सिराच्
१८:१ यः सदा जीवति सः सर्वान् सामान्यतः सृष्टवान्।
18:2 केवलं प्रभुः धर्मात्मा अस्ति, तस्मात् परः अन्यः नास्ति।
18:3 यः हस्ततलेन जगत् शासति, सर्वं च आज्ञापयति
तस्य इच्छा: यतः सः सर्वेषां राजा अस्ति, पवित्रवस्तूनि विभज्य स्वशक्त्या
तेषु अपवित्रात्।
18:4 सः कस्मै स्वकर्माणि वक्तुं शक्तिं दत्तवान्? कः च ज्ञास्यति
तस्य उदात्तकर्माणि?
१८:५ तस्य वैभवस्य बलं कः गणयिष्यति? कश्चापि वक्ष्यति
तस्य दयां बहिः?
18:6 भगवतः आश्चर्यकर्मणां विषये किमपि न हृतं भवतु
तेषां कृते किमपि न स्थाप्यते, न च भूमिः
तान् ज्ञातव्यम्।
18:7 यदा मनुष्यः कृतवान् तदा सः आरभते; यदा च सः त्यजति तदा
सः संशयितः भविष्यति।
18:8 मनुष्यः किम्, कस्मै च सेवते? किं तस्य हितं किं च तस्य
पीडा?
१८:९ अधिकतया मनुष्यस्य दिवसानां संख्या शतवर्षाणि भवन्ति ।
18:10 समुद्रं प्रति जलबिन्दुः इव ग्रेवलशिला च तुलने
वालुका; तथा वर्षसहस्राणि अनादिदिनानि यावत्।
18:11 अतः ईश्वरः तेषां प्रति धैर्यं धारयति, तेषां उपरि स्वस्य दयां प्रक्षिपति
ते।
18:12 सः तेषां अन्तं दुष्टं दृष्ट्वा अवगच्छत्; अतः सः स्वस्य बहुगुणितवान्
करुणा।
१८:१३ मनुष्यस्य दया स्वपरिजनस्य प्रति भवति; किन्तु भगवतः दया अस्ति
सर्वेषां मांसानां उपरि सः भर्त्सयति, पोषयति, उपदिशति, आनयति च
पुनः गोपाल इव तस्य मेषः।
18:14 अनुशासनं प्राप्य प्रयत्नशीलानाम् अनुग्रहं करोति
तस्य न्यायाणाम् अनन्तरम्।
18:15 पुत्र, मा तव सुकृतेषु कलङ्कं कुरु, मा च असहजं वचनं प्रयोजय यदा
त्वं किमपि ददासि।
१८ - १६ - किं न ओसः तापं न अस्वासं करिष्यति ? तथा दानात् शब्दः श्रेष्ठः।
18:17 पश्यतु, किं न दानात् शब्दः श्रेष्ठः? किन्तु उभौ अपि कृपालुपुरुषेण सह स्तः।
18:18 मूर्खः चर्लिशरूपेण निन्दति, ईर्ष्यालुस्य दानं च भक्षयति
नेत्राः।
18:19 वदतः पूर्वं शिक्षस्व, फिजिकं प्रयोजय वा कदापि रोगी भवसि।
18:20 न्यायात् पूर्वं आत्मनः परीक्षणं कुरु, आक्षेपदिने च करिष्यसि
अनुग्रहं प्राप्नुवन्तु।
18:21 व्याधितः पूर्वं विनयशीलः पापसमये च दर्शयतु
पश्चात्तापः ।
१८:२२ मा त्वां काले व्रतस्य पूर्तये बाधकं मा भूत्, मा स्थगयतु यावत्
मृत्युः न्याय्यः भवेत्।
18:23 प्रार्थनायाः पूर्वं स्वं सज्जं कुरु; प्रलोभनकर्ता इव मा भूत्
भगवन् ।
18:24 अन्ते यः क्रोधः भविष्यति, तस्य समयः च चिन्तयतु
प्रतिशोधः, यदा सः मुखं निवर्तयिष्यति।
18:25 यदा भवतः पर्याप्तं भवति तदा क्षुधाकालं स्मर्यताम् यदा च भवतः
धनिनः, दारिद्र्यं आवश्यकतां च चिन्तयन्ति।
18:26 प्रातःतः सायं यावत् कालः परिवर्तनं भवति सर्वं च
शीघ्रमेव भगवतः पुरतः क्रियन्ते।
18:27 ज्ञानी सर्वेषु विषयेषु भयं करिष्यति, पापदिने च भयं करिष्यति
अपराधात् सावधानाः भवन्तु, मूर्खः तु कालम् न पालयिष्यति।
18:28 प्रत्येकं बुद्धिमान् मनुष्यः प्रज्ञां जानाति, तस्य स्तुतिं च करिष्यति
तत् तां प्राप्नोत्।
18:29 ये वचनेषु बुद्धिमन्तः आसन् ते अपि स्वयं बुद्धिमान् अभवन्।
उत्तमदृष्टान्तान् च पातितवान्।
18:30 कामान् मा गच्छ, किन्तु स्वरुचिं निवर्तय।
१८:३१ यदि त्वं तव आत्मानं प्रियं कामं ददासि तर्हि सा त्वां करिष्यति
त्वां दुर्गन्धं कुर्वन्ति तव शत्रून् हास्यं।
18:32 मा बहु सत्प्रसन्नं रमस्व मा व्ययेन बद्धाः भव
तस्य ।
१८ - ३३ ऋणं कृत्वा भोजं कृत्वा मा याचकः भव यदा त्वया अस्ति
न किमपि तव पर्से, यतः त्वं स्वप्राणान् प्रतीक्षसे, तथा च
विषये वार्तालापः भवतु।