सिराच्
१४:१ धन्यः स पुरुषः यः मुखेन न स्खलितः, न च
पापबहुलेन चुम्बितम्।
१४:२ धन्यः स यस्य अन्तःकरणं न निन्दितवान्, यः न च
भगवतः आशायाः पतितः।
14:3 धनं न शोभते क्षुद्रस्य, ईर्ष्यालुः किं कुर्यात्
धनेन सह ?
14:4 यः स्वात्मनः वञ्चनं कृत्वा सङ्गृह्णाति सः परेषां कृते सङ्गृह्णाति यत्...
उपद्रवपूर्वकं स्वद्रव्यं व्यययिष्यति।
14:5 यः आत्मनः दुष्टः अस्ति, सः कस्य कृते भद्रः भविष्यति? न गृह्णीयात्
तस्य मालेषु प्रीतिः ।
14:6 यः आत्मनः ईर्ष्या करोति तस्मात् दुष्टतरः कोऽपि नास्ति; इति च क
तस्य दुष्टतायाः प्रतिफलनम्।
14:7 यदि च सः हितं करोति तर्हि सः अनिच्छया एव करोति; अन्ते च सः करिष्यति
तस्य दुष्टतां घोषयतु।
१४:८ ईर्ष्यालुस्य दुष्टनेत्रं भवति; मुखं निवर्तयति, च
मनुष्यान् अवहेलयति।
14:9 लोभी मनुष्यस्य नेत्रं भागेन न तृप्तं भवति; अधर्मश्च
दुष्टस्य तस्य आत्मानं शोषयति।
14:10 दुष्टाक्षः रोटिकां प्रति ईर्ष्या करोति, सः च स्वमेजस्य समीपे क्षुद्रः भवति।
14:11 पुत्र यथाशक्ति स्वस्य हितं कुरु भगवन्तं च ददातु
तस्य यथायोग्यं अर्पणम्।
14:12 स्मर्यतां यत् मृत्युः आगमनं चिरं न भविष्यति, तस्य च सन्धिः
चिता ते न दर्शिता।
14:13 मृत्योः पूर्वं यथाशक्ति च मित्रस्य हितं कुरु
हस्तं प्रसारयित्वा तस्मै ददातु।
14:14 सुदिनं मा वञ्चय, शुभस्य भागं मा कुरु
इच्छा त्वां अतिक्रमयति।
14:15 किं त्वं स्वस्य परिश्रमं अन्यस्मै न त्यजसि? तव श्रमः च भवितुम्
भाग्येन विभक्तः?
14:16 ददातु, गृहाण च, तव आत्मानं पवित्रं कुरु; न हि अन्विष्यते
चितायां स्वादिष्टानि ।
14:17 सर्वं मांसं वस्त्रवत् वृद्धं भवति, आदौ सन्धिः कृते
इति, त्वं मृत्युं म्रियसे।
14:18 यथा स्थूलवृक्षे हरितपत्राणि केचन पतन्ति, केचन वर्धन्ते; तथा
मांसशोणितजन्मः एकः समाप्तः भवति, अपरः च भवति
जाताः।
14:19 सर्वं कार्यं सड़्गं भक्षयति च, तस्य कर्मकरः गमिष्यति
withal.
14:20 धन्यः स मनुष्यः यः प्रज्ञाया सद्विषयान् ध्यायति तत् च
स्वस्य अवगमनेन पवित्रवस्तूनि तर्कयति। ing.
14:21 यः तस्याः मार्गं स्वहृदयेन मन्यते सः अपि बोधं प्राप्स्यति
तस्याः रहस्येषु ।
14:22 तस्याः अनुसन्धानं कुर्वती इव तस्याः पश्चात् गत्वा तस्याः मार्गेषु प्रच्छन्नं भव।
14:23 यः तस्याः खिडकीषु प्रविशति सः तस्याः द्वारेषु अपि श्रोष्यति।
१४:२४ यः तस्याः गृहस्य समीपे निवसति सः तस्याः भित्तिषु अपि पिनम् बध्नाति।
14:25 सः तस्याः समीपे स्वस्य तंबूम् स्थापयित्वा निवासस्थाने निवसति
यत्र सद्वस्तूनि सन्ति।
14:26 तस्याः आश्रये स्वसन्ततिं स्थापयित्वा तस्याः अधः निवसति
शाखाः ।
14:27 तया सः उष्णतया आवृतः भविष्यति, तस्याः महिमे सः निवसति।