सिराच्
13:1 यः पिचम् स्पृशति सः तेन दूषितः भविष्यति; यस्य च अस्ति
अभिमानिना सह सङ्गतिः तस्य सदृशी भविष्यति।
13:2 जीविते सति स्वशक्तितः अधिकं भारं मा धारय; न च भवति
स्वतः पराक्रमी धनिकेन सह सङ्गतिं कुरुत, यतः कथं
केतली मृत्तिकाघटं च मिलित्वा सहमताः? यदि हि एकः प्रहृतः स्यात्
परस्य विरुद्धं भग्नं भविष्यति।
13:3 धनी दुष्कृतं कृतवान् तथापि सः तर्जयति, दरिद्रः अस्ति
अन्यायः कृतः, तस्य अपि आग्रहः करणीयः।
13:4 यदि त्वं तस्य लाभाय भवसि तर्हि सः त्वां प्रयोक्ष्यति, किन्तु यदि तव किमपि नास्ति।
स त्वां त्यक्ष्यति।
13:5 यदि भवतः किमपि अस्ति तर्हि सः भवता सह जीविष्यति, आम्, सः त्वां करिष्यति
नग्नं, तदर्थं च न शोचयिष्यति।
13:6 यदि तस्य भवतः आवश्यकता अस्ति तर्हि सः त्वां वञ्चयिष्यति, त्वां च स्मितं करिष्यति, च
आशायां त्वां स्थापयतु; सः त्वां सुन्दरं वदेत्, किं त्वं इच्छसि?
13:7 सः त्वां स्वभोजनैः लज्जयिष्यति यावत् सः त्वां द्विवारं शुष्कं न आकर्षयति
त्रिवारं वा, अन्ते च त्वां पश्चात् अवमाननाय हसिष्यति, यदा
सः त्वां पश्यति, सः त्वां त्यक्त्वा त्वां शिरः कम्पयिष्यति।
13:8 सावधानं भवतु यत् त्वं हर्षेण वञ्चितः न भवसि।
13:9 यदि त्वं वीर्येण आमन्त्रितः भवसि तर्हि आत्मानं निवर्तय, एतावत् च
अधिकं त्वां आमन्त्रयिष्यति।
13:10 त्वं तस्य उपरि मा निपीडय, मा भूत् त्वं निवर्तयिष्यसि; न दूरं तिष्ठन्तु, मा भूत्
त्वं विस्मृतः भव।
13:11 तस्य तुल्यत्वं मा भवतु इति भावः, तस्य बहुषु मा विश्वासं कुरु
वचनम्: यतः सः त्वां बहुसंवादेन प्रलोभयिष्यति, स्मितं च करिष्यति
त्वं तव रहस्यं बहिः करिष्यसि।
13:12 किन्तु सः तव वचनं क्रूरतया संगृह्य त्वां कर्तुं न मुञ्चति
आहतं, त्वां कारागारे स्थापयितुं च।
13:13 अवलोकय, सावधानं च कुरु, यतः त्वं स्वस्य संकटे गच्छसि
overthrowing: यदा त्वं एतानि वचनानि शृणोषि तदा निद्रायां जागर।
13:14 आजीवनं भगवन्तं प्रेम कुरु, तव मोक्षाय च तं आह्वयतु।
13:15 प्रत्येकं पशवः स्वसदृशं प्रेम करोति, प्रत्येकं मनुष्यः स्वपरिजनं प्रेम करोति।
13:16 सर्वे मांसाः प्रकारानुसारं संयुज्यन्ते, मनुष्यः स्वस्य लसति
इव।
13:17 मेषेण सह वृकस्य किं सङ्गतिः अस्ति? तथा पापी सह
ईश्वरीयः ।
१३ - १८ - कः सम्झौता ह्येन श्वः च । का च शान्तिः
धनिकदरिद्रयोः मध्ये?
13:19 यथा वन्यगदः प्रान्तरे सिंहस्य शिकारः भवति तथा धनिनः खादन्ति
दरिद्राः ।
13:20 यथा अभिमानिनः विनयं द्वेष्टि तथा धनिनः निर्धनानाम् घृणां कुर्वन्ति।
13:21 पतनम् आरभमाणः धनी मित्रैः धारितः भवति, किन्तु दरिद्रः
अधः भवितुं मित्रैः क्षिप्तः भवति।
13:22 यदा धनिकः पतितः भवति तदा तस्य बहवः सहायकाः भवन्ति, सः किमपि न वदति
वक्तुं, तथापि जनाः तं न्याय्यं कुर्वन्ति, दरिद्रः स्खलितः, तथापि
ते तं अपि भर्त्सयन्ति स्म; सः बुद्धिपूर्वकं वदति स्म, तस्य स्थानं नासीत्।
13:23 यदा धनिकः वदति तदा प्रत्येकं जनः जिह्वाम् धारयति, पश्यतु, किम्
स कथयति, ते मेघपर्यन्तं तस्य प्रशंसाम् कुर्वन्ति, किन्तु यदि दरिद्रः वदति तर्हि ते
कथयतु, कः सखा अयं? यदि च सः ठोकरं खादति तर्हि ते पतने साहाय्यं करिष्यन्ति
तस्य।
13:24 यस्य पापं नास्ति तस्य धनं हितं, दारिद्र्यं च दुष्टम्
अभक्तानाम् मुखम्।
13:25 मनुष्यस्य हृदयं स्वमुखं परिवर्तयति, हिताय वा
दुष्टः प्रसन्नहृदयं च प्रसन्नं मुखं करोति।
13:26 प्रसन्नमुखं हृदयस्य समृद्धेः चिह्नम् अस्ति; तथा
दृष्टान्तानां अन्वेषणं मनसः क्लान्तश्रमः।