सिराच्
10:1 बुद्धिमान् न्यायाधीशः स्वजनं उपदिशति; विवेकशीलस्य च सर्वकारः
मनुष्यः सुव्यवस्थितः अस्ति।
10:2 यथा जनानां न्यायाधीशः स्वयम्, तथैव तस्य अधिकारिणः; किम् च
मनुष्यस्य प्रकारः नगरस्य शासकः अस्ति, तादृशाः सर्वे निवसन्ति
तत्र ।
10:3 अबुद्धिः राजा स्वजनं नाशयति; किन्तु तेषां विवेकेन
ये अधिकारिणः सन्ति नगरं निवसति।
१०:४ पृथिव्याः शक्तिः भगवतः हस्ते अस्ति, समये च सः
तस्य उपरि एकं लाभप्रदं स्थापयिष्यति।
10:5 ईश्वरस्य हस्ते मनुष्यस्य समृद्धिः अस्ति, तस्य व्यक्तिस्य उपरि च
शास्त्री सः स्वस्य गौरवं स्थापयिष्यति।
10:6 प्रत्येकं दुष्कृतं प्रति प्रतिवेशिनः प्रति द्वेषं मा धारय; किमपि च न कुरु
क्षतिप्रथाभिः ।
10:7 अभिमानः ईश्वरस्य मनुष्यस्य च समक्षं द्वेष्यः, उभयोः कृते च कश्चित् करोति
अधर्मः ।
१० - ८ असत्यव्यवहारात्, क्षतिः, वञ्चना प्राप्तधनेन च
राज्यं एकस्मात् जनात् अन्यतमं जनं प्रति अनुवादितम् अस्ति।
१०:९ पृथिवी भस्म च किमर्थम् अभिमानी भवति ? न विद्यते दुष्टतरं वस्तु क
लोभी मनुष्यः, यतः तादृशः स्वप्राणान् विक्रयणार्थं स्थापयति; यतः
जीवति सः आन्तराणि क्षिपति।
१०:१० वैद्यः दीर्घं रोगं छिनत्ति; यश्च अद्य राजा
श्वः म्रियते।
10:11 यदा मनुष्यः मृतः भवति तदा सः सरीसृपाणां, पशूनां,...
कृमिः ।
10:12 अभिमानस्य आरम्भः तदा भवति यदा कश्चित् ईश्वरतः विरहति, तस्य हृदयं च भवति
स्वनिर्मातृतः विमुखः अभवत्।
10:13 अभिमानः हि पापस्य आरम्भः, यः अस्ति सः पापस्य पातयिष्यति
घृणितम्, अतः भगवान् तेषां उपरि विचित्रं आनयत्
आपदाः, तान् सर्वथा पातितवान्।
10:14 भगवता अभिमानीनां राजपुत्राणां सिंहासनानि पातयित्वा स्थापितानि
तेषां स्थाने नम्राः।
10:15 भगवता अभिमानी राष्ट्राणां मूलं उद्धृत्य रोपितम्
तेषां स्थाने नीचाः।
10:16 भगवान् विधर्मीदेशान् पातयित्वा तान् विनाशितवान्
पृथिव्याः आधाराः ।
10:17 सः तान् केचन अपहृत्य तान् नाशितवान्, तेषां च कृतवान्
स्मारकं पृथिव्याः निवृत्त्यर्थम्।
10:18 न मनुष्याणां कृते अभिमानः कृतः, न च जातानां कृते क्रुद्धः क्रोधः
स्त्री ।
10:19 ये भगवतः भयभीताः सन्ति ते निश्चितबीजाः सन्ति, ये च तं प्रेम्णा भवन्ति
honorable plant: ये नियमं न मन्यन्ते ते अनादरपूर्णं बीजं भवन्ति;
ये आज्ञां लङ्घयन्ति ते वञ्चनीयं बीजम्।
10:20 भ्रातृषु यः प्रधानः सः माननीयः अस्ति; तथा ते भयभीताः
तस्य दृष्टौ भगवन् ।
10:21 भगवतः भयं अधिकारप्राप्तेः पूर्वं गच्छति, किन्तु
रूक्षता अभिमानं च तस्य हानिः।
१०:२२ सः धनिकः, आर्यः, दरिद्रः वा, तेषां महिमा भगवतः भयम् एव।
10:23 बुद्धियुक्तस्य दरिद्रस्य अवमाननं न युक्तम्; न वा
किं पापपुरुषस्य वर्धनं सुलभम्।
10:24 महापुरुषाः, न्यायाधीशाः, शक्तिशालिनः च सम्मानिताः भविष्यन्ति; तथापि तत्रैव अस्ति
तेषु कश्चित् प्रभुभयात् अपि महत्तरः नास्ति।
10:25 बुद्धिमान् दासस्य स्वतन्त्राः सेवां करिष्यन्ति
यस्य ज्ञानं वर्तते सः सुधारे सति न द्वेषं करिष्यति।
10:26 स्वव्यापारे अतिबुद्धिमान् मा भव; मा च कालेन आत्मनः गर्वः करणीयः
तव दुःखस्य।
10:27 यः परिश्रमं करोति, सर्वेषु विषयेषु प्रचुरः भवति, सः श्रेष्ठः
डींगं मारयति, रोटिकां च अभावं करोति।
10:28 पुत्र, नम्रतायां तव आत्मानं महिमां कुरु, तदनुसारं च सम्मानं कुरु
तस्य गौरवम् ।
10:29 यः स्वात्मनः विरुद्धं पापं करोति तस्य को न्याय्यतां दास्यति? कः च करिष्यति
यः स्वप्राणान् अपमानयति, तस्य सम्मानं कुरुत?
10:30 दरिद्रः स्वकौशलात् सम्मानितः भवति, धनिकः च गौरवान्वितः भवति
तस्य धनम् ।
10:31 यः दारिद्र्ये गौरवं प्राप्नोति, धने कियत् अधिकं? स च यः
धनेषु अनादरः, दारिद्र्ये कियत् अधिकं?