सिराच्
12:1 यदा त्वं हितं कर्तुम् इच्छसि तदा ज्ञातव्यं यत् त्वं कस्मै तत् करोषि; तथा त्वं भविष्यसि
भवतः लाभाय धन्यवादं दत्तवान्।
12:2 ईश्वरभक्तस्य हितं कुरु, ततः त्वं प्रतिफलं प्राप्स्यसि; यदि च न
तस्मात्, तथापि परमात्मनः।
12:3 न हि भद्रं आगन्तुं शक्नोति यस्य सदा दुष्टे व्यस्तः भवति, न च
यो भिक्षां न ददाति।
12:4 ईश्वरभक्ताय ददातु, पापिनस्य साहाय्यं मा कुरुत।
12:5 नीचस्य हितं कुरु, किन्तु अभक्तं मा ददातु, निवर्तयतु
तव रोटिकां मा ददातु, मा भूत् तेन त्वां आधिपत्यं प्राप्नुयात्।
यतः [अन्यथा] त्वं सर्वेषां सद्गुणानां कृते द्विगुणं दुष्टं प्राप्स्यसि
तस्य कृतं स्यात्।
12:6 यतः परमात्मनः पापिनः द्वेष्टि, तेषां प्रतिशोधं च दास्यति
अभक्तः, तेषां दण्डस्य महान् दिवसस्य विरुद्धं तान् रक्षति।
12:7 सद्भ्यः ददातु, पापिनस्य साहाय्यं मा कुरुत।
12:8 मित्रं न ज्ञातुं शक्यते समृद्धौ शत्रुः च न निगूढः
व्यसनम् ।
12:9 मनुष्यस्य समृद्धौ शत्रवः दुःखिताः भविष्यन्ति, किन्तु तस्य दुःखे
मित्रमपि गमिष्यति।
12:10 शत्रुं कदापि विश्वासं मा कुरु यतः लोहं यथा जङ्गमं करोति तथा तस्य दुष्टता।
12:11 यद्यपि सः विनयशीलः, कुञ्चितः गच्छति, तथापि सावधानः भवतु च
सावधानः भव, त्वं तस्य कृते भवसि यथा त्वं क
दृश्यकाचः, त्वं च ज्ञास्यसि यत् तस्य जङ्गमः सर्वथा न अभवत्
मार्जितम् ।
12:12 तं त्वया समीपे मा स्थापयतु, मा भूत् त्वां पातयित्वा अन्तः उत्तिष्ठति
तव स्थानं; न च तव दक्षिणहस्ते उपविशतु, मा भूत् ग्रहीतुम् इच्छेत्।”
तव आसनं, त्वं च अन्ते मम वचनं स्मरसि, चुम्बनं च भव
तेन सह ।
१२ - १३ - कः करुणः करिष्यते सर्पदष्टं वा तत्सदृशम्
वन्यजन्तुनां समीपं आगच्छन्तु?
12:14 तथा यः पापस्य समीपं गत्वा तस्य पापेषु तस्य सह दूषितः भवति, यः
दयां करिष्यति वा ?
12:15 किञ्चित्कालं यावत् सः त्वया सह तिष्ठति, यदि तु पतितुं आरभते तर्हि सः स्थास्यति
न विलम्बः ।
12:16 शत्रुः अधरेण मधुरं वदति, किन्तु हृदये कल्पयति
कथं त्वां गर्ते क्षिप्यते, सः नेत्रैः रोदिति, किन्तु यदि लप्स्यते
अवसरः, सः रक्तेन न तृप्तः भविष्यति।
12:17 यदि भवतः उपरि विपत्तिः आगच्छति तर्हि प्रथमं तं तत्रैव प्राप्स्यसि; तथा यद्यपि
सः त्वां साहाय्यं कर्तुं अभिनयं करोति तथापि त्वां क्षीणं करिष्यति।
12:18 सः शिरः कम्पयिष्यति, हस्तौ ताडयिष्यति, बहु कुहूकुहू करिष्यति, परिवर्तयिष्यति च
तस्य मुखम् ।