सिराच्
८:१ वीर्येण सह मा प्रयतस्व' मा भूत् तस्य हस्ते पतसि।
8:2 धनिकेन सह विवादं मा कुरु, मा भूत् सः त्वां अतिभारं न प्राप्नुयात्, सुवर्णस्य कृते
बहूनां नाशं कृत्वा राजानां हृदयं विकृतवान्।
8:3 जिह्वापूर्णेन मनुष्येण सह मा प्रयतस्व, तस्य उपरि काष्ठानां राशौ मा कुरु
अग्निः।
8:4 अशिष्टेन सह मा विनोदं कुरु, मा भूत् तव पूर्वजाः अपमानिताः भवेयुः।
8:5 पापं त्यक्त्वा गच्छन्तं मनुष्यम् मा निन्दयन्तु, किन्तु वयं सर्वे इति स्मर्यताम्
दण्डयोग्यः ।
8:6 वृद्धावस्थायां मनुष्यस्य अपमानं मा कुरुत, यतः अस्माकं केचन अपि वृद्धाः भवन्ति।
8:7 तव महान् शत्रुः मृतः इति मा आनन्दय, किन्तु वयं म्रियमाणाः इति स्मर्यताम्
सर्वे।
8:8 ज्ञानिनां प्रवचनं मा अवहेलय, किन्तु तेषां परिचयं कुरु
सुभाषितानि, तेभ्यः त्वं शिक्षां, सेवां च शिक्षिष्यसि
महापुरुषाः सहजतया।
8:9 वृद्धानां प्रवचनं मा त्यजति, यतः ते अपि स्वस्य विषये ज्ञातवन्तः
पितरौ, तेभ्यः च त्वं बोधं, उत्तरं च शिक्षिष्यसि
यथा आवश्यकता आवश्यकी।
8:10 पापस्य अङ्गारं मा प्रज्वालय, मा भूत् त्वं ज्वालायाः
तस्य अग्निः ।
८:११ मा उत्तिष्ठ [क्रोधेन] क्षतिग्रस्तस्य सान्निध्ये, मा भूत् सः
त्वां वचनेषु फसयितुं प्रतीक्षां कुरु
8:12 यः स्वतः पराक्रमी भवति तस्मै मा ऋणं ददातु; यदि हि ऋणं ददासि
तं, गणयतु किन्तु नष्टम्।
8:13 स्वशक्तितः उपरि निश्चयः मा भव, यतः यदि त्वं निश्चयः असि तर्हि दानाय सावधानः भव
इदम्u200c।
8:14 न्यायाधीशेन सह न्यायं मा गच्छतु; यतः ते तस्य यथानुसारं न्यायं करिष्यन्ति
सम्मान।
8:15 साहसिकेन सह मार्गे मा गच्छन्तु, मा भूत् सः दुःखितः भवति
त्वां यतः सः स्वेच्छया करिष्यति, त्वं च नाशिष्यसि
तस्य मूर्खताद्वारा तस्य सह।
8:16 क्रुद्धेन सह मा प्रयतस्व, तेन सह एकान्तस्थानं मा गच्छतु।
रक्तं हि तस्य दृष्टौ किमपि नास्ति, यत्र च साहाय्यं नास्ति, सः
त्वां निपातयिष्यति।
8:17 मूर्खेण सह मा परामर्शं कुरु; यतः सः उपदेशं पातुं न शक्नोति।
8:18 परदेशीयस्य पुरतः गुप्तं कार्यं मा कुरुत; यतः सः किं इच्छति इति त्वं न जानासि
आनयतु।
8:19 प्रत्येकं जनं प्रति भवतः हृदयं मा उद्घाटयतु, मा भूत् सः त्वां चतुरेण प्रतिकारं करिष्यति
वर्तनम्u200c।