सिराच्
22:1 आलस्यः मलिनशिलायाः उपमा भवति, सर्वे श्वसिष्यन्ति
तं अपमानार्थं बहिः।
२२:२ आलस्यः गोबरस्य मलिनतायाः उपमा भवति, प्रत्येकं मनुष्यः यत्...
गृह्णाति तस्य हस्तं कम्पयिष्यति।
22:3 दुष्टपोषितः पितुः अपमानः यः तं जनयति स्म, क
[मूढ] कन्या तस्य हानिः जायते।
22:4 बुद्धिमान् कन्या भर्तुः उत्तराधिकारं आनयिष्यति, किन्तु सा यत्...
अनैष्ठिकतया जीवति तस्याः पितुः गुरुत्वम्।
22:5 सा साहसी पितरं भर्तारं च अपमानयति, किन्तु ते
उभौ तां अवहेलयिष्यतः।
22:6 ऋतुतः बहिः कथा शोके संगीत इव भवति, किन्तु पट्टिकाः च...
प्रज्ञासंशोधनं कदापि कालात् बहिः न भवति।
22:7 यः मूर्खं उपदिशति सः यथा कुम्भखण्डं संलग्नं करोति, यथा च
यः सुनिद्रायाः जागरणं करोति।
22:8 यः मूर्खाय कथां कथयति सः निद्रायां वदति यदा सः...
कथां कथितवान्, सः वक्ष्यति, किं प्रयोजनम्?
22:9 यदि बालकाः प्रामाणिकतया जीवन्ति, धनं च सन्ति तर्हि ते आच्छादयिष्यन्ति
मातापितृणां नीचता।
22:10 बालकाः तु अभिमानी भूत्वा अवमाननायाः, पोषणस्य च अभावेन कुर्वन्ति
स्वजनानाम् आर्यतां कलङ्कयन्ति।
22:11 मृतस्य कृते रोदितु, यतः सः प्रकाशं नष्टवान्, मूर्खस्य कृते च रोदितु।
यतः सः बोधस्य अभावं करोति, मृतानां कृते अल्पं रोदनं कुरु, यतः सः
विश्रामं प्राप्नोति, मूर्खस्य तु जीवनं मृत्युतः अपि दुष्टतरम्।
22:12 सप्तदिनानि जनाः मृतस्य शोकं कुर्वन्ति; मूर्खस्य च अण्
अभक्तः मनुष्यः जीवनस्य सर्वाणि दिनानि।
22:13 मूर्खेण सह बहु मा वदतु, अबोधस्य समीपं मा गच्छतु।
तस्मात् सावधानाः भव, मा भूत् तव कष्टं न प्राप्स्यसि, त्वं कदापि दूषितः न भविष्यसि
तस्य मूर्खताभिः सह, तस्मात् गच्छ, त्वं विश्रामं प्राप्स्यसि, न तु कदापि
उन्मादेन व्याकुलः भवतु।
२२ - १४ - सीसात् किम् गुरुतरम् । तस्य च किं नाम मूर्खः एव?
२२ - १५ - वालुका लवणं च लोहस्य च द्रव्यं सुकरं सहते मनुष्यात्
अवगमनं विना।
22:16 यथा भवने बद्धं बद्धं च काष्ठं मुक्तं कर्तुं न शक्यते
shaking: अतः उपदिष्टपरामर्शेण स्थापितं हृदयं भयं करिष्यति
कदापि न ।
22:17 अवगमनविचारे निवसितं हृदयं सुन्दरं प्लास्टिंग् इव भवति
एकस्य मञ्चस्य भित्तिस्थाने ।
22:18 उच्चस्थाने स्थापिताः पालेस् कदापि वायुविरुद्धं न तिष्ठन्ति अतः क
मूर्खस्य कल्पनायां भयंकरं हृदयं कस्यचित् विरुद्धं स्थातुं न शक्नोति
भयम्u200c।
22:19 यः नेत्रे विदारयति सः अश्रुपातं करिष्यति, यः च दंशयति
हृदयं तस्याः ज्ञानं दर्शयितुं करोति।
22:20 यः पक्षिणां उपरि शिलापातं करोति सः तान् विदारयति, यः च
निन्दति मित्रं मैत्रीं भङ्गयति।
22:21 यद्यपि त्वं मित्रं प्रति खड्गं आकृष्य तथापि मा निराशः भव यतः तत्र
पुनरागमनं [अनुकूलं प्रति] स्यात् ।
22:22 यदि त्वं मित्रस्य विरुद्धं मुखं उद्घाटितवान् तर्हि मा भयम्; तत्र हि
मेलनं भवेत्: अपमानं, अभिमानं वा, प्रकटीकरणं वा विहाय
रहस्यस्य, विश्वासघातस्य वा व्रणस्य, एतेषां कृते हि प्रत्येकं मित्रम्
प्रस्थास्यति।
22:23 तस्य दारिद्र्ये प्रतिवेशिनः प्रति निष्ठावान् भव, येन त्वं आनन्दं प्राप्नोषि
तस्य समृद्धिः: तस्य क्लेशकाले तस्य कृते दृढतया तिष्ठतु, यत्
त्वं तस्य धरोहरे तस्य सह उत्तराधिकारी भवितुम् अर्हसि, यतः नीचः सम्पत्तिः नास्ति
सदा अवमाननीय: न च धनिकः यः मूर्खः अस्ति
प्रशंसा ।
22:24 यथा भट्ट्याः वाष्पः धूमः च अग्निना पुरतः गच्छति। तथा निन्दनीयम्
रक्तात् पूर्वं ।
22:25 मित्रस्य रक्षणाय अहं न लज्जयिष्यामि; न च अहं निगूहिष्यामि
तस्मात् ।
22:26 यदि च तस्य द्वारा मम किमपि दुष्कृतं भवति तर्हि यः कश्चित् तत् शृणोति
तस्मात् सावधानाः भवन्तु।
22:27 को मम मुखस्य पुरतः प्रहरणं स्थापयिष्यति, मम उपरि प्रज्ञामुद्रां च स्थापयिष्यति
अधरं, यत् अहं तेभ्यः सहसा न पतामि, मम जिह्वा मां नाशयति
नहि?