सिराच्
11:1 प्रज्ञा नीचस्य शिरः उत्थापयति, तं च करोति
महापुरुषाणां मध्ये उपविष्टुं।
11:2 मनुष्यस्य सौन्दर्यस्य कृते मा प्रशंसय; न च मनुष्यस्य बाह्यत्वस्य कृते घृणां कुरु
स्वरूपम्u200c।
११:३ मक्षिका इत्यादिषु मक्षिका अल्पा; तस्याः तु फलं मधुरस्य प्रधानम्
द्रव्य।
11:4 मा स्ववस्त्रवस्त्रेषु गर्वं कुरु, दिने च आत्मनः उन्नयनं मा कुरु
of honour: यतः भगवतः कार्याणि अद्भुतानि सन्ति, तस्य कार्याणि च मध्ये
पुरुषाः गुप्ताः सन्ति।
11:5 बहवः राजानः भूमौ उपविष्टाः; एकं च यत् कदापि न चिन्तितम्
of इत्यनेन मुकुटं धारितम्।
11:6 बहवः पराक्रमिणः महतीं अपमानं कृतवन्तः; माननीयान् च
अन्येषां हस्तेषु प्रदत्तः।
11:7 सत्यं परीक्षितुं पूर्वं मा दोषं कुरु, प्रथमं अवगच्छतु, च
ततः भर्त्सयतु।
11:8 कारणं श्रुत्वा पूर्वं मा उत्तरं ददातु, न च मनुष्यान् बाधयतु
तेषां वार्तालापस्य मध्ये।
11:9 यस्मिन् विषये भवतः विषये नास्ति तस्मिन् विषये मा प्रयतस्व; न च न्याये उपविशन्तु
पापैः सह ।
11:10 पुत्र बहुषु विषयेषु मा हस्तक्षेपं कुरु यदि बहु हस्तक्षेपं करोषि तर्हि त्वं
न निर्दोषः भविष्यति; यदि च अनुवर्तसे तर्हि न प्राप्स्यसि।
न च त्वं पलायनेन पलायिष्यसि।
11:11 एकः अस्ति यः परिश्रमं करोति, दुःखं गृह्णाति, त्वरयति च अस्ति
एतावत् अधिकं पृष्ठतः।
11:12 पुनः अन्यः अस्ति यः मन्दः अस्ति, यस्य साहाय्यस्य आवश्यकता अस्ति, अभावितः
सामर्थ्यं, दारिद्र्यपूर्णं च; तथापि भगवतः नेत्रं तं पश्यति स्म
हिताय च तं नीचवस्थातः स्थापयित्वा।
11:13 दुःखात् शिरः उत्थापितवान्; यथा तस्मात् दृष्टवन्तः बहवः सन्ति
सर्वेषां उपरि शान्तिः
11:14 समृद्धिः दुःखं च जीवनं मृत्युः दारिद्र्यं धनं च आगच्छन्ति
भगवन् ।
11:15 प्रज्ञा ज्ञानं व्यवस्थाबोधश्च भगवतः एव प्रेम्णः .
सत्कर्मणां च मार्गः, तस्मात् एव।
11:16 दोषस्य अन्धकारस्य च आरम्भः पापिभिः सह आसीत्, दुष्टस्य च
तत्र गौरवं कुर्वन्तः सह वृद्धाः भविष्यन्ति।
11:17 भगवतः दानं अभक्तानाम् सह तिष्ठति, तस्य अनुग्रहः च आनयति
समृद्धिः सदा ।
11:18 अस्ति सः सावधानतया चिमटेन च समृद्धः भवति, अयं च तस्य द
तस्य पुरस्कारस्य भागः : १.
11:19 यतः सः कथयति, अहं विश्रामं प्राप्तवान्, अधुना मम नित्यं खादिष्यामि
वस्तुनि; तथापि सः न जानाति यत् तस्य उपरि कः कालः आगमिष्यति, सः च
तानि वस्तूनि अन्येभ्यः त्यक्त्वा म्रियन्ते।
11:20 सन्धिस्थः भव, तस्मिन् परिचितः भव, वृद्धः च भवतु
तव कार्यम्।
11:21 पापिनां कार्येषु मा विस्मय; किन्तु भगवते विश्वासं कृत्वा तिष्ठतु
तव श्रम: यतः भगवतः दृष्टौ सुलभं वस्तु अस्ति
सहसा दरिद्रं धनिकं कर्तुं।
११ - २२ - भगवतः आशीर्वादः देवस्य फले भवति, सहसा सः
तस्य आशीर्वादं प्रफुल्लितं करोति।
11:23 मा वदतु मम सेवायाः किं लाभः? किं च सद्वस्तूनि भविष्यन्ति
मम इतः परम् अस्ति?
11:24 पुनः मा वदतु, मम पर्याप्तं, बहुवस्तु च अस्ति, किं च दुष्टम्
किं मम इतः परं भविष्यति?
11:25 समृद्धिदिने दुःखस्य विस्मरणं भवति, तथा च
क्लेशदिने न पुनः समृद्धेः स्मरणं भवति।
11:26 भगवतः हि मृत्योः दिने पुरस्कारः सुलभः क
मनुष्यः स्वमार्गानुसारम्।
11:27 एकघण्टायाः दुःखेन मनुष्यः सुखं विस्मरति, तस्य अन्ते च
तस्य कर्माणि आविष्कृतानि भविष्यन्ति।
11:28 धन्यस्य मृत्युपूर्वं कस्यचित् न्यायं मा कुरुत, यतः मनुष्यः स्वस्य विषये ज्ञास्यति
बालकाः।
11:29 प्रत्येकं जनं स्वगृहे मा आनय, यतः वञ्चकस्य बहवः सन्ति
रेलयानानि।
11:30 यथा तीतरः पञ्जरे गृहीतः [धारितः] तथैव हृदयस्य
गर्वितः; स च गुप्तचर इव तव पतनं पश्यति।
11:31 यतः सः प्रतीक्षमाणः अस्ति, शुभं दुष्टं, योग्यवस्तूनि च परिणमयति
स्तुतिः भवतः उपरि दोषं स्थापयिष्यति।
11:32 अग्निस्फुलिङ्गात् अङ्गारराशिः प्रज्वलितः पापः शयति
रक्तं प्रतीक्ष्यताम्।
11:33 दुष्टस्य सावधानाः भव, यतः सः दुष्टं करोति; मा भूत् आनयति
त्वयि नित्यं मलिनता।
11:34 परदेशीयं गृहे गृहाण सः त्वां बाधित्वा व्यावर्तयिष्यति
त्वां स्वतः।