सिराच्
16:1 मा अलाभानां बालकानां समूहं कामय, मा च आनन्दं कुरु
अभक्ताः पुत्राः ।
16:2 यद्यपि ते बहुलं कुर्वन्ति तथापि तेषु मा आनन्दयन्तु, भगवतः भयं विना
तेषां सह भवतु।
16:3 तेषां जीवने मा त्वं विश्वासं कुरु, तेषां बहुलतां मा आदरं कुरु, एकमेव
तत् न्याय्यं सहस्रात् श्रेष्ठम्; विना मृत्यवे च श्रेयस्करम्
बालकाः, अभक्तानाम् अपि भवितुं अपेक्षया।
16:4 यस्माद्बुद्धियुक्तेन नगरं पुनः पूरितं भविष्यति, किन्तु
दुष्टानां ज्ञातयः शीघ्रं निर्जनाः भविष्यन्ति।
16:5 अनेकानि तादृशानि मया नेत्रैः दृष्टानि, मम कर्णः च श्रुतवान्
एतेभ्यः महत्तराणि वस्तूनि।
16:6 अभक्तसङ्घे अग्निः प्रज्वलितः भविष्यति; तथा क
विद्रोही राष्ट्रकोपः अग्निना प्रज्वलितः भवति।
16:7 सः न शान्तः वृद्धान् दिग्गजान् प्रति, ये बलेन पतिताः
तेषां मूर्खतायाः।
16:8 सः अपि यत्र लोटः प्रवसति स्म तत् स्थानं न मुक्तवान्, किन्तु तान् घृणां कृतवान्
तेषां गौरवम्।
16:9 सः विनाशस्य जनान् न दयां कृतवान्, ये तेषां मध्ये अपहृताः आसन्
पापाः : १.
16:10 न च षट्शतसहस्राणि पदातिभिः समागताः
तेषां हृदयस्य कठोरता।
16:11 यदि च जनानां मध्ये एकः कठोरकण्ठः अस्ति तर्हि आश्चर्यं यदि सः
अदण्डितः पलायतु, यतः तस्य समीपे दया, क्रोधः च अस्ति; सः पराक्रमी भवति
क्षमस्व, अप्रियतां च पातयितुं।
16:12 यथा तस्य दया महती, तथैव तस्य संशोधनमपि, सः मनुष्यस्य न्यायं करोति
तस्य कार्यानुसारम्
16:13 पापी न मुक्तं लूटेन सह, धैर्यं च
ईश्वरीयः न कुण्ठितः भविष्यति।
16:14 दयायाः सर्वस्य कार्यस्य कृते मार्गं कल्पय, यतः प्रत्येकं मनुष्यः यथानुसारं प्राप्स्यति
तस्य कृतयः ।
16:15 भगवान् फारों कठोरं कृतवान् यत् सः तं न जानाति, यत् तस्य...
शक्तिशालिनः कार्याणि जगति ज्ञातानि भवेयुः।
16:16 तस्य दया सर्वेषु प्राणिषु प्रकटिता भवति; स च स्वप्रकाशं विच्छिन्नवान्
अडिगेन अन्धकारात्।
16:17 मा वद, अहं भगवतः निगूहिष्यामि, किं मां कश्चित् स्मरिष्यति
उपरितः? एतावता जनानां मध्ये अहं न स्मरिष्यामि, यस्मात् हि
एतादृशेषु अनन्तसंख्यासु प्राणिषु मम आत्मा?
16:18 पश्य स्वर्गः स्वर्गः गभीरः पृथिवी च।
तत्र यत् किमपि अस्ति, तत् सर्वं यदा सः आगमिष्यति तदा चालयिष्यति।
16:19 पर्वताः अपि च पृथिव्याः आधाराः च कम्पिताः भवन्तु
वेपमानः यदा भगवता तान् पश्यति।
16:20 न कश्चित् हृदयं एतानि वस्तूनि योग्यतया चिन्तयितुं शक्नोति, कः च समर्थः
तस्य मार्गाः कल्पयन्ति?
16:21 एषः एकः तूफानः यः कोऽपि न पश्यति, यतः तस्य कार्याणां अधिकांशः भागः अस्ति
निगूढम् ।
१६:२२ कः स्वस्य न्यायस्य कार्याणि वक्तुं शक्नोति ? को वा तान् सहितुं शक्नोति? कृते
तस्य सन्धिः दूरम् अस्ति, सर्वेषां परीक्षा च अन्ते अस्ति।
16:23 यः अवगमनाभावं करोति सः व्यर्थं चिन्तयिष्यति, मूर्खः च
भ्रष्टः मनुष्यः मूर्खताम् कल्पयति।
16:24 पुत्रेण मां शृणु, ज्ञानं च शिक्षस्व, मम वचनं च त्वया चिह्नं कुरु
हृदयम्u200c।
16:25 अहं भारेन उपदेशं प्रदर्शयिष्यामि, तस्य ज्ञानं च सम्यक् वक्ष्यामि।
16:26 भगवतः कार्याणि आदौ न्याये क्रियन्ते, ततः च
यदा तान् कृतवान् तदा तस्य भागान् विसर्जितवान्।
16:27 सः स्वकर्माणि सदा अलङ्कृतवान्, तस्य हस्ते च प्रमुखाः सन्ति
सर्व्वजन्मनां कृते ते न परिश्रमं कुर्वन्ति, न श्रान्ताः, न निवर्तन्ते
तेषां कार्याणि।
16:28 तेषु कश्चन अपि परं बाधते, ते च तस्य वचनं कदापि न अवहेलयिष्यन्ति।
16:29 तदनन्तरं भगवान् पृथिवीं दृष्ट्वा स्वेन पूरितवान्
आशीर्वादः ।
16:30 सः सर्वविधजीवैः तस्य मुखं आच्छादितवान्; तथा
पुनः तस्मिन् पुनः आगमिष्यन्ति।