सिराच्
१७:१ भगवता पृथिव्याः मनुष्यम् सृष्ट्वा पुनः तस्मिन् परिणमयितवान्।
17:2 सः तेभ्यः अल्पदिनानि अल्पकालं च दत्तवान्, वस्तूनाम् उपरि शक्तिं च दत्तवान्
तत्र ।
17:3 सः तान् स्वयमेव बलेन सम्पन्नवान्, यथानुसारं च कृतवान्
तस्य प्रतिबिम्बम्, २.
17:4 सर्वेषु मांसेषु मनुष्यभयं स्थापयित्वा तस्मै आधिपत्यं दत्तवान्
पशवः पक्षिणः च ।
१७:५ भगवतः पञ्चक्रियाप्रयोगं प्राप्तवन्तः, तत्र च
षष्ठे तेभ्यः अवगमनं दत्तवान्, सप्तमे वाक्ये च।
तस्य चिन्तनानां व्याख्याकारः।
17:6 उपदेशं जिह्वा च नेत्रं कर्णं हृदयं च दत्तवान्
अवबोधनम्u200c।
17:7 विथल् स तान् बोधज्ञानेन पूरयित्वा दर्शितवान्
तान् शुभाशुभान्।
17:8 सः तेषां हृदयेषु दृष्टिम् अस्थापयत् यत् तेभ्यः महत्त्वं दर्शयति
तस्य कृतीनां ।
17:9 सः तान् स्वविस्मयकर्मेषु सदा महिमाम् अयच्छत्, येन ते शक्ताः भवेयुः
तस्य कार्याणि अवगत्य घोषयतु।
१७:१० निर्वाचिताः च तस्य पवित्रं नाम स्तुवन्ति।
17:11 तदतिरिक्तं तेभ्यः ज्ञानं दत्तवान्, जीवनस्य नियमं च धरोहररूपेण दत्तवान्।
17:12 सः तेषां सह शाश्वतं सन्धिं कृत्वा तान् स्वस्य दर्शितवान्
न्यायाः ।
17:13 तेषां नेत्राणि तस्य महिम्नः महिमाम् अपश्यन्, तेषां कर्णाः तस्य महिमाम् अपश्यन्
गौरवशाली स्वरः।
17:14 सः तान् अवदत्, सर्वेभ्यः अधर्मेभ्यः सावधानाः भवन्तु; स च प्रत्येकं दत्तवान्
मनुष्यः प्रतिवेशिनः विषये आज्ञा।
17:15 तेषां मार्गाः नित्यं तस्य पुरतः सन्ति, तस्य नेत्रेभ्यः न गुप्ताः भविष्यन्ति।
17:16 प्रत्येकं मनुष्यः यौवनात् आरभ्य दुष्टे समर्पितः भवति; न च ते कर्तुं शक्तवन्तः
स्वयं मांसलहृदयः पाषाणानां कृते।
17:17 सर्व्वपृथिव्याः राष्ट्राणां विभक्तौ हि सः शासकं स्थापयति स्म
प्रत्येकं जनानां उपरि; किन्तु इस्राएलः भगवतः भागः अस्ति।
17:18 यं प्रथमजः सन् अनुशासनेन दत्त्वा च पोषयति
तस्य प्रेमप्रकाशः तं न त्यजति।
17:19 अतः तेषां सर्वाणि कार्याणि तस्य पुरतः सूर्यः इव सन्ति, तस्य नेत्राणि च सन्ति
नित्यं तेषां मार्गेषु।
17:20 तेषां कश्चित् अधर्मकर्म तस्मात् गुप्तं नास्ति, किन्तु तेषां सर्वाणि पापानि सन्ति
भगवतः पुरतः
17:21 किन्तु प्रभुः कृपालुः सन् स्वस्य कृतिं ज्ञात्वा न गतवान्
न च तान् त्यक्तवान्, किन्तु तान् मुक्तवान्।
17:22 मनुष्यस्य भिक्षा तस्य समीपे चिह्नवत् भवति, सः च भद्रं पालयिष्यति
नेत्रसेबवत् मनुष्यस्य कर्म, पुत्रेभ्यः पश्चात्तापं च ददातु
कन्याः च ।
17:23 तदनन्तरं सः उत्थाय तान् प्रदास्यति, तेषां प्रतिफलं च दास्यति
तेषां शिरसि।
17:24 ये तु पश्चात्तापं कुर्वन्ति तेभ्यः सः तान् प्रत्यागन्तुं दत्तवान्, तान् सान्त्वितवान् च
यत् धैर्येण असफलम् अभवत्।
17:25 भगवतः समीपं गत्वा पापं त्यक्त्वा तस्य पुरतः प्रार्थनां कुरु
मुखं, न्यूनं च अपराधं कुर्वन्ति।
17:26 पुनः परमात्मनः समीपं गच्छ, अधर्मं च निवर्तय, यतः सः इच्छति
त्वां अन्धकारात् बहिः आरोग्यप्रकाशं प्रति नेतु, त्वं च द्वेष्टि
घृणितम् प्रचण्डतया।
17:27 जीवानां स्थाने को चितायां परमं स्तोषयिष्यति
धन्यवादं च ददातु?
17:28 धन्यवादः मृतात् नश्यति, यथा अस्मात्
जीवितं सुस्थं हृदयं भगवन्तं स्तुविष्यति।
17:29 अस्माकं परमेश् वरस् य दया, तस्य दया च कियत् महत्
ये पवित्रतया तस्य समीपं गच्छन्ति!
17:30 न हि मनुष्येषु सर्वं भवितुमर्हति यतः मनुष्यपुत्रः अमरः नास्ति।
१७ - ३१ - सूर्यात् किम् अधिकं दीप्तम् । तथापि तस्य प्रकाशः क्षीणः भवति; मांसं च
रक्तं च दुष्टं कल्पयिष्यति।
१७:३२ सः स्वर्गस्य ऊर्ध्वतायाः शक्तिं पश्यति; सर्वे च मनुष्याः पृथिवी एव
भस्म च ।