः यदि वृथा शपथं करोति तर्हि सः निर्दोषः न भविष्यति, अपितु तस्य
गृहं विपत्तिभिः पूर्णं भविष्यति।
23:12 अस्ति एकं वचनं यत् मृत्युवस्त्रं धारयति - ईश्वरः तत् भवतु इति प्रयच्छतु
याकूबस्य धरोहरे न लभ्यते; यतः तादृशाः सर्वे दूराः भविष्यन्ति
ईश्वरभक्तेभ्यः, ते पापेषु न भ्रमिष्यन्ति।
23:13 मा मुखं असंयमशपथं कुरु, तत्रैव हि वचनम् अस्ति
पापम् ।
23:14 महापुरुषेषु उपविश्य पितरं मातरं च स्मर।
तेषां पुरतः विस्मृती मा भव, तथा त्वं स्वाचारेण मूर्खः भव।
तथा कामयसि यत् त्वं न जातः स्याम्, शापं च ते दिवसं तव
जन्म ।
२३ - १५ - निन्दितवचनाभ्यस्तः पुरुषः कदापि न पुनः सुधारितः भविष्यति
तस्य जीवनस्य सर्वाणि दिवसानि।
23:16 द्विविधाः जनाः पापं वर्धयन्ति, तृतीयः क्रोधं जनयिष्यति, उष्णः
मनः ज्वलन्तः अग्निः इव अस्ति, यावत् न भविष्यति तावत् कदापि न शाम्यति
consumed: मांसशरीरे व्यभिचारी यावत् सः कदापि न निवर्तते
अग्निं प्रज्वलितवान् अस्ति।
23:17 वेश्यायाम् सर्वा रोटिका मधुरा भवति, सः यावत् मृतः तावत् न त्यक्ष्यति।
23:18 यः पुरुषः विवाहं भङ्गयति, सः हृदये एवम् वदति, को मां पश्यति? अहम्u200c
अन्धकारेण परितः अस्मि, भित्तिः मां आच्छादयति, न च शरीरं पश्यति
अहम्u200c; मया किं भयं कर्तव्यम् ? परमं मम पापं न स्मरिष्यति।
23:19 तादृशः मनुष्याणाम् नेत्रेभ्यः एव भयं करोति, नेत्रेभ्यः न जानाति
भगवतः दशसहस्रगुणाः सूर्यात् सर्वान् पश्यन्तः
मनुष्याणां मार्गान्, अत्यन्तं गुप्तभागान् च विचार्य।
23:20 सः सर्वाणि वस्तूनि सृष्टेः पूर्वं जानाति स्म; तथा तेषां भवितुं अनन्तरम् अपि
सिद्धः स तान् सर्वान् अवलोकितवान्।
23:21 अयं पुरुषः नगरस्य वीथिषु दण्डितः भविष्यति यत्र च सः
न शङ्कते सः गृहीतः भविष्यति।
23:22 एवं भर्तारं त्यक्त्वा या भार्या सह अपि गमिष्यति
अन्येन वारिसम् आनयति।
23:23 यतः प्रथमं सा परमात्मनः नियमं न आज्ञापितवती। द्वितीयं च .
सा स्वभर्तुः अपराधं कृतवती; तृतीयं च तस्याः अस्ति
व्यभिचारे वेश्याम् अकरोत्, अन्येन पुरुषेण बालकान् आनयत्।
23:24 सा सभायां बहिः आनीता भविष्यति, अन्वेषणं च भविष्यति
तस्याः बालकैः निर्मितः ।
23:25 तस्याः बालकाः न मूलं करिष्यन्ति, तस्याः शाखाः च न
फलं।
23:26 शापार्थं स्मृतिं त्यक्ष्यति तस्याः निन्दनः न भविष्यति
विलोपितम्।
23:27 शेषाः च ज्ञास्यन्ति यत् किमपि श्रेष्ठं नास्ति
भगवतः भयम्, सावधानतायाः अपेक्षया मधुरं किमपि नास्ति इति च
भगवतः आज्ञां प्रति।
23:28 भगवतः अनुसरणं महती महिमा, तस्य ग्रहणं च दीर्घम्
जीवनम्u200c।