सिराच्
9:1 तव वक्षःस्थलपत्न्याः विषये मा ईर्ष्या कुरु, तां दुष्टं मा शिक्षय
आत्मनः विरुद्धं पाठः।
९:२ स्त्रियाः कृते तव प्राणान् मा ददातु यत् सा स्वधनस्य उपरि पादं स्थापयितुं शक्नोति।
9:3 वेश्या सह मा मिलतु, मा भूत् तस्याः जाले न पतसि।
9:4 गायिकायाः स्त्रियाः सङ्गतिं बहु मा कुरु, मा भूत् त्वं गृहीता भवसि
तस्याः प्रयासैः सह ।
९:५ दासीं मा पश्य, यत् त्वं बहुमूल्यं वस्तुभिः न पतसि
तस्याः ।
9:6 वेश्याभ्यः स्वप्राणान् मा ददातु, येन त्वं स्वस्य उत्तराधिकारं न हास्यसि।
9:7 नगरस्य वीथिषु भवतः परितः मा पश्य, मा भ्रमतु
त्वं तस्य एकान्तस्थाने।
9:8 सुन्दरीं स्त्रियाः नेत्रं निवर्तय, परस्य चक्षुः मा पश्यतु
सुंदरं; अनेके हि स्त्रियाः सौन्दर्येन वञ्चिताः; कृते
एतेन प्रेम्णः अग्निवत् प्रज्वलितः भवति।
9:9 अन्यस्य भार्या सह किमपि मा उपविशतु, न च तया सह स्वस्य भार्यायाः सह उपविशतु
बाहून्, तया सह मद्यस्य समीपे स्वधनं मा व्यययतु; मा भूत् तव हृदयम्
तस्याः समीपं प्रवृत्तः, तथा च तव कामना त्वं विनाशे पतसि।
9:10 पुरातनमित्रं मा त्यजत; न हि नूतनः तस्य तुल्यः, नूतनः
मित्रं नवीनं मद्यं इव अस्ति; यदा वृद्धं भवति तदा त्वं तत् सह पिबसि
आनन्दः।
9:11 पापस्य महिमा मा ईर्ष्या, यतः त्वं न जानासि यत् तस्य किं भविष्यति
अंत।
9:12 यस्मिन् विषये अभक्ताः प्रसन्नाः भवन्ति तस्मिन् विषये मा आनन्दयन्तु; किन्तु स्मर्यताम्
ते स्वसमाधिं प्रति अदण्डिताः न गमिष्यन्ति।
9:13 यस्य वधशक्तिः अस्ति तस्मात् त्वां दूरं स्थापय; तथा त्वं न करिष्यसि
मृत्योः भयं शङ्कय, यदि त्वं तस्य समीपम् आगच्छसि तर्हि दोषं मा कुरु, मा भूत्
सः तव प्राणान् सम्प्रति हरति, त्वं मध्ये गच्छसि इति स्मर्यताम्
जालस्य, नगरस्य युद्धेषु च गच्छसि इति।
9:14 यथाशक्ति समीपं अनुमानं कृत्वा प्रतिवेशिनः सह परामर्शं कुरु
पण्डितः।
9:15 तव वार्तालापः ज्ञानिभिः सह भवतु, तव सर्वः संवादः च नियमे एव भवतु
the most High.
9:16 त्वया सह न्याय्याः जनाः खादन्तु पिबन्तु च; तव महिमा च भवतु
भगवतः भयम् ।
9:17 शिल्पकारस्य हस्तेन हि कार्यं प्रशंसितं भविष्यति, बुद्धिमान् च
भाषणार्थं जनशासकः।
9:18 दुर्जिह्वा पुरुषः स्वनगरे भयङ्करः भवति; यश्च रशः
तस्य वार्तालापः द्वेष्यते।