सिराच्
15:1 यः भगवतः भयं करोति सः भद्रं करिष्यति, यस्य ज्ञानं वर्तते
विधिः तां प्राप्स्यति।
15:2 सा च तं मातृवत् मिलित्वा विवाहितभार्या इव तं गृह्णीयात्
कुमारी ।
15:3 सा तं बोधस्य रोटिकां पोषयिष्यति, तस्मै च दास्यति
पिबितुं प्रज्ञाजलम् ।
१५:४ सः तस्याः उपरि तिष्ठति, न च चलति; अवलम्ब्य च भविष्यति
तां, न च भ्रमिता भविष्यति।
15:5 सा तं प्रतिवेशिनः उपरि, मध्ये च
सङ्घः सा तस्य मुखं उद्घाटयिष्यति।
१५:६ सः आनन्दं आनन्दस्य मुकुटं च प्राप्स्यति, सा च तं प्रेरयिष्यति
शाश्वतं नाम उत्तराधिकारं प्राप्नुवन्तु।
15:7 मूर्खाः तु तां न प्राप्नुयुः, पापिनो न पश्यन्ति
तस्याः।
15:8 सा हि दम्भात् दूरम् अस्ति, मृषावादिनः जनाः तां स्मर्तुं न शक्नुवन्ति।
१५:९ स्तुतिः पापस्य मुखे न दृश्यते, यतः सा न प्रेषिता
भगवतः ।
15:10 स्तुतिः हि प्रज्ञायां उच्यते, भगवता तस्याः समृद्धिः भविष्यति।
15:11 मा वद, भगवता एव अहं पतितः, यतः त्वया कर्तव्यम्
यत् द्वेष्टि तानि कार्याणि न कर्तुं।
15:12 मा वद, सः मां भ्रष्टं कृतवान्, यतः तस्य आवश्यकता नास्ति
पापपुरुषः ।
15:13 प्रभुः सर्वान् घृणितान् द्वेष्टि; ये च परमेश् वरभयकाः तत् न प्रीयन्ते।
15:14 सः स्वयमेव मनुष्यम् आदौ एव कृत्वा स्वस्य हस्ते त्यक्तवान्
परामर्शः;
15:15 यदि इच्छसि, आज्ञापालनं कर्तुं, ग्राह्यकार्यं कर्तुं च
निष्ठा ।
15:16 सः भवतः पुरतः अग्निम् जलं च स्थापयति, भवतः हस्तं प्रसारयतु
इच्छसि वा।
15:17 मनुष्यस्य पुरतः जीवनं मृत्युश्च अस्ति; तस्य रोचते वा वा तस्मै दीयते।
15:18 भगवतः प्रज्ञा महती, सः शक्तितः पराक्रमी च
सर्वं पश्यति।
15:19 तस्य दृष्टिः तस्माद्भयिणां प्रति वर्तते, सः च सर्वकार्यं जानाति
नरः।
15:20 सः कस्मैचित् दुष्कृतं कर्तुं न आज्ञापितवान्, कस्मैचित् अपि न दत्तवान्
पापस्य अनुज्ञापत्रम्।