सिराच्
20:1 अस्ति एकः भर्त्सनः यः अशोभनः अस्ति, पुनः कश्चन मनुष्यः स्वस्य धारयति
जिह्वा, स च बुद्धिमान्।
20:2 गुप्तरूपेण क्रुद्धस्य अपेक्षया भर्त्सनं बहु श्रेयस्करम्, यः च
स्वीकुर्वति तस्य दोषः आहतात् रक्षितः भविष्यति।
20:3 यदा त्वं निन्दितः असि तदा पश्चात्तापं दर्शयितुं कियत् उत्तमम्! तथा हि भविष्यति
त्वं इच्छया पापं पलायसि।
20:4 यथा नपुंसकस्य कुमारिकायाः पुष्पीकरणस्य कामः; तथा स सः
हिंसायाम् न्यायं निष्पादयति।
20:5 एकः अस्ति यः मौनम् करोति, बुद्धिमान् च लभ्यते, अन्यः च द्वारा
बहु बकबकं द्वेष्यं भवति।
20:6 कश्चित् जिह्वाम् धारयति, यतः तस्य उत्तरं न दातव्यम्, केचन च
स्वसमयं ज्ञात्वा मौनं करोति।
20:7 बुद्धिमान् यावत् अवसरं न पश्यति तावत् जिह्वाम् धारयिष्यति, किन्तु बकबकः
मूर्खश्च न कालम् अवलोकयिष्यति।
20:8 यः बहुवचनं प्रयुङ्क्ते सः घृणितः भविष्यति; यश्च गृह्णाति
स्वयं तत्र अधिकारः द्वेष्यते।
20:9 एकः पापी अस्ति यस्य दुष्टेषु सफलतां प्राप्नोति; तत्र च क
लाभः यः हानिरूपेण परिणमति।
20:10 अस्ति दानं यत् भवतः लाभं न करिष्यति; तत्र च दानं यस्य
प्रतिफलं द्विगुणं भवति।
२०:११ महिम्ना अवमानना भवति; तत्र च तस्य उत्थापयति
नीचसम्पत्त्याः शिरः ।
20:12 अस्ति यः अल्पेन बहु क्रीत्वा सप्तगुणं प्रतिदाति।
20:13 बुद्धिमान् वचनेन तं प्रियं करोति, मूर्खाणां तु अनुग्रहाः
पातयिष्यते।
20:14 मूर्खस्य दानं भवतः प्राप्ते भवतः किमपि हितं न करिष्यति; न च अद्यापि
तस्य आवश्यकतायाः ईर्ष्यालुः यतः सः बहुविधं ग्रहीतुं पश्यति
एकस्य कृते ।
20:15 सः अल्पं ददाति, बहु च निन्दति; सः मुखं उद्घाटयति यथा क
रोदनकर्ता; अद्य ऋणं ददाति, श्वः पुनः याचयिष्यति
एकः ईश्वरस्य मनुष्यस्य च द्वेष्यः।
20:16 मूर्खः वदति, मम मित्राणि नास्ति, मम सर्वेषां हिताय मम धन्यवादः नास्ति
कर्माणि मम रोटिकाभक्षकाः मां दुष्टं वदन्ति।
20:17 कियत्वारं कियत् च सः अवमाननाय हसिष्यते! स हि जानाति
न सम्यक् किं भवितुं; तस्य च सर्वं एकमेव यथा तस्य अस्ति
it not.
20:18 पादमार्गे स्खलनं जिह्वाया स्खलनात् श्रेयस्करम् इति
दुष्टानां पतनं शीघ्रं आगमिष्यति।
२० - १९ - अऋतुकथा अबुद्धिनां मुखे सदा भविष्यति ।
20:20 बुद्धिमान् वाक्यं मूर्खस्य मुखात् निर्गत्य निरस्तं भविष्यति;
यतो हि काले न वदेत्।
20:21 अस्ति यः अभावेन पापं कर्तुं बाधितः भवति, यदा च सः गृह्णाति
विश्रामः, सः न व्याकुलः भविष्यति।
20:22 अस्ति यः लज्जया स्वात्मानं नाशयति, येन च
व्यक्तिं स्वीकुर्वन् आत्मानं पतति।
20:23 अस्ति यत् लज्जा हि मित्राय प्रतिज्ञां करोति, तं च करोति
तस्य शत्रुः निष्फलतया।
20:24 अनृतं मनुष्ये मलिनं भवति तथापि मुखे नित्यं भवति
अशिक्षितः ।
20:25 मृषावादप्रवृत्तात् चोरः श्रेष्ठः किन्तु तौ द्वौ अपि
धरोहरस्य विनाशः भविष्यति।
२० - २६ - मृषावादिनः स्वभावः अनादरः तस्य लज्जा च नित्यम्
तस्य।
20:27 बुद्धिमान् स्ववचनेन गौरवं करिष्यति, यः च
हथ अवगमनं महापुरुषान् प्रीणयिष्यति।
20:28 यः स्वभूमिं कर्षति सः स्वस्य राशौ वर्धयिष्यति, यः च रोचते
महापुरुषाः अधर्मस्य क्षमां प्राप्नुयुः।
20:29 उपहाराः दानानि च ज्ञानिनां नेत्राणि अन्धं कुर्वन्ति, तस्य मुखं च निवारयन्ति
यत् सः भर्त्सयितुं न शक्नोति।
20:30 प्रज्ञा या गुप्ता निधिः सञ्चितः कः लाभः
तौ द्वौ अपि?
20:31 यः स्वबुद्धिं गोपयति तस्मात् श्रेष्ठः यः स्वमूर्खतां गोपयति।
20:32 भगवन्तं अन्वेष्टुं आवश्यकं धैर्यं तस्मात् श्रेयस्करम्
मार्गदर्शकं विना स्वजीवनं यापयति।