सिराच्
7:1 दुष्टं मा कुरु, तथा भवतः हानिः न भविष्यति।
7:2 अधर्मात् गच्छ, अधर्मः त्वां निवर्तयिष्यति।
7:3 पुत्र, अधर्मस्य खातेषु मा वपय, न च वपसि
तानि सप्तगुणानि लभत।
7:4 भगवतः प्राधान्यं मा अन्वेष्टुम्, न च राज्ञः आसनं
सम्मान।
7:5 भगवतः समक्षं स्वं न्याय्यं मा कुरु; पूर्वं तव प्रज्ञायाः विषये मा गर्वं कुरु
राजा ।
7:6 अधर्मं हर्तुं न शक्नुवन्तः न्यायाधीशाः न भवितुम् इच्छन्ति; मा भूत् कश्चित्
काल त्वं महाबलस्य व्यक्तिं भयभीतः, मार्गे ठोकरं
तव ऋजुत्वम्।
7:7 नगरस्य जनसमूहस्य विरुद्धं मा अपराधं कुरु, ततः त्वं न क्षिपसि
आत्मनः जनानां मध्ये अधः।
7:8 एकं पापं अन्यस्मिन् पापं मा बध्नन्तु; एकस्मिन् हि त्वं अदण्डितः न भविष्यसि।
7:9 मा वदतु, ईश्वरः मम बलिदानानां बहुलतां पश्यति, यदा अहं
परमेश्वराय अर्पयन्तु, सः तत् स्वीकुर्यात्।
7:10 प्रार्थनां कुर्वन् मा मन्दबुद्धिः भव, न दातुं च उपेक्षां कुरु
दक्षिणा ।
7:11 मा हसतु मनुष्यः स्वात्मनः कटुतायां तिरस्कृत्य, यतः एकः अस्ति
यत् विनयं करोति, उन्नयति च।
7:12 भ्रातुः विरुद्धं मृषावादं मा कल्पय; न च तव मित्राय तत्सदृशं कुरु।
7:13 किमपि मृषावादं मा कुरुत, यतः तस्य रीतिः साधु नास्ति।
7:14 वृद्धानां समूहे बहुवचनं न प्रयोजयन्तु, बहु च बकबकं न कुर्वन्तु
यदा त्वं प्रार्थयसि।
7:15 परमात्मनः यत् श्रमं करोति, कृषिकार्यं वा मा द्वेष्टि
अभिषिक्तः ।
7:16 पापिनां बहुषु मा गणय, किन्तु तत् स्मर्यताम्
क्रोधः चिरं न तिष्ठति।
7:17 बहु विनयम् कुरु, यतः अभक्तानाम् प्रतिशोधः अग्निः,...
कृमिः ।
7:18 मित्रं किमपि हिताय न परिवर्तयतु कथमपि; न च निष्ठावान् भ्राता
ओफीरस्य सुवर्णस्य कृते।
7:19 बुद्धिमान् सज्जनाम् मा त्यजन्तु, यतः तस्याः अनुग्रहः सुवर्णात् उपरि अस्ति।
7:20 यदा तव दासः सत्यं कार्यं करोति, तदा तं दुष्टं मा प्रार्थय। न च
भाडा यः भवतः कृते सम्पूर्णतया आत्मानं ददाति।
7:21 तव आत्मा सत्सेवकं प्रेम्णा मुक्तिं मा वञ्चतु।
7:22 किं भवतः पशवः सन्ति ? तेषां प्रति दृष्टिः भवतु, यदि ते भवतः लाभाय भवन्ति।
तान् त्वया सह स्थापयतु।
7:23 किं भवतः सन्तानाः सन्ति? तान् उपदिशतु, तेषां कण्ठं च तेषां
युवा।
7:24 किं भवतः कन्याः सन्ति ? तेषां शरीरस्य पालनं कुरु, मा त्वं आत्मानं दर्शय
तान् प्रति प्रसन्नाः।
7:25 तव कन्याम् विवाहय, तथैव त्वं भारपूर्णं कार्यं कृतवान्।
किन्तु तां बुद्धिमान् पुरुषाय ददातु।
7:26 किं भवतः मनसि भार्या अस्ति? तां मा त्यज, किन्तु स्वं मा ददा
लघुस्त्रीम् उपरि ।
7:27 पितरं सर्वहृदयेन आदरं कुरु, मा च दुःखानि विस्मरतु
तव माता।
7:28 स्मर्यतां यत् त्वं तेभ्यः जातः; कथं च त्वं प्रतिकारं कर्तुं शक्नोषि
तेषां तव कृते कृतानि कार्याणि?
7:29 सर्वात्मना भगवतः भयं कुरु, तस्य याजकान् च आदरं कुरु।
7:30 यः त्वां निर्मितवान् तस्य सर्वशक्त्या प्रेम कुरु, तस्य मा त्यज
मन्त्रिणः ।
7:31 भगवतः भयं कुरुत, याजकस्य च आदरं कुरुत; तस्य भागं च यथावत् ददातु
आज्ञापितवान् त्वा; प्रथमफलं, अपराधं च, दानं च
स्कन्धानां, पवित्रीकरणस्य च यज्ञस्य, च
पवित्रवस्तूनाम् प्रथमफलम्।
7:32 तव आशीर्वादः भवतु इति कृत्वा दरिद्राणां कृते हस्तं प्रसारयतु
सिद्धम् ।
7:33 प्रत्येकस्य जीवितस्य दृष्टौ दानस्य अनुग्रहः भवति; मृतानां कृते च
निरोधं न ।
7:34 रोदितैः सह मा भूत्, शोचकैः सह शोचतु।
7:35 रोगीनां दर्शनार्थं मा मन्दं कुरु यतः तेन त्वां प्रियं भविष्यति।
7:36 यत्किमपि हस्ते गृह्णासि तत् अन्तं स्मर्यताम्, कदापि न करिष्यसि
कुरु अमिस् ।