सिराच्
19:1 यः श्रमिकः मत्तः भवति सः धनिकः न भविष्यति, सः च
यः अल्पवस्तूनाम् अवहेलयति सः अल्पेन अल्पेन पतति।
19:2 मद्यं स्त्रियः च बुद्धिमान् पुरुषान् पतन्ति, यः च
वेश्यासु आलम्बते अनादरपूर्णः भविष्यति।
१९:३ पतङ्गकृमिभिः तस्य धरोहरं भविष्यति, साहसी च भविष्यति
अपहृतम् ।
19:4 यः श्रेयः दातुं त्वरयति सः लघुबुद्धिः भवति; यश्च पापं करोति
स्वस्य आत्मानं अपराधं करिष्यति।
19:5 यः दुष्टे प्रीयते सः दोषी भविष्यति, किन्तु यः
भोगान् प्रतिरोधयति तस्य प्राणस्य मुकुटं स्थापयति।
19:6 यः जिह्वां शासितुं शक्नोति सः निर्विवादं जीविष्यति; स च यत्
द्वेष्टि बकबकं न्यूनं दुष्टं भविष्यति।
19:7 यत् त्वां कथितं तत् अन्यस्मै मा अभ्यासं कुरु, त्वं च करिष्यसि
भाडा कदापि दुष्टतरं न भवति।
19:8 मित्राय वा शत्रुः वा परप्राणानां विषये मा कथयतु; यदि च
त्वं निर्दोषं कर्तुं शक्नोषि, तान् मा प्रकाशय।
19:9 सः त्वां श्रुत्वा अवलोकितवान्, यदा कालः आगच्छति तदा त्वां द्वेष्टि।
19:10 यदि त्वया वचनं श्रुतं तर्हि तत् त्वया सह म्रियतु; साहसी च भवतु, भविष्यति
न त्वां विस्फोटयति।
19:11 मूर्खः वचनेन प्रसवम् करोति, यथा बालप्रसवः स्त्रियाः।
19:12 यथा बाणः मनुष्यस्य ऊरुमध्ये लसति, तथैव मूर्खस्य अन्तः वचनं भवति
उदर।
19:13 मित्रं उपदिशतु, भवतु सः न कृतवान्, यदि च सः कृतवान्
it, यत् सः तत् न अधिकं करोति।
19:14 मित्रं उपदिशतु, भवतु सः न उक्तवान्, यदि च उक्तवान् तर्हि तत्
सः पुनः न वदति।
19:15 मित्रं उपदेशं कुरु, बहुवारं हि निन्दा एव, सर्वेषां विश्वासं मा कुरुत
कथा ।
19:16 एकः अस्ति यः वाक्ये स्खलति, किन्तु हृदयात् न; तथा
कः यः जिह्वाया अपराधं न कृतवान्?
19:17 तर्जनात् पूर्वं प्रतिवेशिनः उपदेशं कुरु; न च क्रुद्धः सन्, २.
परमस्य नियमाय स्थानं ददातु।
19:18 भगवतः भयं प्रथमं सोपानं स्वीक्रियते [तस्य,] च
प्रज्ञा तस्य प्रेमं प्राप्नोति।
१९:१९ भगवतः आज्ञाज्ञानं जीवनस्य सिद्धान्तः अस्ति ।
ये च तस्य प्रीतिकरं कुर्वन्ति ते तस्य फलं प्राप्नुयुः
अमरत्वस्य वृक्षः ।
19:20 भगवतः भयं सर्वं प्रज्ञा; सर्वप्रज्ञासु च निष्पादनम्
विधिस्य, तस्य सर्वशक्तिविज्ञानस्य च।
19:21 यदि दासः स्वामिनं वदति, अहं भवतः इष्टं न करिष्यामि;
यद्यपि पश्चात् सः तत् करोति, तथापि तं पोषयन्तं क्रुद्धं करोति।
19:22 दुष्टतायाः ज्ञानं न प्रज्ञा न कस्मिन् अपि काले द
पापिनां परामर्शः विवेकः।
19:23 दुष्टता अस्ति, तदेव घृणितम्; मूर्खश्च अस्ति
प्रज्ञायां अभावः ।
19:24 यस्य अल्पबोधः ईश्वरभयश्च सः एकस्मात् श्रेष्ठः
यस्य बहु प्रज्ञा अस्ति, परमात्मनः नियमं च उल्लङ्घयति।
१९ - २५ - उत्तमः सूक्ष्मता अस्ति, तदेव च अन्यायपूर्णम्; एकः च अस्ति
यः न्यायं प्रकटयितुं विमुखः भवति; तत्र च ज्ञानी यः
न्याये न्याय्यं करोति।
19:26 एकः दुष्टः अस्ति यः दुःखितः शिरः लम्बयति; अन्तः तु सः
वञ्चनापूर्णः अस्ति, २.
19:27 मुखं पातयित्वा न श्रुतमिव कृत्वा यत्र सः अस्ति
न ज्ञायते, सः त्वां दुष्टं करिष्यति भवतः पूर्वं भवतः अवगतेः।
19:28 यदि च शक्तिहीनतायाः कारणात् पापं कर्तुं बाधितः भवति, तथापि यदा सः
अवसरं लभते सः दुष्कृतं करिष्यति।
19:29 मनुष्यः दृष्ट्या ज्ञायते, यस्य च बोधः तस्य ज्ञायते
मुखं, यदा त्वं तं मिलसि।
19:30 पुरुषस्य वेषः अतिहसः च गमनम् च दर्शयति यत् सः किम् अस्ति।