सिराच्
२१:१ पुत्र, किं त्वं पापं कृतवान्? न पुनः तथैव कुरु, किन्तु पूर्वस्य क्षमायाचत
पापाः ।
२१:२ पापात् सर्पमुखात् पलायस्व, यतः यदि त्वं अतिसमीपं गच्छसि
तत् त्वां दंशयिष्यति, तस्य दन्ताः सिंहस्य दन्ताः इव सन्ति।
मनुष्याणां प्राणान् हत्वा।
21:3 सर्वाधर्मः द्विधातुः खड्ग इव यस्य व्रणाः न भवितुम् अर्हन्ति
चिकित्सितः ।
21:4 भयभीताः दुष्कृतं च कृत्वा धनस्य अपव्ययः भविष्यति, एवं गर्वितानां गृहम्
निर्जनं भविष्यति।
21:5 दरिद्रस्य मुखात् प्रार्थना परमेश्वरस्य कर्णपर्यन्तं गच्छति, तस्य च
न्यायः शीघ्रम् आगच्छति।
21:6 यः निन्दितुं द्वेष्टि सः पापिनां मार्गे अस्ति, किन्तु यः
भयं करोति यत् प्रभुः स्वहृदयात् पश्चात्तापं करिष्यति।
२१:७ वाग्मी दूरसमीपं ज्ञायते; किन्तु बुद्धिमान् पुरुषः
जानाति कदा स्खलति।
21:8 यः परधनेन स्वगृहं निर्मास्यति सः सदृशः
स्वस्य अन्त्येष्ट्यर्थं शिलाः सङ्गृह्णाति।
21:9 दुष्टानां सङ्घः टोव इव वेष्टितः, अन्तः च
तेषां नाशार्थं अग्निज्वाला अस्ति।
21:10 पापिनां मार्गः शिलाभिः स्पष्टः भवति, किन्तु तस्य अन्ते भवति
नरकस्य गर्तम् ।
21:11 यः भगवतः नियमं पालयति सः तस्य बोधं प्राप्नोति।
भगवतः भयस्य च सिद्धिः प्रज्ञा।
21:12 यः न बुद्धिमान् सः न उपदिष्टः, किन्तु एकः प्रज्ञा अस्ति या
कटुतां बहु करोति।
21:13 ज्ञानी ज्ञानं जलप्लावनवत् प्रचुरं भविष्यति, तस्य परामर्शः च
जीवनस्य शुद्धः फव्वारा इव अस्ति।
21:14 मूर्खस्य अन्तःभागाः भग्नपात्रवत् भवन्ति, सः न धारयिष्यति
ज्ञानं यावद् जीवति।
21:15 यदि कुशलः कश्चित् बुद्धिमान् वचनं शृणोति तर्हि तत् प्रशंसति, तस्मिन् च योजयिष्यति।
किन्तु अबोधः श्रुतमात्रेण तस्य अप्रियं भवति।
पृष्ठतः च तत् क्षिपति।
21:16 मूर्खस्य वार्तालापः मार्गे भारः इव भवति, किन्तु अनुग्रहः भविष्यति
ज्ञानिनां अधरे प्राप्यते।
21:17 सङ्घे ज्ञानिनः मुखं पृच्छन्ति ते च
तस्य वचनं हृदये चिन्तयिष्यन्ति।
21:18 यथा गृहं विनश्यति, तथैव मूर्खस्य प्रज्ञा भवति
अविज्ञस्य ज्ञानं यथा भावहीनं वार्तालापम्।
21:19 मूर्खाणां सिद्धान्तः पादयोः बन्धनवत्, दण्डवत् च
दक्षिणहस्तः ।
21:20 मूर्खः हसन् स्वरं उत्थापयति; किन्तु बुद्धिमान् दुर्लभं करोति
किञ्चित् स्मितं कुरुत।
21:21 विद्या सुवर्णस्य अलङ्कार इव कङ्कणवत् च ज्ञानिनः
तस्य दक्षिणबाहौ ।
21:22 मूर्खस्य पादः शीघ्रमेव स्वपरिजनस्य गृहे भवति, किन्तु तस्य...
अनुभवः तस्य लज्जितः भवति।
21:23 मूर्खः गृहद्वारे निरीक्षते, किन्तु यः स्वस्थः अस्ति
पोषितः बहिः तिष्ठति।
21:24 द्वारे श्रोतुं मनुष्यस्य अशिष्टता एव, बुद्धिमान् तु इच्छेत्
अपमानेन दुःखितः भवतु।
21:25 वक्तृणां अधराः तादृशानि वस्तूनि वदन्ति भविष्यन्ति यत् असम्बद्धानि
them: किन्तु तादृशानां वचनानि तौल्यन्ते येषां बोधः भवति
संतुलन।
21:26 मूर्खाणां हृदयं मुखे अस्ति, ज्ञानिनां तु मुखं अन्तः अस्ति
तेषां हृदयम्।
21:27 यदा अभक्तः शैतानं शापयति तदा सः स्वस्य आत्मानं शापयति।
21:28 कुहूकुहू स्वात्मानं दूषयति यत्र यत्र निवसति तत्र द्वेष्यते।